Bhagavad Gita in Kolkata romanization
Other scripts and font information
This document is best viewed with the Noto Serif or the Noto Sans font.
prathamō'dhyāyaḥ | |
dhṛtarāṣṭra uvāca. | |
dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ | . |
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya | ..1.. |
saṃjaya uvāca. | |
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryōdhanastadā | . |
ācāryamupasaṃgamya rājā vacanamabravīt | ..2.. |
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm | . |
vyūḍhāṃ drupadaputrēṇa tava śiṣyēṇa dhīmatā | ..3.. |
atra śūrā mahēṣvāsā bhīmārjunasamā yudhi | . |
yuyudhānō virāṭaśca drupadaśca mahārathaḥ | ..4.. |
dhṛṣṭakētuścēkitānaḥ kāśirājaśca vīryavān | . |
purujitkuntibhōjaśca śaibyaśca narapuṃgavaḥ | ..5.. |
yudhāmanyuśca vikrānta uttamaujāśca vīryavān | . |
saubhadrō draupadēyāśca sarva ēva mahārathāḥ | ..6.. |
asmākaṃ tu viśiṣṭā yē tānnibōdha dvijōttama | . |
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi tē | ..7.. |
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ | . |
aśvatthāmā vikarṇaśca saumadattistathaiva ca | ..8.. |
anyē ca bahavaḥ śūrā madarthē tyaktajīvitāḥ | . |
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ | ..9.. |
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam | . |
paryāptaṃ tvidamētēṣāṃ balaṃ bhīmābhirakṣitam | ..10.. |
ayanēṣu ca sarvēṣu yathābhāgamavasthitāḥ | . |
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi | ..11.. |
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ | . |
siṃhanādaṃ vinadyōccaiḥ śaṅkhaṃ dadhmau pratāpavān | ..12.. |
tataḥ śaṅkhāśca bhēryaśca paṇavānakagōmukhāḥ | . |
sahasaivābhyahanyanta sa śabdastumulō'bhavat | ..13.. |
tataḥ śvētairhayairyuktē mahati syandanē sthitau | . |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ | ..14.. |
pāñcajanyaṃ hṛṣīkēśō dēvadattaṃ dhanaṃjayaḥ | . |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkōdaraḥ | ..15.. |
anantavijayaṃ rājā kuntīputrō yudhiṣṭhiraḥ | . |
nakulaḥ sahadēvaśca sughōṣamaṇipuṣpakau | ..16.. |
kāśyaśca paramēṣvāsaḥ śikhaṇḍī ca mahārathaḥ | . |
dhṛṣṭadyumnō virāṭaśca sātyakiścāparājitaḥ | ..17.. |
drupadō draupadēyāśca sarvaśaḥ pṛthivīpatē | . |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak | ..18.. |
sa ghōṣō dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | . |
nabhaśca pṛthivīṃ caiva tumulō vyanunādayan | ..19.. |
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ | . |
pravṛttē śastrasaṃpātē dhanurudyamya pāṇḍavaḥ | ..20.. |
hṛṣīkēśaṃ tadā vākyamidamāha mahīpatē | . |
arjuna uvāca. | |
sēnayōrubhayōrmadhyē rathaṃ sthāpaya mē'cyuta | ..21.. |
yāvadētānnirīkṣē'haṃ yōddhukāmānavasthitān | . |
kairmayā saha yōddhavyamasminraṇasamudyamē | ..22.. |
yōtsyamānānavēkṣē'haṃ ya ētē'tra samāgatāḥ | . |
dhārtarāṣṭrasya durbuddhēryuddhē priyacikīrṣavaḥ | ..23.. |
saṃjaya uvāca. | |
ēvamuktō hṛṣīkēśō guḍākēśēna bhārata | . |
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam | ..24.. |
bhīṣmadrōṇapramukhataḥ sarvēṣāṃ ca mahīkṣitām | . |
uvāca pārtha paśyaitānsamavētānkurūniti | ..25.. |
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān | . |
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā | ..26.. |
śvaśurānsuhṛdaścaiva sēnayōrubhayōrapi | . |
tānsamīkṣya sa kauntēyaḥ sarvānbandhūnavasthitān | ..27.. |
kṛpayā parayāviṣṭō viṣīdannidamabravīt | . |
arjuna uvāca. | |
dṛṣṭvēmaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam | ..28.. |
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | . |
vēpathuśca śarīrē mē rōmaharṣaśca jāyatē | ..29.. |
gāṇḍīvaṃ sraṃsatē hastāttvakcaiva paridahyatē | . |
na ca śaknōmyavasthātuṃ bhramatīva ca mē manaḥ | ..30.. |
nimittāni ca paśyāmi viparītāni kēśava | . |
na ca śrēyō'nupaśyāmi hatvā svajanamāhavē | ..31.. |
na kāṅkṣē vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | . |
kiṃ nō rājyēna gōvinda kiṃ bhōgairjīvitēna vā | ..32.. |
yēṣāmarthē kāṅkṣitaṃ nō rājyaṃ bhōgāḥ sukhāni ca | . |
ta imē'vasthitā yuddhē prāṇāṃstyaktvā dhanāni ca | ..33.. |
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ | . |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ saṃbandhinastathā | ..34.. |
ētānna hantumicchāmi ghnatō'pi madhusūdana | . |
api trailōkyarājyasya hētōḥ kiṃ nu mahīkṛtē | ..35.. |
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana | . |
pāpamēvāśrayēdasmānhatvaitānātatāyinaḥ | ..36.. |
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān | . |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava | ..37.. |
yadyapyētē na paśyanti lōbhōpahatacētasaḥ | . |
kulakṣayakṛtaṃ dōṣaṃ mitradrōhē ca pātakam | ..38.. |
kathaṃ na jñēyamasmābhiḥ pāpādasmānnivartitum | . |
kulakṣayakṛtaṃ dōṣaṃ prapaśyadbhirjanārdana | ..39.. |
kulakṣayē praṇaśyanti kuladharmāḥ sanātanāḥ | . |
dharmē naṣṭē kulaṃ kṛtsnamadharmō'bhibhavatyuta | ..40.. |
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | . |
strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṃkaraḥ | ..41.. |
saṃkarō narakāyaiva kulaghnānāṃ kulasya ca | . |
patanti pitarō hyēṣāṃ luptapiṇḍōdakakriyāḥ | ..42.. |
dōṣairētaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ | . |
utsādyantē jātidharmāḥ kuladharmāśca śāśvatāḥ | ..43.. |
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | . |
narakē'niyataṃ vāsō bhavatītyanuśuśruma | ..44.. |
ahō bata mahatpāpaṃ kartuṃ vyavasitā vayam | . |
yadrājyasukhalōbhēna hantuṃ svajanamudyatāḥ | ..45.. |
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ | . |
dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṃ bhavēt | ..46.. |
saṃjaya uvāca. | |
ēvamuktvārjunaḥ saṃkhyē rathōpastha upāviśat | . |
visṛjya saśaraṃ cāpaṃ śōkasaṃvignamānasaḥ | ..47.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē arjunaviṣādayōgō nāma prathamō'dhyāyaḥ ..1..
dvitīyō'dhyāyaḥ | |
saṃjaya uvāca. | |
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulēkṣaṇam | . |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ | ..1.. |
śrībhagavānuvāca. | |
kutastvā kaśmalamidaṃ viṣamē samupasthitam | . |
anāryajuṣṭamasvargyamakīrtikaramarjuna | ..2.. |
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyatē | . |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvōttiṣṭha paraṃtapa | ..3.. |
arjuna uvāca. | |
kathaṃ bhīṣmamahaṃ sāṅkhyē drōṇaṃ ca madhusūdana | . |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana | ..4.. |
gurūnahatvā hi mahānubhāvānśrēyō bhōktuṃ bhaikṣyamapīha lōkē | . |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhōgān'rudhirapradigdhān | ..5.. |
na caitadvidmaḥ katarannō garīyō yadvā jayēma yadi vā nō jayēyuḥ | . |
yānēva hatvā na jijīviṣāmastē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ | ..6.. |
kārpaṇyadōṣōpahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacētāḥ | . |
yacchrēyaḥ syānniścitaṃ brūhi tanmē śiṣyastē'haṃ śādhi māṃ tvāṃ prapannam | ..7.. |
na hi prapaśyāmi mamāpanudyādyacchōkamucchōṣaṇamindriyāṇām | . |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam | ..8.. |
saṃjaya uvāca. | |
ēvamuktvā hṛṣīkēśaṃ guḍākēśaḥ paraṃtapa | . |
na yōtsya iti gōvindamuktvā tūṣṇīṃ babhūva ha | ..9.. |
tamuvāca hṛṣīkēśaḥ prahasanniva bhārata | . |
sēnayōrubhayōrmadhyē viṣīdantamidaṃ vacaḥ | ..10.. |
śrībhagavānuvāca. | |
aśōcyānanvaśōcastvaṃ prajñāvādāṃśca bhāṣasē | . |
gatāsūnagatāsūṃśca nānuśōcanti paṇḍitāḥ | ..11.. |
na tvēvāhaṃ jātu nāsaṃ na tvaṃ nēmē janādhipāḥ | . |
na caiva na bhaviṣyāmaḥ sarvē vayamataḥ param | ..12.. |
dēhinō'sminyathā dēhē kaumāraṃ yauvanaṃ jarā | . |
tathā dēhāntaraprāptirdhīrastatra na muhyati | ..13.. |
mātrāsparśāstu kauntēya śītōṣṇasukhaduḥkhadāḥ | . |
āgamāpāyinō'nityāstāṃstitikṣasva bhārata | ..14.. |
yaṃ hi na vyathayantyētē puruṣaṃ puruṣarṣabha | . |
samaduḥkhasukhaṃ dhīraṃ sō'mṛtatvāya kalpatē | ..15.. |
nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ | . |
ubhayōrapi dṛṣṭō'ntastvanayōstattvadarśibhiḥ | ..16.. |
avināśi tu tadviddhi yēna sarvamidaṃ tatam | . |
vināśamavyayasyāsya na kaścitkartumarhati | ..17.. |
antavanta imē dēhā nityasyōktāḥ śarīriṇaḥ | . |
anāśinō'pramēyasya tasmādyudhyasva bhārata | ..18.. |
ya ēnaṃ vētti hantāraṃ yaścainaṃ manyatē hatam | . |
ubhau tau na vijānītō nāyaṃ hanti na hanyatē | ..19.. |
na jāyatē mriyatē vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ | . |
ajō nityaḥ śāśvatō'yaṃ purāṇō na hanyatē hanyamānē śarīrē | ..20.. |
vēdāvināśinaṃ nityaṃ ya ēnamajamavyayam | . |
athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam | ..21.. |
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti narō'parāṇi | . |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dēhī | ..22.. |
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ | . |
na cainaṃ klēdayantyāpō na śōṣayati mārutaḥ | ..23.. |
acchēdyō'yamadāhyō'yamaklēdyō'śōṣya ēva ca | . |
nityaḥ sarvagataḥ sthāṇuracalō'yaṃ sanātanaḥ | ..24.. |
avyaktō'yamacintyō'yamavikāryō'yamucyatē | . |
tasmādēvaṃ viditvainaṃ nānuśōcitumarhasi | ..25.. |
atha cainaṃ nityajātaṃ nityaṃ vā manyasē mṛtam | . |
tathāpi tvaṃ mahābāhō naivaṃ śōcitumarhasi | ..26.. |
jātasya hi dhruvō mṛtyurdhruvaṃ janma mṛtasya ca | . |
tasmādaparihāryē'rthē na tvaṃ śōcitumarhasi | ..27.. |
avyaktādīni bhūtāni vyaktamadhyāni bhārata | . |
avyaktanidhanānyēva tatra kā paridēvanā | ..28.. |
āścaryavatpaśyati kaścidēnamāścaryavadvadati tathaiva cānyaḥ | . |
āścaryavaccainamanyaḥ śṛṇōti śrutvāpyēnaṃ vēda na caiva kaścit | ..29.. |
dēhī nityamavadhyō'yaṃ dēhē sarvasya bhārata | . |
tasmātsarvāṇi bhūtāni na tvaṃ śōcitumarhasi | ..30.. |
svadharmamapi cāvēkṣya na vikampitumarhasi | . |
dharmyāddhi yuddhācchrēyō'nyatkṣatriyasya na vidyatē | ..31.. |
yadṛcchayā cōpapannaṃ svargadvāramapāvṛtam | . |
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddhamīdṛśam | ..32.. |
atha cēttvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi | . |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi | ..33.. |
akīrtiṃ cāpi bhūtāni kathayiṣyanti tē'vyayām | . |
saṃbhāvitasya cākīrtirmaraṇādatiricyatē | ..34.. |
bhayādraṇāduparataṃ maṃsyantē tvāṃ mahārathāḥ | . |
yēṣāṃ ca tvaṃ bahumatō bhūtvā yāsyasi lāghavam | ..35.. |
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ | . |
nindantastava sāmarthyaṃ tatō duḥkhataraṃ nu kim | ..36.. |
hatō vā prāpsyasi svargaṃ jitvā vā bhōkṣyasē mahīm | . |
tasmāduttiṣṭha kauntēya yuddhāya kṛtaniścayaḥ | ..37.. |
sukhaduḥkhē samē kṛtvā lābhālābhau jayājayau | . |
tatō yuddhāya yujyasva naivaṃ pāpamavāpsyasi | ..38.. |
ēṣā tē'bhihitā sāṅkhyē buddhiryōgē tvimāṃ śṛṇu | . |
buddhyā yuktō yayā pārtha karmabandhaṃ prahāsyasi | ..39.. |
nēhābhikramanāśō'sti pratyavāyō na vidyatē | . |
svalpamapyasya dharmasya trāyatē mahatō bhayāt | ..40.. |
vyavasāyātmikā buddhirēkēha kurunandana | . |
bahuśākhā hyanantāśca buddhayō'vyavasāyinām | ..41.. |
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | . |
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ | ..42.. |
kāmātmānaḥ svargaparā janmakarmaphalapradām | . |
kriyāviśēṣabahulāṃ bhōgaiśvaryagatiṃ prati | ..43.. |
bhōgaiśvaryaprasaktānāṃ tayāpahṛtacētasām | . |
vyavasāyātmikā buddhiḥ samādhau na vidhīyatē | ..44.. |
traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna | . |
nirdvandvō nityasattvasthō niryōgakṣēma ātmavān | ..45.. |
yāvānartha udapānē sarvataḥ saṃplutōdakē | . |
tāvānsarvēṣu vēdēṣu brāhmaṇasya vijānataḥ | ..46.. |
karmaṇyēvādhikārastē mā phalēṣu kadācana | . |
mā karmaphalahēturbhūrmā tē saṅgō'stvakarmaṇi | ..47.. |
yōgasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya | . |
siddhyasiddhyōḥ samō bhūtvā samatvaṃ yōga ucyatē | ..48.. |
dūrēṇa hyavaraṃ karma buddhiyōgāddhanaṃjaya | . |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahētavaḥ | ..49.. |
buddhiyuktō jahātīha ubhē sukṛtaduṣkṛtē | . |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam | ..50.. |
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | . |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam | ..51.. |
yadā tē mōhakalilaṃ buddhirvyatitariṣyati | . |
tadā gantāsi nirvēdaṃ śrōtavyasya śrutasya ca | ..52.. |
śrutivipratipannā tē yadā sthāsyati niścalā | . |
samādhāvacalā buddhistadā yōgamavāpsyasi | ..53.. |
arjuna uvāca. | |
sthitaprajñasya kā bhāṣā samādhisthasya kēśava | . |
sthitadhīḥ kiṃ prabhāṣēta kimāsīta vrajēta kim | ..54.. |
śrībhagavānuvāca. | |
prajahāti yadā kāmānsarvānpārtha manōgatān | . |
ātmanyēvātmanā tuṣṭaḥ sthitaprajñastadōcyatē | ..55.. |
duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspṛhaḥ | . |
vītarāgabhayakrōdhaḥ sthitadhīrmunirucyatē | ..56.. |
yaḥ sarvatrānabhisnēhastattatprāpya śubhāśubham | . |
nābhinandati na dvēṣṭi tasya prajñā pratiṣṭhitā | ..57.. |
yadā saṃharatē cāyaṃ kūrmō'ṅgānīva sarvaśaḥ | . |
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā | ..58.. |
viṣayā vinivartantē nirāhārasya dēhinaḥ | . |
rasavarjaṃ rasō'pyasya paraṃ dṛṣṭvā nivartatē | ..59.. |
yatatō hyapi kauntēya puruṣasya vipaścitaḥ | . |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ | ..60.. |
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | . |
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā | ..61.. |
dhyāyatō viṣayānpuṃsaḥ saṅgastēṣūpajāyatē | . |
saṅgātsaṃjāyatē kāmaḥ kāmātkrōdhō'bhijāyatē | ..62.. |
krōdhādbhavati saṃmōhaḥ saṃmōhātsmṛtivibhramaḥ | . |
smṛtibhraṃśādbuddhināśō buddhināśātpraṇaśyati | ..63.. |
rāgadvēṣavimuktaistu viṣayānindriyaiścaran | . |
ātmavaśyairvidhēyātmā prasādamadhigacchati | ..64.. |
prasādē sarvaduḥkhānāṃ hānirasyōpajāyatē | . |
prasannacētasō hyāśu buddhiḥ paryavatiṣṭhatē | ..65.. |
nāsti buddhirayuktasya na cāyuktasya bhāvanā | . |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham | ..66.. |
indriyāṇāṃ hi caratāṃ yanmanō'nuvidhīyatē | . |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi | ..67.. |
tasmādyasya mahābāhō nigṛhītāni sarvaśaḥ | . |
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā | ..68.. |
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | . |
yasyāṃ jāgrati bhūtāni sā niśā paśyatō munēḥ | ..69.. |
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat | . |
tadvatkāmā yaṃ praviśanti sarvē sa śāntimāpnōti na kāmakāmī | ..70.. |
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ | . |
nirmamō nirahaṃkāraḥ sa śāntimadhigacchati | ..71.. |
ēṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | . |
sthitvāsyāmantakālē'pi brahmanirvāṇamṛcchati | ..72.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē sāṃkhyayōgō nāma dvitīyō'dhyāyaḥ ..2..
tṛtīyō'dhyāyaḥ | |
arjuna uvāca. | |
jyāyasī cētkarmaṇastē matā buddhirjanārdana | . |
tatkiṃ karmaṇi ghōrē māṃ niyōjayasi kēśava | ..1.. |
vyāmiśrēṇēva vākyēna buddhiṃ mōhayasīva mē | . |
tadēkaṃ vada niścitya yēna śrēyō'hamāpnuyām | ..2.. |
śrībhagavānuvāca. | |
lōkē'smindvividhā niṣṭhā purā prōktā mayānagha | . |
jñānayōgēna sāṃkhyānāṃ karmayōgēna yōginām | ..3.. |
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣō'śnutē | . |
na ca saṃnyasanādēva siddhiṃ samadhigacchati | ..4.. |
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt | . |
kāryatē hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ | ..5.. |
karmēndriyāṇi saṃyamya ya āstē manasā smaran | . |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyatē | ..6.. |
yastvindriyāṇi manasā niyamyārabhatē'rjuna | . |
karmēndriyaiḥ karmayōgamasaktaḥ sa viśiṣyatē | ..7.. |
niyataṃ kuru karma tvaṃ karma jyāyō hyakarmaṇaḥ | . |
śarīrayātrāpi ca tē na prasiddhyēdakarmaṇaḥ | ..8.. |
yajñārthātkarmaṇō'nyatra lōkō'yaṃ karmabandhanaḥ | . |
tadarthaṃ karma kauntēya muktasaṅgaḥ samācara | ..9.. |
sahayajñāḥ prajāḥ sṛṣṭvā purōvāca prajāpatiḥ | . |
anēna prasaviṣyadhvamēṣa vō'stviṣṭakāmadhuk | ..10.. |
dēvānbhāvayatānēna tē dēvā bhāvayantu vaḥ | . |
parasparaṃ bhāvayantaḥ śrēyaḥ paramavāpsyatha | ..11.. |
iṣṭānbhōgānhi vō dēvā dāsyantē yajñabhāvitāḥ | . |
tairdattānapradāyaibhyō yō bhuṅktē stēna ēva saḥ | ..12.. |
yajñaśiṣṭāśinaḥ santō mucyantē sarvakilbiṣaiḥ | . |
bhuñjatē tē tvaghaṃ pāpā yē pacantyātmakāraṇāt | ..13.. |
annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ | . |
yajñādbhavati parjanyō yajñaḥ karmasamudbhavaḥ | ..14.. |
karma brahmōdbhavaṃ viddhi brahmākṣarasamudbhavam | . |
tasmātsarvagataṃ brahma nityaṃ yajñē pratiṣṭhitam | ..15.. |
ēvaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ | . |
aghāyurindriyārāmō mōghaṃ pārtha sa jīvati | ..16.. |
yastvātmaratirēva syādātmatṛptaśca mānavaḥ | . |
ātmanyēva ca saṃtuṣṭastasya kāryaṃ na vidyatē | ..17.. |
naiva tasya kṛtēnārthō nākṛtēnēha kaścana | . |
na cāsya sarvabhūtēṣu kaścidarthavyapāśrayaḥ | ..18.. |
tasmādasaktaḥ satataṃ kāryaṃ karma samācara | . |
asaktō hyācarankarma paramāpnōti pūruṣaḥ | ..19.. |
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | . |
lōkasaṃgrahamēvāpi saṃpaśyankartumarhasi | ..20.. |
yadyadācarati śrēṣṭhastattadēvētarō janaḥ | . |
sa yatpramāṇaṃ kurutē lōkastadanuvartatē | ..21.. |
na mē pārthāsti kartavyaṃ triṣu lōkēṣu kiṃcana | . |
nānavāptamavāptavyaṃ varta ēva ca karmaṇi | ..22.. |
yadi hyahaṃ na vartēyaṃ jātu karmaṇyatandritaḥ | . |
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ | ..23.. |
utsīdēyurimē lōkā na kuryāṃ karma cēdaham | . |
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ | ..24.. |
saktāḥ karmaṇyavidvāṃsō yathā kurvanti bhārata | . |
kuryādvidvāṃstathāsaktaścikīrṣurlōkasaṃgraham | ..25.. |
na buddhibhēdaṃ janayēdajñānāṃ karmasaṅginām | . |
jōṣayētsarvakarmāṇi vidvānyuktaḥ samācaran | ..26.. |
prakṛtēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | . |
ahaṃkāravimūḍhātmā kartāhamiti manyatē | ..27.. |
tattvavittu mahābāhō guṇakarmavibhāgayōḥ | . |
guṇā guṇēṣu vartanta iti matvā na sajjatē | ..28.. |
prakṛtērguṇasaṃmūḍhāḥ sajjantē guṇakarmasu | . |
tānakṛtsnavidō mandānkṛtsnavinna vicālayēt | ..29.. |
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacētasā | . |
nirāśīrnirmamō bhūtvā yudhyasva vigatajvaraḥ | ..30.. |
yē mē matamidaṃ nityamanutiṣṭhanti mānavāḥ | . |
śraddhāvantō'nasūyantō mucyantē tē'pi karmabhiḥ | ..31.. |
yē tvētadabhyasūyantō nānutiṣṭhanti mē matam | . |
sarvajñānavimūḍhāṃstānviddhi naṣṭānacētasaḥ | ..32.. |
sadṛśaṃ cēṣṭatē svasyāḥ prakṛtērjñānavānapi | . |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati | ..33.. |
indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau | . |
tayōrna vaśamāgacchēttau hyasya paripanthinau | ..34.. |
śrēyānsvadharmō viguṇaḥ paradharmātsvanuṣṭhitāt | . |
svadharmē nidhanaṃ śrēyaḥ paradharmō bhayāvahaḥ | ..35.. |
arjuna uvāca. | |
atha kēna prayuktō'yaṃ pāpaṃ carati pūruṣaḥ | . |
anicchannapi vārṣṇēya balādiva niyōjitaḥ | ..36.. |
śrībhagavānuvāca. | |
kāma ēṣa krōdha ēṣa rajōguṇasamudbhavaḥ | . |
mahāśanō mahāpāpmā viddhyēnamiha vairiṇam | ..37.. |
dhūmēnāvriyatē vahniryathādarśō malēna ca | . |
yathōlbēnāvṛtō garbhastathā tēnēdamāvṛtam | ..38.. |
āvṛtaṃ jñānamētēna jñāninō nityavairiṇā | . |
kāmarūpēṇa kauntēya duṣpūrēṇānalēna ca | ..39.. |
indriyāṇi manō buddhirasyādhiṣṭhānamucyatē | . |
ētairvimōhayatyēṣa jñānamāvṛtya dēhinam | ..40.. |
tasmāttvamindriyāṇyādau niyamya bharatarṣabha | . |
pāpmānaṃ prajahi hyēnaṃ jñānavijñānanāśanam | ..41.. |
indriyāṇi parāṇyāhurindriyēbhyaḥ paraṃ manaḥ | . |
manasastu parā buddhiryō buddhēḥ paratastu saḥ | ..42.. |
ēvaṃ buddhēḥ paraṃ buddhvā saṃstabhyātmānamātmanā | . |
jahi śatruṃ mahābāhō kāmarūpaṃ durāsadam | ..43.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē karmayōgō nāma tṛtīyō'dhyāyaḥ ..3..
caturthō'dhyāyaḥ | |
śrībhagavānuvāca. | |
imaṃ vivasvatē yōgaṃ prōktavānahamavyayam | . |
vivasvānmanavē prāha manurikṣvākavē'bravīt | ..1.. |
ēvaṃ paraṃparāprāptamimaṃ rājarṣayō viduḥ | . |
sa kālēnēha mahatā yōgō naṣṭaḥ paraṃtapa | ..2.. |
sa ēvāyaṃ mayā tē'dya yōgaḥ prōktaḥ purātanaḥ | . |
bhaktō'si mē sakhā cēti rahasyaṃ hyētaduttamam | ..3.. |
arjuna uvāca. | |
aparaṃ bhavatō janma paraṃ janma vivasvataḥ | . |
kathamētadvijānīyāṃ tvamādau prōktavāniti | ..4.. |
śrībhagavānuvāca. | |
bahūni mē vyatītāni janmāni tava cārjuna | . |
tānyahaṃ vēda sarvāṇi na tvaṃ vēttha paraṃtapa | ..5.. |
ajō'pi sannavyayātmā bhūtānāmīśvarō'pi san | . |
prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā | ..6.. |
yadā yadā hi dharmasya glānirbhavati bhārata | . |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham | ..7.. |
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | . |
dharmasaṃsthāpanārthāya saṃbhavāmi yugē yugē | ..8.. |
janma karma ca mē divyamēvaṃ yō vētti tattvataḥ | . |
tyaktvā dēhaṃ punarjanma naiti māmēti sō'rjuna | ..9.. |
vītarāgabhayakrōdhā manmayā māmupāśritāḥ | . |
bahavō jñānatapasā pūtā madbhāvamāgatāḥ | ..10.. |
yē yathā māṃ prapadyantē tāṃstathaiva bhajāmyaham | . |
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ | ..11.. |
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha dēvatāḥ | . |
kṣipraṃ hi mānuṣē lōkē siddhirbhavati karmajā | ..12.. |
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ | . |
tasya kartāramapi māṃ viddhyakartāramavyayam | ..13.. |
na māṃ karmāṇi limpanti na mē karmaphalē spṛhā | . |
iti māṃ yō'bhijānāti karmabhirna sa badhyatē | ..14.. |
ēvaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ | . |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam | ..15.. |
kiṃ karma kimakarmēti kavayō'pyatra mōhitāḥ | . |
tattē karma pravakṣyāmi yajjñātvā mōkṣyasē'śubhāt | ..16.. |
karmaṇō hyapi bōddhavyaṃ bōddhavyaṃ ca vikarmaṇaḥ | . |
akarmaṇaśca bōddhavyaṃ gahanā karmaṇō gatiḥ | ..17.. |
karmaṇyakarma yaḥ paśyēdakarmaṇi ca karma yaḥ | . |
sa buddhimānmanuṣyēṣu sa yuktaḥ kṛtsnakarmakṛt | ..18.. |
yasya sarvē samārambhāḥ kāmasaṃkalpavarjitāḥ | . |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ | ..19.. |
tyaktvā karmaphalāsaṅgaṃ nityatṛptō nirāśrayaḥ | . |
karmaṇyabhipravṛttō'pi naiva kiṃcitkarōti saḥ | ..20.. |
nirāśīryatacittātmā tyaktasarvaparigrahaḥ | . |
śārīraṃ kēvalaṃ karma kurvannāpnōti kilbiṣam | ..21.. |
yadṛcchālābhasaṃtuṣṭō dvandvātītō vimatsaraḥ | . |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyatē | ..22.. |
gatasaṅgasya muktasya jñānāvasthitacētasaḥ | . |
yajñāyācarataḥ karma samagraṃ pravilīyatē | ..23.. |
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam | . |
brahmaiva tēna gantavyaṃ brahmakarmasamādhinā | ..24.. |
daivamēvāparē yajñaṃ yōginaḥ paryupāsatē | . |
brahmāgnāvaparē yajñaṃ yajñēnaivōpajuhvati | ..25.. |
śrōtrādīnīndriyāṇyanyē saṃyamāgniṣu juhvati | . |
śabdādīnviṣayānanya indriyāgniṣu juhvati | ..26.. |
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē | . |
ātmasaṃyamayōgāgnau juhvati jñānadīpitē | ..27.. |
dravyayajñāstapōyajñā yōgayajñāstathāparē | . |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ | ..28.. |
apānē juhvati prāṇaṃ prāṇē'pānaṃ tathāparē | . |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ | ..29.. |
aparē niyatāhārāḥ prāṇānprāṇēṣu juhvati | . |
sarvē'pyētē yajñavidō yajñakṣapitakalmaṣāḥ | ..30.. |
yajñaśiṣṭāmṛtabhujō yānti brahma sanātanam | . |
nāyaṃ lōkō'styayajñasya kutō'nyaḥ kurusattama | ..31.. |
ēvaṃ bahuvidhā yajñā vitatā brahmaṇō mukhē | . |
karmajānviddhi tānsarvānēvaṃ jñātvā vimōkṣyasē | ..32.. |
śrēyāndravyamayādyajñājjñānayajñaḥ paraṃtapa | . |
sarvaṃ karmākhilaṃ pārtha jñānē parisamāpyatē | ..33.. |
tadviddhi praṇipātēna paripraśnēna sēvayā | . |
upadēkṣyanti tē jñānaṃ jñāninastattvadarśinaḥ | ..34.. |
yajjñātvā na punarmōhamēvaṃ yāsyasi pāṇḍava | . |
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi | ..35.. |
api cēdasi pāpēbhyaḥ sarvēbhyaḥ pāpakṛttamaḥ | . |
sarvaṃ jñānaplavēnaiva vṛjinaṃ saṃtariṣyasi | ..36.. |
yathaidhāṃsi samiddhō'gnirbhasmasātkurutē'rjuna | . |
jñānāgniḥ sarvakarmāṇi bhasmasātkurutē tathā | ..37.. |
na hi jñānēna sadṛśaṃ pavitramiha vidyatē | . |
tatsvayaṃ yōgasaṃsiddhaḥ kālēnātmani vindati | ..38.. |
śraddhāvān̐llabhatē jñānaṃ tatparaḥ saṃyatēndriyaḥ | . |
jñānaṃ labdhvā parāṃ śāntimacirēṇādhigacchati | ..39.. |
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | . |
nāyaṃ lōkō'sti na parō na sukhaṃ saṃśayātmanaḥ | ..40.. |
yōgasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam | . |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya | ..41.. |
tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ | . |
chittvainaṃ saṃśayaṃ yōgamātiṣṭhōttiṣṭha bhārata | ..42.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē jñānakarmasaṃnyāsayōgō nāma caturthō'dhyāyaḥ ..4..
pañcamō'dhyāyaḥ | |
arjuna uvāca. | |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryōgaṃ ca śaṃsasi | . |
yacchrēya ētayōrēkaṃ tanmē brūhi suniścitam | ..1.. |
śrībhagavānuvāca. | |
saṃnyāsaḥ karmayōgaśca niḥśrēyasakarāvubhau | . |
tayōstu karmasaṃnyāsātkarmayōgō viśiṣyatē | ..2.. |
jñēyaḥ sa nityasaṃnyāsī yō na dvēṣṭi na kāṅkṣati | . |
nirdvandvō hi mahābāhō sukhaṃ bandhātpramucyatē | ..3.. |
sāṃkhyayōgau pṛthagbālāḥ pravadanti na paṇḍitāḥ | . |
ēkamapyāsthitaḥ samyagubhayōrvindatē phalam | ..4.. |
yatsāṃkhyaiḥ prāpyatē sthānaṃ tadyōgairapi gamyatē | . |
ēkaṃ sāṃkhyaṃ ca yōgaṃ ca yaḥ paśyati sa paśyati | ..5.. |
saṃnyāsastu mahābāhō duḥkhamāptumayōgataḥ | . |
yōgayuktō munirbrahma nacirēṇādhigacchati | ..6.. |
yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ | . |
sarvabhūtātmabhūtātmā kurvannapi na lipyatē | ..7.. |
naiva kiṃcitkarōmīti yuktō manyēta tattvavit | . |
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan | ..8.. |
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi | . |
indriyāṇīndriyārthēṣu vartanta iti dhārayan | ..9.. |
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karōti yaḥ | . |
lipyatē na sa pāpēna padmapatramivāmbhasā | ..10.. |
kāyēna manasā buddhyā kēvalairindriyairapi | . |
yōginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhayē | ..11.. |
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnōti naiṣṭhikīm | . |
ayuktaḥ kāmakārēṇa phalē saktō nibadhyatē | ..12.. |
sarvakarmāṇi manasā saṃnyasyāstē sukhaṃ vaśī | . |
navadvārē purē dēhī naiva kurvanna kārayan | ..13.. |
na kartṛtvaṃ na karmāṇi lōkasya sṛjati prabhuḥ | . |
na karmaphalasaṃyōgaṃ svabhāvastu pravartatē | ..14.. |
nādattē kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ | . |
ajñānēnāvṛtaṃ jñānaṃ tēna muhyanti jantavaḥ | ..15.. |
jñānēna tu tadajñānaṃ yēṣāṃ nāśitamātmanaḥ | . |
tēṣāmādityavajjñānaṃ prakāśayati tatparam | ..16.. |
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ | . |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ | ..17.. |
vidyāvinayasaṃpannē brāhmaṇē gavi hastini | . |
śuni caiva śvapākē ca paṇḍitāḥ samadarśinaḥ | ..18.. |
ihaiva tairjitaḥ sargō yēṣāṃ sāmyē sthitaṃ manaḥ | . |
nirdōṣaṃ hi samaṃ brahma tasmādbrahmaṇi tē sthitāḥ | ..19.. |
na prahṛṣyētpriyaṃ prāpya nōdvijētprāpya cāpriyam | . |
sthirabuddhirasaṃmūḍhō brahmavidbrahmaṇi sthitaḥ | ..20.. |
bāhyasparśēṣvasaktātmā vindatyātmani yatsukham | . |
sa brahmayōgayuktātmā sukhamakṣayamaśnutē | ..21.. |
yē hi saṃsparśajā bhōgā duḥkhayōnaya ēva tē | . |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ | ..22.. |
śaknōtīhaiva yaḥ sōḍhuṃ prākśarīravimōkṣaṇāt | . |
kāmakrōdhōdbhavaṃ vēgaṃ sa yuktaḥ sa sukhī naraḥ | ..23.. |
yō'ntaḥsukhō'ntarārāmastathāntarjyōtirēva yaḥ | . |
sa yōgī brahmanirvāṇaṃ brahmabhūtō'dhigacchati | ..24.. |
labhantē brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ | . |
chinnadvaidhā yatātmānaḥ sarvabhūtahitē ratāḥ | ..25.. |
kāmakrōdhaviyuktānāṃ yatīnāṃ yatacētasām | . |
abhitō brahmanirvāṇaṃ vartatē viditātmanām | ..26.. |
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntarē bhruvōḥ | . |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau | ..27.. |
yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ | . |
vigatēcchābhayakrōdhō yaḥ sadā mukta ēva saḥ | ..28.. |
bhōktāraṃ yajñatapasāṃ sarvalōkamahēśvaram | . |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati | ..29.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē karmasaṃnyāsayōgō nāma pañcamō'dhyāyaḥ ..5..
ṣaṣṭhō'dhyāyaḥ | |
śrībhagavānuvāca. | |
anāśritaḥ karmaphalaṃ kāryaṃ karma karōti yaḥ | . |
sa saṃnyāsī ca yōgī ca na niragnirna cākriyaḥ | ..1.. |
yaṃ saṃnyāsamiti prāhuryōgaṃ taṃ viddhi pāṇḍava | . |
na hyasaṃnyastasaṃkalpō yōgī bhavati kaścana | ..2.. |
ārurukṣōrmunēryōgaṃ karma kāraṇamucyatē | . |
yōgārūḍhasya tasyaiva śamaḥ kāraṇamucyatē | ..3.. |
yadā hi nēndriyārthēṣu na karmasvanuṣajjatē | . |
sarvasaṃkalpasaṃnyāsī yōgārūḍhastadōcyatē | ..4.. |
uddharēdātmanātmānaṃ nātmānamavasādayēt | . |
ātmaiva hyātmanō bandhurātmaiva ripurātmanaḥ | ..5.. |
bandhurātmātmanastasya yēnātmaivātmanā jitaḥ | . |
anātmanastu śatrutvē vartētātmaiva śatruvat | ..6.. |
jitātmanaḥ praśāntasya paramātmā samāhitaḥ | . |
śītōṣṇasukhaduḥkhēṣu tathā mānāpamānayōḥ | ..7.. |
jñānavijñānatṛptātmā kūṭasthō vijitēndriyaḥ | . |
yukta ityucyatē yōgī samalōṣṭāśmakāñcanaḥ | ..8.. |
suhṛnmitrāryudāsīnamadhyasthadvēṣyabandhuṣu | . |
sādhuṣvapi ca pāpēṣu samabuddhirviśiṣyatē | ..9.. |
yōgī yuñjīta satatamātmānaṃ rahasi sthitaḥ | . |
ēkākī yatacittātmā nirāśīraparigrahaḥ | ..10.. |
śucau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ | . |
nātyucchritaṃ nātinīcaṃ cailājinakuśōttaram | ..11.. |
tatraikāgraṃ manaḥ kṛtvā yatacittēndriyakriyāḥ | . |
upaviśyāsanē yuñjyādyōgamātmaviśuddhayē | ..12.. |
samaṃ kāyaśirōgrīvaṃ dhārayannacalaṃ sthiraḥ | . |
saṃprēkṣya nāsikāgraṃ svaṃ diśaścānavalōkayan | ..13.. |
praśāntātmā vigatabhīrbrahmacārivratē sthitaḥ | . |
manaḥ saṃyamya maccittō yukta āsīta matparaḥ | ..14.. |
yuñjannēvaṃ sadātmānaṃ yōgī niyatamānasaḥ | . |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati | ..15.. |
nātyaśnatastu yōgō'sti na caikāntamanaśnataḥ | . |
na cātisvapnaśīlasya jāgratō naiva cārjuna | ..16.. |
yuktāhāravihārasya yuktacēṣṭasya karmasu | . |
yuktasvapnāvabōdhasya yōgō bhavati duḥkhahā | ..17.. |
yadā viniyataṃ cittamātmanyēvāvatiṣṭhatē | . |
niḥspṛhaḥ sarvakāmēbhyō yukta ityucyatē tadā | ..18.. |
yathā dīpō nivātasthō nēṅgatē sōpamā smṛtā | . |
yōginō yatacittasya yuñjatō yōgamātmanaḥ | ..19.. |
yatrōparamatē cittaṃ niruddhaṃ yōgasēvayā | . |
yatra caivātmanātmānaṃ paśyannātmani tuṣyati | ..20.. |
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam | . |
vētti yatra na caivāyaṃ sthitaścalati tattvataḥ | ..21.. |
yaṃ labdhvā cāparaṃ lābhaṃ manyatē nādhikaṃ tataḥ | . |
yasminsthitō na duḥkhēna guruṇāpi vicālyatē | ..22.. |
taṃ vidyādduḥkhasaṃyōgaviyōgaṃ yōgasaṃjñitam | . |
sa niścayēna yōktavyō yōgō'nirviṇṇacētasā | ..23.. |
saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśēṣataḥ | . |
manasaivēndriyagrāmaṃ viniyamya samantataḥ | ..24.. |
śanaiḥ śanairuparamēdbuddhyā dhṛtigṛhītayā | . |
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayēt | ..25.. |
yatō yatō niścarati manaścañcalamasthiram | . |
tatastatō niyamyaitadātmanyēva vaśaṃ nayēt | ..26.. |
praśāntamanasaṃ hyēnaṃ yōginaṃ sukhamuttamam | . |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam | ..27.. |
yuñjannēvaṃ sadātmānaṃ yōgī vigatakalmaṣaḥ | . |
sukhēna brahmasaṃsparśamatyantaṃ sukhamaśnutē | ..28.. |
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | . |
īkṣatē yōgayuktātmā sarvatra samadarśanaḥ | ..29.. |
yō māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | . |
tasyāhaṃ na praṇaśyāmi sa ca mē na praṇaśyati | ..30.. |
sarvabhūtasthitaṃ yō māṃ bhajatyēkatvamāsthitaḥ | . |
sarvathā vartamānō'pi sa yōgī mayi vartatē | ..31.. |
ātmaupamyēna sarvatra samaṃ paśyati yō'rjuna | . |
sukhaṃ vā yadi vā duḥkhaṃ sa yōgī paramō mataḥ | ..32.. |
arjuna uvāca. | |
yō'yaṃ yōgastvayā prōktaḥ sāmyēna madhusūdana | . |
ētasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām | ..33.. |
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham | . |
tasyāhaṃ nigrahaṃ manyē vāyōriva suduṣkaram | ..34.. |
śrībhagavānuvāca. | |
asaṃśayaṃ mahābāhō manō durnigrahaṃ calam | . |
abhyāsēna tu kauntēya vairāgyēṇa ca gṛhyatē | ..35.. |
asaṃyatātmanā yōgō duṣprāpa iti mē matiḥ | . |
vaśyātmanā tu yatatā śakyō'vāptumupāyataḥ | ..36.. |
arjuna uvāca. | |
ayatiḥ śraddhayōpētō yōgāccalitamānasaḥ | . |
aprāpya yōgasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati | ..37.. |
kaccinnōbhayavibhraṣṭaśchinnābhramiva naśyati | . |
apratiṣṭhō mahābāhō vimūḍhō brahmaṇaḥ pathi | ..38.. |
ētanmē saṃśayaṃ kṛṣṇa chēttumarhasyaśēṣataḥ | . |
tvadanyaḥ saṃśayasyāsya chēttā na hyupapadyatē | ..39.. |
śrībhagavānuvāca. | |
pārtha naivēha nāmutra vināśastasya vidyatē | . |
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati | ..40.. |
prāpya puṇyakṛtāṃ lōkānuṣitvā śāśvatīḥ samāḥ | . |
śucīnāṃ śrīmatāṃ gēhē yōgabhraṣṭō'bhijāyatē | ..41.. |
athavā yōgināmēva kulē bhavati dhīmatām | . |
ētaddhi durlabhataraṃ lōkē janma yadīdṛśam | ..42.. |
tatra taṃ buddhisaṃyōgaṃ labhatē paurvadēhikam | . |
yatatē ca tatō bhūyaḥ saṃsiddhau kurunandana | ..43.. |
pūrvābhyāsēna tēnaiva hriyatē hyavaśō'pi saḥ | . |
jijñāsurapi yōgasya śabdabrahmātivartatē | ..44.. |
prayatnādyatamānastu yōgī saṃśuddhakilbiṣaḥ | . |
anēkajanmasaṃsiddhastatō yāti parāṃ gatim | ..45.. |
tapasvibhyō'dhikō yōgī jñānibhyō'pi matō'dhikaḥ | . |
karmibhyaścādhikō yōgī tasmādyōgī bhavārjuna | ..46.. |
yōgināmapi sarvēṣāṃ madgatēnāntarātmanā | . |
śraddhāvānbhajatē yō māṃ sa mē yuktatamō mataḥ | ..47.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē ātmasaṃyamayōgō nāma ṣaṣṭhō'dhyāyaḥ ..6..
saptamō'dhyāyaḥ | |
śrībhagavānuvāca. | |
mayyāsaktamanāḥ pārtha yōgaṃ yuñjanmadāśrayaḥ | . |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu | ..1.. |
jñānaṃ tē'haṃ savijñānamidaṃ vakṣyāmyaśēṣataḥ | . |
yajjñātvā nēha bhūyō'nyajjñātavyamavaśiṣyatē | ..2.. |
manuṣyāṇāṃ sahasrēṣu kaścidyatati siddhayē | . |
yatatāmapi siddhānāṃ kaścinmāṃ vētti tattvataḥ | ..3.. |
bhūmirāpō'nalō vāyuḥ khaṃ manō buddhirēva ca | . |
ahaṃkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā | ..4.. |
aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām | . |
jīvabhūtāṃ mahābāhō yayēdaṃ dhāryatē jagat | ..5.. |
ētadyōnīni bhūtāni sarvāṇītyupadhāraya | . |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā | ..6.. |
mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya | . |
mayi sarvamidaṃ prōtaṃ sūtrē maṇigaṇā iva | ..7.. |
rasō'hamapsu kauntēya prabhāsmi śaśisūryayōḥ | . |
praṇavaḥ sarvavēdēṣu śabdaḥ khē pauruṣaṃ nṛṣu | ..8.. |
puṇyō gandhaḥ pṛthivyāṃ ca tējaścāsmi vibhāvasau | . |
jīvanaṃ sarvabhūtēṣu tapaścāsmi tapasviṣu | ..9.. |
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam | . |
buddhirbuddhimatāmasmi tējastējasvināmaham | ..10.. |
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam | . |
dharmāviruddhō bhūtēṣu kāmō'smi bharatarṣabha | ..11.. |
yē caiva sāttvikā bhāvā rājasāstāmasāśca yē | . |
matta ēvēti tānviddhi na tvahaṃ tēṣu tē mayi | ..12.. |
tribhirguṇamayairbhāvairēbhiḥ sarvamidaṃ jagat | . |
mōhitaṃ nābhijānāti māmēbhyaḥ paramavyayam | ..13.. |
daivī hyēṣā guṇamayī mama māyā duratyayā | . |
māmēva yē prapadyantē māyāmētāṃ taranti tē | ..14.. |
na māṃ duṣkṛtinō mūḍhāḥ prapadyantē narādhamāḥ | . |
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ | ..15.. |
caturvidhā bhajantē māṃ janāḥ sukṛtinō'rjuna | . |
ārtō jijñāsurarthārthī jñānī ca bharatarṣabha | ..16.. |
tēṣāṃ jñānī nityayukta ēkabhaktirviśiṣyatē | . |
priyō hi jñāninō'tyarthamahaṃ sa ca mama priyaḥ | ..17.. |
udārāḥ sarva ēvaitē jñānī tvātmaiva mē matam | . |
āsthitaḥ sa hi yuktātmā māmēvānuttamāṃ gatim | ..18.. |
bahūnāṃ janmanāmantē jñānavānmāṃ prapadyatē | . |
vāsudēvaḥ sarvamiti sa mahātmā sudurlabhaḥ | ..19.. |
kāmaistaistairhṛtajñānāḥ prapadyantē'nyadēvatāḥ | . |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā | ..20.. |
yō yō yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati | . |
tasya tasyācalāṃ śraddhāṃ tāmēva vidadhāmyaham | ..21.. |
sa tayā śraddhayā yuktastasyārādhanamīhatē | . |
labhatē ca tataḥ kāmānmayaiva vihitānhi tān | ..22.. |
antavattu phalaṃ tēṣāṃ tadbhavatyalpamēdhasām | . |
dēvāndēvayajō yānti madbhaktā yānti māmapi | ..23.. |
avyaktaṃ vyaktimāpannaṃ manyantē māmabuddhayaḥ | . |
paraṃ bhāvamajānantō mamāvyayamanuttamam | ..24.. |
nāhaṃ prakāśaḥ sarvasya yōgamāyāsamāvṛtaḥ | . |
mūḍhō'yaṃ nābhijānāti lōkō māmajamavyayam | ..25.. |
vēdāhaṃ samatītāni vartamānāni cārjuna | . |
bhaviṣyāṇi ca bhūtāni māṃ tu vēda na kaścana | ..26.. |
icchādvēṣasamutthēna dvandvamōhēna bhārata | . |
sarvabhūtāni saṃmōhaṃ sargē yānti paraṃtapa | ..27.. |
yēṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām | . |
tē dvandvamōhanirmuktā bhajantē māṃ dṛḍhavratāḥ | ..28.. |
jarāmaraṇamōkṣāya māmāśritya yatanti yē | . |
tē brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam | ..29.. |
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca yē viduḥ | . |
prayāṇakālē'pi ca māṃ tē viduryuktacētasaḥ | ..30.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē jñānavijñānayōgō nāma saptamō'dhyāyaḥ ..7..
aṣṭamō'dhyāyaḥ | |
arjuna uvāca. | |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣōttama | . |
adhibhūtaṃ ca kiṃ prōktamadhidaivaṃ kimucyatē | ..1.. |
adhiyajñaḥ kathaṃ kō'tra dēhē'sminmadhusūdana | . |
prayāṇakālē ca kathaṃ jñēyō'si niyatātmabhiḥ | ..2.. |
śrībhagavānuvāca. | |
akṣaraṃ brahma paramaṃ svabhāvō'dhyātmamucyatē | . |
bhūtabhāvōdbhavakarō visargaḥ karmasaṃjñitaḥ | ..3.. |
adhibhūtaṃ kṣarō bhāvaḥ puruṣaścādhidaivatam | . |
adhiyajñō'hamēvātra dēhē dēhabhṛtāṃ vara | ..4.. |
antakālē ca māmēva smaranmuktvā kalēvaram | . |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ | ..5.. |
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyantē kalēvaram | . |
taṃ tamēvaiti kauntēya sadā tadbhāvabhāvitaḥ | ..6.. |
tasmātsarvēṣu kālēṣu māmanusmara yudhya ca | . |
mayyarpitamanōbuddhirmāmēvaiṣyasyasaṃśayam | ..7.. |
abhyāsayōgayuktēna cētasā nānyagāminā | . |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan | ..8.. |
kaviṃ purāṇamanuśāsitāramaṇōraṇīyaṃsamanusmarēdyaḥ | . |
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt | ..9.. |
prayāṇakālē manasācalēna bhaktyā yuktō yōgabalēna caiva | . |
bhruvōrmadhyē prāṇamāvēśya samyaksa taṃ paraṃ puruṣamupaiti divyam | ..10.. |
yadakṣaraṃ vēdavidō vadanti viśanti yadyatayō vītarāgāḥ | . |
yadicchantō brahmacaryaṃ caranti tattē padaṃ saṃgrahēṇa pravakṣyē | ..11.. |
sarvadvārāṇi saṃyamya manō hṛdi nirudhya ca | . |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām | ..12.. |
ōmityēkākṣaraṃ brahma vyāharanmāmanusmaran | . |
yaḥ prayāti tyajandēhaṃ sa yāti paramāṃ gatim | ..13.. |
ananyacētāḥ satataṃ yō māṃ smarati nityaśaḥ | . |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yōginaḥ | ..14.. |
māmupētya punarjanma duḥkhālayamaśāśvatam | . |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ | ..15.. |
ābrahmabhuvanāllōkāḥ punarāvartinō'rjuna | . |
māmupētya tu kauntēya punarjanma na vidyatē | ..16.. |
sahasrayugaparyantamaharyadbrahmaṇō viduḥ | . |
rātriṃ yugasahasrāntāṃ tē'hōrātravidō janāḥ | ..17.. |
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgamē | . |
rātryāgamē pralīyantē tatraivāvyaktasaṃjñakē | ..18.. |
bhūtagrāmaḥ sa ēvāyaṃ bhūtvā bhūtvā pralīyatē | . |
rātryāgamē'vaśaḥ pārtha prabhavatyaharāgamē | ..19.. |
parastasmāttu bhāvō'nyō'vyaktō'vyaktātsanātanaḥ | . |
yaḥ sa sarvēṣu bhūtēṣu naśyatsu na vinaśyati | ..20.. |
avyaktō'kṣara ityuktastamāhuḥ paramāṃ gatim | . |
yaṃ prāpya na nivartantē taddhāma paramaṃ mama | ..21.. |
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā | . |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṃ tatam | ..22.. |
yatra kālē tvanāvṛttimāvṛttiṃ caiva yōginaḥ | . |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha | ..23.. |
agnirjōtirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam | . |
tatra prayātā gacchanti brahma brahmavidō janāḥ | ..24.. |
dhūmō rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam | . |
tatra cāndramasaṃ jyōtiryōgī prāpya nivartatē | ..25.. |
śuklakṛṣṇē gatī hyētē jagataḥ śāśvatē matē | . |
ēkayā yātyanāvṛttimanyayāvartatē punaḥ | ..26.. |
naitē sṛtī pārtha jānanyōgī muhyati kaścana | . |
tasmātsarvēṣu kālēṣu yōgayuktō bhavārjuna | ..27.. |
vēdēṣu yajñēṣu tapaḥsu caiva dānēṣu yatpuṇyaphalaṃ pradiṣṭam | . |
atyēti tatsarvamidaṃ viditvāyōgī paraṃ sthānamupaiti cādyam | ..28.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē akṣarabrahmayōgō nāmāṣṭamō'dhyāyaḥ ..8..
navamō'dhyāyaḥ | |
śrībhagavānuvāca. | |
idaṃ tu tē guhyatamaṃ pravakṣyāmyanasūyavē | . |
jñānaṃ vijñānasahitaṃ yajjñātvā mōkṣyasē'śubhāt | ..1.. |
rājavidyā rājaguhyaṃ pavitramidamuttamam | . |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam | ..2.. |
aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa | . |
aprāpya māṃ nivartantē mṛtyusaṃsāravartmani | ..3.. |
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā | . |
matsthāni sarvabhūtāni na cāhaṃ tēṣvavasthitaḥ | ..4.. |
na ca matsthāni bhūtāni paśya mē yōgamaiśvaram | . |
bhūtabhṛnna ca bhūtasthō mamātmā bhūtabhāvanaḥ | ..5.. |
yathākāśasthitō nityaṃ vāyuḥ sarvatragō mahān | . |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya | ..6.. |
sarvabhūtāni kauntēya prakṛtiṃ yānti māmikām | . |
kalpakṣayē punastāni kalpādau visṛjāmyaham | ..7.. |
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ | . |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtērvaśāt | ..8.. |
na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya | . |
udāsīnavadāsīnamasaktaṃ tēṣu karmasu | ..9.. |
mayādhyakṣēṇa prakṛtiḥ sūyatē sacarācaram | . |
hētunānēna kauntēya jagadviparivartatē | ..10.. |
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam | . |
paraṃ bhāvamajānantō mama bhūtamahēśvaram | ..11.. |
mōghāśā mōghakarmāṇō mōghajñānā vicētasaḥ | . |
rākṣasīmāsurīṃ caiva prakṛtiṃ mōhinīṃ śritāḥ | ..12.. |
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ | . |
bhajantyananyamanasō jñātvā bhūtādimavyayam | ..13.. |
satataṃ kīrtayantō māṃ yatantaśca dṛḍhavratāḥ | . |
namasyantaśca māṃ bhaktyā nityayuktā upāsatē | ..14.. |
jñānayajñēna cāpyanyē yajantō māmupāsatē | . |
ēkatvēna pṛthaktvēna bahudhā viśvatōmukham | ..15.. |
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham | . |
mantrō'hamahamēvājyamahamagnirahaṃ hutam | ..16.. |
pitāhamasya jagatō mātā dhātā pitāmahaḥ | . |
vēdyaṃ pavitramōṃkāra ṛksāma yajurēva ca | ..17.. |
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt | . |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam | ..18.. |
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca | . |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna | ..19.. |
traividyā māṃ sōmapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayantē | . |
tē puṇyamāsādya surēndralōkamaśnanti divyāndivi dēvabhōgān | ..20.. |
tē taṃ bhuktvā svargalōkaṃ viśālaṃ kṣīṇē puṇyē martyalōkaṃ viśanti | . |
ēvaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhantē | ..21.. |
ananyāścintayantō māṃ yē janāḥ paryupāsatē | . |
ēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham | ..22.. |
yē'pyanyadēvatā bhaktā yajantē śraddhayānvitāḥ | . |
tē'pi māmēva kauntēya yajantyavidhipūrvakam | ..23.. |
ahaṃ hi sarvayajñānāṃ bhōktā ca prabhurēva ca | . |
na tu māmabhijānanti tattvēnātaścyavanti tē | ..24.. |
yānti dēvavratā dēvānpitṝnyānti pitṛvratāḥ | . |
bhūtāni yānti bhūtējyā yānti madyājinō'pi mām | ..25.. |
patraṃ puṣpaṃ phalaṃ tōyaṃ yō mē bhaktyā prayacchati | . |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ | ..26.. |
yatkarōṣi yadaśnāsi yajjuhōṣi dadāsi yat | . |
yattapasyasi kauntēya tatkuruṣva madarpaṇam | ..27.. |
śubhāśubhaphalairēvaṃ mōkṣyasē karmabandhanaiḥ | . |
saṃnyāsayōgayuktātmā vimuktō māmupaiṣyasi | ..28.. |
samō'haṃ sarvabhūtēṣu na mē dvēṣyō'sti na priyaḥ | . |
yē bhajanti tu māṃ bhaktyā mayi tē tēṣu cāpyaham | ..29.. |
api cētsudurācārō bhajatē māmananyabhāk | . |
sādhurēva sa mantavyaḥ samyagvyavasitō hi saḥ | ..30.. |
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati | . |
kauntēya pratijānīhi na mē bhaktaḥ praṇaśyati | ..31.. |
māṃ hi pārtha vyapāśritya yē'pi syuḥ pāpayōnayaḥ | . |
striyō vaiśyāstathā śūdrāstē'pi yānti parāṃ gatim | ..32.. |
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā | . |
anityamasukhaṃ lōkamimaṃ prāpya bhajasva mām | ..33.. |
manmanā bhava madbhaktō madyājī māṃ namaskuru | . |
māmēvaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ | ..34.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē rājavidyārājaguhyayōgō nāma navamō'dhyāyaḥ ..9..
daśamō'dhyāyaḥ | |
śrībhagavānuvāca. | |
bhūya ēva mahābāhō śṛṇu mē paramaṃ vacaḥ | . |
yattē'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā | ..1.. |
na mē viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ | . |
ahamādirhi dēvānāṃ maharṣīṇāṃ ca sarvaśaḥ | ..2.. |
yō māmajamanādiṃ ca vētti lōkamahēśvaram | . |
asaṃmūḍhaḥ sa martyēṣu sarvapāpaiḥ pramucyatē | ..3.. |
buddhirjñānamasaṃmōhaḥ kṣamā satyaṃ damaḥ śamaḥ | . |
sukhaṃ duḥkhaṃ bhavō'bhāvō bhayaṃ cābhayamēva ca | ..4.. |
ahiṃsā samatā tuṣṭistapō dānaṃ yaśō'yaśaḥ | . |
bhavanti bhāvā bhūtānāṃ matta ēva pṛthagvidhāḥ | ..5.. |
maharṣayaḥ sapta pūrvē catvārō manavastathā | . |
madbhāvā mānasā jātā yēṣāṃ lōka imāḥ prajāḥ | ..6.. |
ētāṃ vibhūtiṃ yōgaṃ ca mama yō vētti tattvataḥ | . |
sō'vikampēna yōgēna yujyatē nātra saṃśayaḥ | ..7.. |
ahaṃ sarvasya prabhavō mattaḥ sarvaṃ pravartatē | . |
iti matvā bhajantē māṃ budhā bhāvasamanvitāḥ | ..8.. |
maccittā madgataprāṇā bōdhayantaḥ parasparam | . |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca | ..9.. |
tēṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam | . |
dadāmi buddhiyōgaṃ taṃ yēna māmupayānti tē | ..10.. |
tēṣāmēvānukampārthamahamajñānajaṃ tamaḥ | . |
nāśayāmyātmabhāvasthō jñānadīpēna bhāsvatā | ..11.. |
arjuna uvāca. | |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | . |
puruṣaṃ śāśvataṃ divyamādidēvamajaṃ vibhum | ..12.. |
āhustvāmṛṣayaḥ sarvē dēvarṣirnāradastathā | . |
asitō dēvalō vyāsaḥ svayaṃ caiva bravīṣi mē | ..13.. |
sarvamētadṛtaṃ manyē yanmāṃ vadasi kēśava | . |
na hi tē bhagavanvyaktiṃ vidurdēvā na dānavāḥ | ..14.. |
svayamēvātmanātmānaṃ vēttha tvaṃ puruṣōttama | . |
bhūtabhāvana bhūtēśa dēvadēva jagatpatē | ..15.. |
vaktumarhasyaśēṣēṇa divyā hyātmavibhūtayaḥ | . |
yābhirvibhūtibhirlōkānimāṃstvaṃ vyāpya tiṣṭhasi | ..16.. |
kathaṃ vidyāmahaṃ yōgiṃstvāṃ sadā paricintayan | . |
kēṣu kēṣu ca bhāvēṣu cintyō'si bhagavanmayā | ..17.. |
vistarēṇātmanō yōgaṃ vibhūtiṃ ca janārdana | . |
bhūyaḥ kathaya tṛptirhi śṛṇvatō nāsti mē'mṛtam | ..18.. |
śrībhagavānuvāca. | |
hanta tē kathayiṣyāmi divyā hyātmavibhūtayaḥ | . |
prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē | ..19.. |
ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ | . |
ahamādiśca madhyaṃ ca bhūtānāmanta ēva ca | ..20.. |
ādityānāmahaṃ viṣṇurjyōtiṣāṃ raviraṃśumān | . |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī | ..21.. |
vēdānāṃ sāmavēdō'smi dēvānāmasmi vāsavaḥ | . |
indriyāṇāṃ manaścāsmi bhūtānāmasmi cētanā | ..22.. |
rudrāṇāṃ śaṃkaraścāsmi vittēśō yakṣarakṣasām | . |
vasūnāṃ pāvakaścāsmi mēruḥ śikhariṇāmaham | ..23.. |
purōdhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | . |
sēnānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ | ..24.. |
maharṣīṇāṃ bhṛgurahaṃ girāmasmyēkamakṣaram | . |
yajñānāṃ japayajñō'smi sthāvarāṇāṃ himālayaḥ | ..25.. |
aśvatthaḥ sarvavṛkṣāṇāṃ dēvarṣīṇāṃ ca nāradaḥ | . |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilō muniḥ | ..26.. |
uccaiḥśravasamaśvānāṃ viddhi māmamṛtōdbhavam | . |
airāvataṃ gajēndrāṇāṃ narāṇāṃ ca narādhipam | ..27.. |
āyudhānāmahaṃ vajraṃ dhēnūnāmasmi kāmadhuk | . |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ | ..28.. |
anantaścāsmi nāgānāṃ varuṇō yādasāmaham | . |
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham | ..29.. |
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham | . |
mṛgāṇāṃ ca mṛgēndrō'haṃ vainatēyaśca pakṣiṇām | ..30.. |
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham | . |
jhaṣāṇāṃ makaraścāsmi srōtasāmasmi jāhnavī | ..31.. |
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna | . |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham | ..32.. |
akṣarāṇāmakārō'smi dvandvaḥ sāmāsikasya ca | . |
ahamēvākṣayaḥ kālō dhātāhaṃ viśvatōmukhaḥ | ..33.. |
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām | . |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmēdhā dhṛtiḥ kṣamā | ..34.. |
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham | . |
māsānāṃ mārgaśīrṣō'hamṛtūnāṃ kusumākaraḥ | ..35.. |
dyūtaṃ chalayatāmasmi tējastējasvināmaham | . |
jayō'smi vyavasāyō'smi sattvaṃ sattvavatāmaham | ..36.. |
vṛṣṇīnāṃ vāsudēvō'smi pāṇḍavānāṃ dhanaṃjayaḥ | . |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ | ..37.. |
daṇḍō damayatāmasmi nītirasmi jigīṣatām | . |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham | ..38.. |
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna | . |
na tadasti vinā yatsyānmayā bhūtaṃ carācaram | ..39.. |
nāntō'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa | . |
ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā | ..40.. |
yadyadvibhūtimatsattvaṃ śrīmadūrjitamēva vā | . |
tattadēvāvagaccha tvaṃ mama tējōṃ'śasaṃbhavam | ..41.. |
athavā bahunaitēna kiṃ jñātēna tavārjuna | . |
viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat | ..42.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē vibhūtiyōgō nāma daśamō'dhyāyaḥ ..10..
ēkādaśō'dhyāyaḥ | |
arjuna uvāca. | |
madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam | . |
yattvayōktaṃ vacastēna mōhō'yaṃ vigatō mama | ..1.. |
bhavāpyayau hi bhūtānāṃ śrutau vistaraśō mayā | . |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam | ..2.. |
ēvamētadyathāttha tvamātmānaṃ paramēśvara | . |
draṣṭumicchāmi tē rūpamaiśvaraṃ puruṣōttama | ..3.. |
manyasē yadi tacchakyaṃ mayā draṣṭumiti prabhō | . |
yōgēśvara tatō mē tvaṃ darśayātmānamavyayam | ..4.. |
śrībhagavānuvāca. | |
paśya mē pārtha rūpāṇi śataśō'tha sahasraśaḥ | . |
nānāvidhāni divyāni nānāvarṇākṛtīni ca | ..5.. |
paśyādityānvasūnrudrānaśvinau marutastathā | . |
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata | ..6.. |
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram | . |
mama dēhē guḍākēśa yaccānyaddraṣṭumicchasi | ..7.. |
na tu māṃ śakyasē draṣṭumanēnaiva svacakṣuṣā | . |
divyaṃ dadāmi tē cakṣuḥ paśya mē yōgamaiśvaram | ..8.. |
saṃjaya uvāca. | |
ēvamuktvā tatō rājanmahāyōgēśvarō hariḥ | . |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram | ..9.. |
anēkavaktranayanamanēkādbhutadarśanam | . |
anēkadivyābharaṇaṃ divyānēkōdyatāyudham | ..10.. |
divyamālyāmbaradharaṃ divyagandhānulēpanam | . |
sarvāścaryamayaṃ dēvamanantaṃ viśvatōmukham | ..11.. |
divi sūryasahasrasya bhavēdyugapadutthitā | . |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ | ..12.. |
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanēkadhā | . |
apaśyaddēvadēvasya śarīrē pāṇḍavastadā | ..13.. |
tataḥ sa vismayāviṣṭō hṛṣṭarōmā dhanaṃjayaḥ | . |
praṇamya śirasā dēvaṃ kṛtāñjalirabhāṣata | ..14.. |
arjuna uvāca. | |
paśyāmi dēvāṃstava dēva dēhē sarvāṃstathā bhūtaviśēṣasaṃghān | . |
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān | ..15.. |
anēkabāhūdaravaktranētraṃ paśyāmi tvāṃ sarvatō'nantarūpam | . |
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśvēśvara viśvarūpa | ..16.. |
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tējōrāśiṃ sarvatō dīptimantam | . |
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimapramēyam | ..17.. |
tvamakṣaraṃ paramaṃ vēditavyaṃ tvamasya viśvasya paraṃ nidhānam | . |
tvamavyayaḥ śāśvatadharmagōptā sanātanastvaṃ puruṣō matō mē | ..18.. |
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanētram | . |
paśyāmi tvāṃ dīptahutāśavaktraṃ svatējasā viśvamidaṃ tapantam | ..19.. |
dyāvāpṛthivyōridamantaraṃ hi vyāptaṃ tvayaikēna diśaśca sarvāḥ | . |
dṛṣṭvādbhutaṃ rūpamugraṃ tavēdaṃ lōkatrayaṃ pravyathitaṃ mahātman | ..20.. |
amī hi tvāṃ surasaṅghā viśanti kēcidbhītāḥ prāñjalayō gṛṇanti | . |
svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ | ..21.. |
rudrādityā vasavō yē ca sādhyā viśvē'śvinau marutaścōṣmapāśca | . |
gandharvayakṣāsurasiddhasaṃghā vīkṣantē tvāṃ vismitāścaiva sarvē | ..22.. |
rūpaṃ mahattē bahuvaktranētraṃ mahābāhō bahubāhūrupādam | . |
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lōkāḥ pravyathitāstathāham | ..23.. |
nabhaḥspṛśaṃ dīptamanēkavarṇaṃ vyāttānanaṃ dīptaviśālanētram | . |
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇō | ..24.. |
daṃṣṭrākarālāni ca tē mukhāni dṛṣṭvaiva kālānalasaṃnibhāni | . |
diśō na jānē na labhē ca śarma prasīda dēvēśa jagannivāsa | ..25.. |
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarvē sahaivāvanipālasaṃghaiḥ | . |
bhīṣmō drōṇaḥ sūtaputrastathāsau sahāsmadīyairapi yōdhamukhyaiḥ | ..26.. |
vaktrāṇi tē tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni | . |
kēcidvilagnā daśanāntarēṣu saṃdṛśyantē cūrṇitairuttamāṅgaiḥ | ..27.. |
yathā nadīnāṃ bahavō'mbuvēgāḥ samudramēvābhimukhā dravanti | . |
tathā tavāmī naralōkavīrā viśanti vaktrāṇyabhivijvalanti | ..28.. |
yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavēgāḥ | . |
tathaiva nāśāya viśanti lōkāstavāpi vaktrāṇi samṛddhavēgāḥ | ..29.. |
lēlihyasē grasamānaḥ samantāllōkānsamagrānvadanairjvaladbhiḥ | . |
tējōbhirāpūrya jagatsamagraṃ bhāsastavōgrāḥ pratapanti viṣṇō | ..30.. |
ākhyāhi mē kō bhavānugrarūpō namō'stu tē dēvavara prasīda | . |
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim | ..31.. |
śrībhagavānuvāca. | |
kālō'smi lōkakṣayakṛtpravṛddhō lōkānsamāhartumiha pravṛttaḥ | . |
ṛtē'pi tvāṃ na bhaviṣyanti sarvē yē'vasthitāḥ pratyanīkēṣu yōdhāḥ | ..32.. |
tasmāttvamuttiṣṭha yaśō labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham | . |
mayaivaitē nihatāḥ pūrvamēva nimittamātraṃ bhava savyasācin | ..33.. |
drōṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yōdhavīrān | . |
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jētāsi raṇē sapatnān | ..34.. |
saṃjaya uvāca. | |
ētacchrutvā vacanaṃ kēśavasya kṛtāñjalirvēpamānaḥ kirīṭī | . |
namaskṛtvā bhūya ēvāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya | ..35.. |
arjuna uvāca. | |
sthānē hṛṣīkēśa tava prakīrtyā jagatprahṛṣyatyanurajyatē ca | . |
rakṣāṃsi bhītāni diśō dravanti sarvē namasyanti ca siddhasaṃghāḥ | ..36.. |
kasmācca tē na namēranmahātmangarīyasē brahmaṇō'pyādikartrē | . |
ananta dēvēśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat | ..37.. |
tvamādidēvaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam | . |
vēttāsi vēdyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa | ..38.. |
vāyuryamō'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca | . |
namō namastē'stu sahasrakṛtvaḥ punaśca bhūyō'pi namō namastē | ..39.. |
namaḥ purastādatha pṛṣṭhatastē namō'stu tē sarvata ēva sarva | . |
anantavīryāmitavikramastvaṃ sarvaṃ samāpnōṣi tatō'si sarvaḥ | ..40.. |
sakhēti matvā prasabhaṃ yaduktaṃ hē kṛṣṇa hē yādava hē sakhēti | . |
ajānatā mahimānaṃ tavēdaṃ mayā pramādātpraṇayēna vāpi | ..41.. |
yaccāvahāsārthamasatkṛtō'si vihāraśayyāsanabhōjanēṣu | . |
ēkō'thavāpyacyuta tatsamakṣaṃ tatkṣāmayē tvāmahamapramēyam | ..42.. |
pitāsi lōkasya carācarasya tvamasya pūjyaśca gururgarīyān | . |
na tvatsamō'styabhyadhikaḥ kutō'nyō lōkatrayē'pyapratimaprabhāva | ..43.. |
tasmātpraṇamya praṇidhāya kāyaṃ prasādayē tvāmahamīśamīḍyam | . |
pitēva putrasya sakhēva sakhyuḥ priyaḥ priyāyārhasi dēva sōḍhum | ..44.. |
adṛṣṭapūrvaṃ hṛṣitō'smi dṛṣṭvā bhayēna ca pravyathitaṃ manō mē | . |
tadēva mē darśaya dēvarūpaṃ prasīda dēvēśa jagannivāsa | ..45.. |
kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva | . |
tēnaiva rūpēṇa caturbhujēna sahasrabāhō bhava viśvamūrtē | ..46.. |
śrībhagavānuvāca. | |
mayā prasannēna tavārjunēdaṃ rūpaṃ paraṃ darśitamātmayōgāt | . |
tējōmayaṃ viśvamanantamādyaṃ yanmē tvadanyēna na dṛṣṭapūrvam | ..47.. |
na vēdayajñādhyayanairna dānairna ca kriyābhirna tapōbhirugraiḥ | . |
ēvaṃrūpaḥ śakya ahaṃ nṛlōkē draṣṭuṃ tvadanyēna kurupravīra | ..48.. |
mā tē vyathā mā ca vimūḍhabhāvō dṛṣṭvā rūpaṃ ghōramīdṛṅmamēdam | . |
vyapētabhīḥ prītamanāḥ punastvaṃ tadēva mē rūpamidaṃ prapaśya | ..49.. |
saṃjaya uvāca. | |
ityarjunaṃ vāsudēvastathōktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ | . |
āśvāsayāmāsa ca bhītamēnaṃ bhūtvā punaḥ saumyavapurmahātmā | ..50.. |
arjuna uvāca. | |
dṛṣṭvēdaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana | . |
idānīmasmi saṃvṛttaḥ sacētāḥ prakṛtiṃ gataḥ | ..51.. |
śrībhagavānuvāca. | |
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama | . |
dēvā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ | ..52.. |
nāhaṃ vēdairna tapasā na dānēna na cējyayā | . |
śakya ēvaṃvidhō draṣṭuṃ dṛṣṭavānasi māṃ yathā | ..53.. |
bhaktyā tvananyayā śakya ahamēvaṃvidhō'rjuna | . |
jñātuṃ draṣṭuṃ ca tattvēna pravēṣṭuṃ ca paraṃtapa | ..54.. |
matkarmakṛnmatparamō madbhaktaḥ saṅgavarjitaḥ | . |
nirvairaḥ sarvabhūtēṣu yaḥ sa māmēti pāṇḍava | ..55.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē viśvarūpadarśanayōgō nāmaikādaśō'dhyāyaḥ ..11..
dvādaśō'dhyāyaḥ | |
arjuna uvāca. | |
ēvaṃ satatayuktā yē bhaktāstvāṃ paryupāsatē | . |
yē cāpyakṣaramavyaktaṃ tēṣāṃ kē yōgavittamāḥ | ..1.. |
śrībhagavānuvāca. | |
mayyāvēśya manō yē māṃ nityayuktā upāsatē | . |
śraddhayā parayōpētāstē mē yuktatamā matāḥ | ..2.. |
yē tvakṣaramanirdēśyamavyaktaṃ paryupāsatē | . |
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam | ..3.. |
saṃniyamyēndriyagrāmaṃ sarvatra samabuddhayaḥ | . |
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ | ..4.. |
klēśō'dhikatarastēṣāmavyaktāsaktacētasām | . |
avyaktā hi gatirduḥkhaṃ dēhavadbhiravāpyatē | ..5.. |
yē tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ | . |
ananyēnaiva yōgēna māṃ dhyāyanta upāsatē | ..6.. |
tēṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt | . |
bhavāmina cirātpārtha mayyāvēśitacētasām | ..7.. |
mayyēva mana ādhatsva mayi buddhiṃ nivēśaya | . |
nivasiṣyasi mayyēva ata ūrdhvaṃ na saṃśayaḥ | ..8.. |
atha cittaṃ samādhātuṃ na śaknōṣi mayi sthiram | . |
abhyāsayōgēna tatō māmicchāptuṃ dhanaṃjaya | ..9.. |
abhyāsē'pyasamarthō'si matkarmaparamō bhava | . |
madarthamapi karmāṇi kurvansiddhimavāpsyasi | ..10.. |
athaitadapyaśaktō'si kartuṃ madyōgamāśritaḥ | . |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān | ..11.. |
śrēyō hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyatē | . |
dhyānātkarmaphalatyāgastyāgācchāntiranantaram | ..12.. |
advēṣṭā sarvabhūtānāṃ maitraḥ karuṇa ēva ca | . |
nirmamō nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī | ..13.. |
saṃtuṣṭaḥ satataṃ yōgī yatātmā dṛḍhaniścayaḥ | . |
mayyarpitamanōbuddhiryō madbhaktaḥ sa mē priyaḥ | ..14.. |
yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ | . |
harṣāmarṣabhayōdvēgairmuktō yaḥ sa ca mē priyaḥ | ..15.. |
anapēkṣaḥ śucirdakṣa udāsīnō gatavyathaḥ | . |
sarvārambhaparityāgī yō madbhaktaḥ sa mē priyaḥ | ..16.. |
yō na hṛṣyati na dvēṣṭi na śōcati na kāṅkṣati | . |
śubhāśubhaparityāgī bhaktimānyaḥ sa mē priyaḥ | ..17.. |
samaḥ śatrau ca mitrē ca tathā mānāpamānayōḥ | . |
śītōṣṇasukhaduḥkhēṣu samaḥ saṅgavivarjitaḥ | ..18.. |
tulyanindāstutirmaunī saṃtuṣṭō yēna kēnacit | . |
anikētaḥ sthiramatirbhaktimānmē priyō naraḥ | ..19.. |
yē tu dharmyāmṛtamidaṃ yathōktaṃ paryupāsatē | . |
śraddadhānā matparamā bhaktāstē'tīva mē priyāḥ | ..20.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē bhaktiyōgō nāma dvādaśō'dhyāyaḥ ..12..
trayōdaśō'dhyāyaḥ | |
śrībhagavānuvāca. | |
idaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē | . |
ētadyō vētti taṃ prāhuḥ kṣētrajña iti tadvidaḥ | ..1.. |
kṣētrajñaṃ cāpi māṃ viddhi sarvakṣētrēṣu bhārata | . |
kṣētrakṣētrajñayōrjñānaṃ yattajjñānaṃ mataṃ mama | ..2.. |
tatkṣētraṃ yacca yādṛkca yadvikāri yataśca yat | . |
sa ca yō yatprabhāvaśca tatsamāsēna mē śṛṇu | ..3.. |
ṛṣibhirbahudhā gītaṃ chandōbhirvividhaiḥ pṛthak | . |
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ | ..4.. |
mahābhūtānyahaṃkārō buddhiravyaktamēva ca | . |
indriyāṇi daśaikaṃ ca pañca cēndriyagōcarāḥ | ..5.. |
icchā dvēṣaḥ sukhaṃ duḥkhaṃ saṃghātaścētanā dhṛtiḥ | . |
ētatkṣētraṃ samāsēna savikāramudāhṛtam | ..6.. |
amānitvamadambhitvamahiṃsā kṣāntirārjavam | . |
ācāryōpāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ | ..7.. |
indriyārthēṣu vairāgyamanahaṃkāra ēva ca | . |
janmamṛtyujarāvyādhiduḥkhadōṣānudarśanam | ..8.. |
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu | . |
nityaṃ ca samacittatvamiṣṭāniṣṭōpapattiṣu | ..9.. |
mayi cānanyayōgēna bhaktiravyabhicāriṇī | . |
viviktadēśasēvitvamaratirjanasaṃsadi | ..10.. |
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam | . |
ētajjñānamiti prōktamajñānaṃ yadatō'nyathā | ..11.. |
jñēyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnutē | . |
anādimatparaṃ brahma na sattannāsaducyatē | ..12.. |
sarvataḥpāṇipādaṃ tatsarvatō'kṣiśirōmukham | . |
sarvataḥśrutimallōkē sarvamāvṛtya tiṣṭhati | ..13.. |
sarvēndriyaguṇābhāsaṃ sarvēndriyavivarjitam | . |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhōktṛ ca | ..14.. |
bahirantaśca bhūtānāmacaraṃ caramēva ca | . |
sūkṣmatvāttadavijñēyaṃ dūrasthaṃ cāntikē ca tat | ..15.. |
avibhaktaṃ ca bhūtēṣu vibhaktamiva ca sthitam | . |
bhūtabhartṛ ca tajjñēyaṃ grasiṣṇu prabhaviṣṇu ca | ..16.. |
jyōtiṣāmapi tajjyōtistamasaḥ paramucyatē | . |
jñānaṃ jñēyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam | ..17.. |
iti kṣētraṃ tathā jñānaṃ jñēyaṃ cōktaṃ samāsataḥ | . |
madbhakta ētadvijñāya madbhāvāyōpapadyatē | ..18.. |
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi | . |
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān | ..19.. |
kāryakāraṇakartṛtvē hētuḥ prakṛtirucyatē | . |
puruṣaḥ sukhaduḥkhānāṃ bhōktṛtvē hēturucyatē | ..20.. |
puruṣaḥ prakṛtisthō hi bhuṅktē prakṛtijānguṇān | . |
kāraṇaṃ guṇasaṅgō'sya sadasadyōnijanmasu | ..21.. |
upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ | . |
paramātmēti cāpyuktō dēhē'sminpuruṣaḥ paraḥ | ..22.. |
ya ēvaṃ vētti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha | . |
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē | ..23.. |
dhyānēnātmani paśyanti kēcidātmānamātmanā | . |
anyē sāṃkhyēna yōgēna karmayōgēna cāparē | ..24.. |
anyē tvēvamajānantaḥ śrutvānyēbhya upāsatē | . |
tē'pi cātitarantyēva mṛtyuṃ śrutiparāyaṇāḥ | ..25.. |
yāvatsaṃjāyatē kiṃcitsattvaṃ sthāvarajaṅgamam | . |
kṣētrakṣētrajñasaṃyōgāttadviddhi bharatarṣabha | ..26.. |
samaṃ sarvēṣu bhūtēṣu tiṣṭhantaṃ paramēśvaram | . |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati | ..27.. |
samaṃ paśyanhi sarvatra samavasthitamīśvaram | . |
na hinastyātmanātmānaṃ tatō yāti parāṃ gatim | ..28.. |
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ | . |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati | ..29.. |
yadā bhūtapṛthagbhāvamēkasthamanupaśyati | . |
tata ēva ca vistāraṃ brahma saṃpadyatē tadā | ..30.. |
anāditvānnirguṇatvātparamātmāyamavyayaḥ | . |
śarīrasthō'pi kauntēya na karōti na lipyatē | ..31.. |
yathā sarvagataṃ saukṣmyādākāśaṃ nōpalipyatē | . |
sarvatrāvasthitō dēhē tathātmā nōpalipyatē | ..32.. |
yathā prakāśayatyēkaḥ kṛtsnaṃ lōkamimaṃ raviḥ | . |
kṣētraṃ kṣētrī tathā kṛtsnaṃ prakāśayati bhārata | ..33.. |
kṣētrakṣētrajñayōrēvamantaraṃ jñānacakṣuṣā | . |
bhūtaprakṛtimōkṣaṃ ca yē viduryānti tē param | ..34.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē kṣētrakṣētrajñavibhāgayōgō nāma trayōdaśō'dhyāyaḥ ..13..
caturdaśō'dhyāyaḥ | |
śrībhagavānuvāca. | |
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam | . |
yajjñātvā munayaḥ sarvē parāṃ siddhimitō gatāḥ | ..1.. |
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ | . |
sargē'pi nōpajāyantē pralayē na vyathanti ca | ..2.. |
mama yōnirmahadbrahma tasmingarbhaṃ dadhāmyaham | . |
saṃbhavaḥ sarvabhūtānāṃ tatō bhavati bhārata | ..3.. |
sarvayōniṣu kauntēya mūrtayaḥ saṃbhavanti yāḥ | . |
tāsāṃ brahma mahadyōnirahaṃ bījapradaḥ pitā | ..4.. |
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ | . |
nibadhnanti mahābāhō dēhē dēhinamavyayam | ..5.. |
tatra sattvaṃ nirmalatvātprakāśakamanāmayam | . |
sukhasaṅgēna badhnāti jñānasaṅgēna cānagha | ..6.. |
rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam | . |
tannibadhnāti kauntēya karmasaṅgēna dēhinam | ..7.. |
tamastvajñānajaṃ viddhi mōhanaṃ sarvadēhinām | . |
pramādālasyanidrābhistannibadhnāti bhārata | ..8.. |
sattvaṃ sukhē saṃjayati rajaḥ karmaṇi bhārata | . |
jñānamāvṛtya tu tamaḥ pramādē saṃjayatyuta | ..9.. |
rajastamaścābhibhūya sattvaṃ bhavati bhārata | . |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā | ..10.. |
sarvadvārēṣu dēhē'sminprakāśa upajāyatē | . |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta | ..11.. |
lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā | . |
rajasyētāni jāyantē vivṛddhē bharatarṣabha | ..12.. |
aprakāśō'pravṛttiśca pramādō mōha ēva ca | . |
tamasyētāni jāyantē vivṛddhē kurunandana | ..13.. |
yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt | . |
tadōttamavidāṃ lōkānamalānpratipadyatē | ..14.. |
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē | . |
tathā pralīnastamasi mūḍhayōniṣu jāyatē | ..15.. |
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam | . |
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam | ..16.. |
sattvātsaṃjāyatē jñānaṃ rajasō lōbha ēva ca | . |
pramādamōhau tamasō bhavatō'jñānamēva ca | ..17.. |
ūrdhvaṃ gacchanti sattvasthā madhyē tiṣṭhanti rājasāḥ | . |
jaghanyaguṇavṛttisthā adhō gacchanti tāmasāḥ | ..18.. |
nānyaṃ guṇēbhyaḥ kartāraṃ yadā draṣṭānupaśyati | . |
guṇēbhyaśca paraṃ vētti madbhāvaṃ sō'dhigacchati | ..19.. |
guṇānētānatītya trīndēhī dēhasamudbhavān | . |
janmamṛtyujarāduḥkhairvimuktō'mṛtamaśnutē | ..20.. |
arjuna uvāca. | |
kairliṅgaistrīnguṇānētānatītō bhavati prabhō | . |
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartatē | ..21.. |
śrībhagavānuvāca. | |
prakāśaṃ ca pravṛttiṃ ca mōhamēva ca pāṇḍava | . |
ta dvēṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati | ..22.. |
udāsīnavadāsīnō guṇairyō na vicālyatē | . |
guṇā vartanta ityēva yō'vatiṣṭhati nēṅgatē | ..23.. |
samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñcanaḥ | . |
tulyapriyāpriyō dhīrastulyanindātmasaṃstutiḥ | ..24.. |
mānāpamānayōstulyastulyō mitrāripakṣayōḥ | . |
sarvārambhaparityāgī guṇātītaḥ sa ucyatē | ..25.. |
māṃ ca yō'vyabhicārēṇa bhaktiyōgēna sēvatē | . |
sa guṇānsamatītyaitānbrahmabhūyāya kalpatē | ..26.. |
brahmaṇō hi pratiṣṭhāhamamṛtasyāvyayasya ca | . |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca | ..27.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē guṇatrayavibhāgayōgō nāma caturdaśō'dhyāyaḥ ..14..
pañcadaśō'dhyāyaḥ | |
śrībhagavānuvāca. | |
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam | . |
chandāṃsi yasya parṇāni yastaṃ vēda sa vēdavit | ..1.. |
adhaścōrdhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ | . |
adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyalōkē | ..2.. |
na rūpamasyēha tathōpalabhyatē nāntō na cādirna ca saṃpratiṣṭhā | . |
aśvatthamēnaṃ suvirūḍhamūlamasaṅgaśastrēṇa dṛḍhēna chittvā | ..3.. |
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ | . |
tamēva cādyaṃ puruṣaṃ prapadyē yataḥ pravṛttiḥ prasṛtā purāṇī | ..4.. |
nirmānamōhā jitasaṅgadōṣā adhyātmanityā vinivṛttakāmāḥ | . |
dvandvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat | ..5.. |
na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ | . |
yadgatvā na nivartantē taddhāma paramaṃ mama | ..6.. |
mamaivāṃśō jīvalōkē jīvabhūtaḥ sanātanaḥ | . |
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati | ..7.. |
śarīraṃ yadavāpnōti yaccāpyutkrāmatīśvaraḥ | . |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt | ..8.. |
śrōtraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇamēva ca | . |
adhiṣṭhāya manaścāyaṃ viṣayānupasēvatē | ..9.. |
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam | . |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ | ..10.. |
yatantō yōginaścainaṃ paśyantyātmanyavasthitam | . |
yatantō'pyakṛtātmānō nainaṃ paśyantyacētasaḥ | ..11.. |
yadādityagataṃ tējō jagadbhāsayatē'khilam | . |
yaccandramasi yaccāgnau tattējō viddhi māmakam | ..12.. |
gāmāviśya ca bhūtāni dhārayāmyahamōjasā | . |
puṣṇāmi cauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ | ..13.. |
ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ | . |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham | ..14.. |
sarvasya cāhaṃ hṛdi sanniviṣṭō mattaḥ smṛtirjñānamapōhanaṃ ca | . |
vēdaiśca sarvairahamēva vēdyō vēdāntakṛdvēdavidēva cāham | ..15.. |
dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca | . |
kṣaraḥ sarvāṇi bhūtāni kūṭasthō'kṣara ucyatē | ..16.. |
uttamaḥ puruṣastvanyaḥ paramātmētyudhāhṛtaḥ | . |
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ | ..17.. |
yasmātkṣaramatītō'hamakṣarādapi cōttamaḥ | . |
atō'smi lōkē vēdē ca prathitaḥ puruṣōttamaḥ | ..18.. |
yō māmēvamasaṃmūḍhō jānāti puruṣōttamam | . |
sa sarvavidbhajati māṃ sarvabhāvēna bhārata | ..19.. |
iti guhyatamaṃ śāstramidamuktaṃ mayānagha | . |
ētadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata | ..20.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē puruṣōttamayōgō nāma pañcadaśō'dhyāyaḥ ..15..
ṣōḍaśō'dhyāyaḥ | |
śrībhagavānuvāca. | |
abhayaṃ sattvasaṃśuddhirjñānayōgavyavasthitiḥ | . |
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam | ..1.. |
ahiṃsā satyamakrōdhastyāgaḥ śāntirapaiśunam | . |
dayā bhūtēṣvalōluptvaṃ mārdavaṃ hrīracāpalam | ..2.. |
tējaḥ kṣamā dhṛtiḥ śaucamadrōhō nātimānitā | . |
bhavanti saṃpadaṃ daivīmabhijātasya bhārata | ..3.. |
dambhō darpō'bhimānaśca krōdhaḥ pāruṣyamēva ca | . |
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm | ..4.. |
daivī saṃpadvimōkṣāya nibandhāyāsurī matā | . |
mā śucaḥ saṃpadaṃ daivīmabhijātō'si pāṇḍava | ..5.. |
dvau bhūtasargau lōkē'smindaiva āsura ēva ca | . |
daivō vistaraśaḥ prōkta āsuraṃ pārtha mē śṛṇu | ..6.. |
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ | . |
na śaucaṃ nāpi cācārō na satyaṃ tēṣu vidyatē | ..7.. |
asatyamapratiṣṭhaṃ tē jagadāhuranīśvaram | . |
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam | ..8.. |
ētāṃ dṛṣṭimavaṣṭabhya naṣṭātmānō'lpabuddhayaḥ | . |
prabhavantyugrakarmāṇaḥ kṣayāya jagatō'hitāḥ | ..9.. |
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ | . |
mōhādgṛhītvāsadgrāhānpravartantē'śucivratāḥ | ..10.. |
cintāmaparimēyāṃ ca pralayāntāmupāśritāḥ | . |
kāmōpabhōgaparamā ētāvaditi niścitāḥ | ..11.. |
āśāpāśaśatairbaddhāḥ kāmakrōdhaparāyaṇāḥ | . |
īhantē kāmabhōgārthamanyāyēnārthasaṃcayān | ..12.. |
idamadya mayā labdhamimaṃ prāpsyē manōratham | . |
idamastīdamapi mē bhaviṣyati punardhanam | ..13.. |
asau mayā hataḥ śatrurhaniṣyē cāparānapi | . |
īśvarō'hamahaṃ bhōgī siddhō'haṃ balavānsukhī | ..14.. |
āḍhyō'bhijanavānasmi kō'nyōsti sadṛśō mayā | . |
yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitāḥ | ..15.. |
anēkacittavibhrāntā mōhajālasamāvṛtāḥ | . |
prasaktāḥ kāmabhōgēṣu patanti narakē'śucau | ..16.. |
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ | . |
yajantē nāmayajñaistē dambhēnāvidhipūrvakam | ..17.. |
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ ca saṃśritāḥ | . |
māmātmaparadēhēṣu pradviṣantō'bhyasūyakāḥ | ..18.. |
tānahaṃ dviṣataḥ krūrānsaṃsārēṣu narādhamān | . |
kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu | ..19.. |
āsurīṃ yōnimāpannā mūḍhā janmani janmani | . |
māmaprāpyaiva kauntēya tatō yāntyadhamāṃ gatim | ..20.. |
trividhaṃ narakasyēdaṃ dvāraṃ nāśanamātmanaḥ | . |
kāmaḥ krōdhastathā lōbhastasmādētattrayaṃ tyajēt | ..21.. |
ētairvimuktaḥ kauntēya tamōdvāraistribhirnaraḥ | . |
ācaratyātmanaḥ śrēyastatō yāti parāṃ gatim | ..22.. |
yaḥ śāstravidhimutsṛjya vartatē kāmakārataḥ | . |
na sa siddhimavāpnōti na sukhaṃ na parāṃ gatim | ..23.. |
tasmācchāstraṃ pramāṇaṃ tē kāryākāryavyavasthitau | . |
jñātvā śāstravidhānōktaṃ karma kartumihārhasi | ..24.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē daivāsurasaṃpadvibhāgayōgō nāma ṣōḍaśō'dhyāyaḥ ..16..
saptadaśō'dhyāyaḥ | |
arjuna uvāca. | |
yē śāstravidhimutsṛjya yajantē śraddhayānvitāḥ | . |
tēṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāhō rajastamaḥ | ..1.. |
śrībhagavānuvāca. | |
trividhā bhavati śraddhā dēhināṃ sā svabhāvajā | . |
sāttvikī rājasī caiva tāmasī cēti tāṃ śṛṇu | ..2.. |
sattvānurūpā sarvasya śraddhā bhavati bhārata | . |
śraddhāmayō'yaṃ puruṣō yō yacchraddhaḥ sa ēva saḥ | ..3.. |
yajantē sāttvikā dēvānyakṣarakṣāṃsi rājasāḥ | . |
prētānbhūtagaṇāṃścānyē yajantē tāmasā janāḥ | ..4.. |
aśāstravihitaṃ ghōraṃ tapyantē yē tapō janāḥ | . |
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ | ..5.. |
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacētasaḥ | . |
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān | ..6.. |
āhārastvapi sarvasya trividhō bhavati priyaḥ | . |
yajñastapastathā dānaṃ tēṣāṃ bhēdamimaṃ śṛṇu | ..7.. |
āyuḥsattvabalārōgyasukhaprītivivardhanāḥ | . |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ | ..8.. |
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ | . |
āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ | ..9.. |
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat | . |
ucchiṣṭamapi cāmēdhyaṃ bhōjanaṃ tāmasapriyam | ..10.. |
aphalākāṅkṣibhiryajñō vidhidṛṣṭō ya ijyatē | . |
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ | ..11.. |
abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat | . |
ijyatē bharataśrēṣṭha taṃ yajñaṃ viddhi rājasam | ..12.. |
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam | . |
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣatē | ..13.. |
dēvadvijaguruprājñapūjanaṃ śaucamārjavam | . |
brahmacaryamahiṃsā ca śārīraṃ tapa ucyatē | ..14.. |
anudvēgakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat | . |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyatē | ..15.. |
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ | . |
bhāvasaṃśuddhirityētattapō mānasamucyatē | ..16.. |
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ | . |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣatē | ..17.. |
satkāramānapūjārthaṃ tapō dambhēna caiva yat | . |
kriyatē tadiha prōktaṃ rājasaṃ calamadhruvam | ..18.. |
mūḍhagrāhēṇātmanō yatpīḍayā kriyatē tapaḥ | . |
parasyōtsādanārthaṃ vā tattāmasamudāhṛtam | ..19.. |
dātavyamiti yaddānaṃ dīyatē'nupakāriṇē | . |
dēśē kālē ca pātrē ca taddānaṃ sāttvikaṃ smṛtam | ..20.. |
yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ | . |
dīyatē ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam | ..21.. |
adēśakālē yaddānamapātrēbhyaśca dīyatē | . |
asatkṛtamavajñātaṃ tattāmasamudāhṛtam | ..22.. |
ōṃ tatsaditi nirdēśō brahmaṇastrividhaḥ smṛtaḥ | . |
brāhmaṇāstēna vēdāśca yajñāśca vihitāḥ purā | ..23.. |
tasmādōmityudāhṛtya yajñadānatapaḥkriyāḥ | . |
pravartantē vidhānōktāḥ satataṃ brahmavādinām | ..24.. |
tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ | . |
dānakriyāśca vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ | ..25.. |
sadbhāvē sādhubhāvē ca sadityētatprayujyatē | . |
praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē | ..26.. |
yajñē tapasi dānē ca sthitiḥ saditi cōcyatē | . |
karma caiva tadarthīyaṃ sadityēvābhidhīyatē | ..27.. |
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat | . |
asadityucyatē pārtha na ca tatprēpya nō iha | ..28.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē śraddhātrayavibhāgayōgō nāma saptadaśō'dhyāyaḥ ..17..
aṣṭādaśō'dhyāyaḥ | |
arjuna uvāca. | |
saṃnyāsasya mahābāhō tattvamicchāmi vēditum | . |
tyāgasya ca hṛṣīkēśa pṛthakkēśiniṣūdana | ..1.. |
śrībhagavānuvāca. | |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayō viduḥ | . |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ | ..2.. |
tyājyaṃ dōṣavadityēkē karma prāhurmanīṣiṇaḥ | . |
yajñadānatapaḥkarma na tyājyamiti cāparē | ..3.. |
niścayaṃ śṛṇu mē tatra tyāgē bharatasattama | . |
tyāgō hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ | ..4.. |
yajñadānatapaḥkarma na tyājyaṃ kāryamēva tat | . |
yajñō dānaṃ tapaścaiva pāvanāni manīṣiṇām | ..5.. |
ētānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca | . |
kartavyānīti mē pārtha niścitaṃ matamuttamam | ..6.. |
niyatasya tu saṃnyāsaḥ karmaṇō nōpapadyatē | . |
mōhāttasya parityāgastāmasaḥ parikīrtitaḥ | ..7.. |
duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt | . |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhēt | ..8.. |
kāryamityēva yatkarma niyataṃ kriyatē'rjuna | . |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttvikō mataḥ | ..9.. |
na dvēṣṭyakuśalaṃ karma kuśalē nānuṣajjatē | . |
tyāgī sattvasamāviṣṭō mēdhāvī chinnasaṃśayaḥ | ..10.. |
na hi dēhabhṛtā śakyaṃ tyaktuṃ karmāṇyaśēṣataḥ | . |
yastu karmaphalatyāgī sa tyāgītyabhidhīyatē | ..11.. |
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam | . |
bhavatyatyāgināṃ prētya na tu saṃnyāsināṃ kvacit | ..12.. |
pañcaitāni mahābāhō kāraṇāni nibōdha mē | . |
sāṃkhyē kṛtāntē prōktāni siddhayē sarvakarmaṇām | ..13.. |
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham | . |
vividhāśca pṛthakcēṣṭā daivaṃ caivātra pañcamam | ..14.. |
śarīravāṅmanōbhiryatkarma prārabhatē naraḥ | . |
nyāyyaṃ vā viparītaṃ vā pañcaitē tasya hētavaḥ | ..15.. |
tatraivaṃ sati kartāramātmānaṃ kēvalaṃ tu yaḥ | . |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ | ..16.. |
yasya nāhaṃkṛtō bhāvō buddhiryasya na lipyatē | . |
hatvā'pi sa imān̐llōkānna hanti na nibadhyatē | ..17.. |
jñānaṃ jñēyaṃ parijñātā trividhā karmacōdanā | . |
karaṇaṃ karma kartēti trividhaḥ karmasaṃgrahaḥ | ..18.. |
jñānaṃ karma ca kartā ca tridhaiva guṇabhēdataḥ | . |
prōcyatē guṇasaṃkhyānē yathāvacchṛṇu tānyapi | ..19.. |
sarvabhūtēṣu yēnaikaṃ bhāvamavyayamīkṣatē | . |
avibhaktaṃ vibhaktēṣu tajjñānaṃ viddhi sāttvikam | ..20.. |
pṛthaktvēna tu yajjñānaṃ nānābhāvānpṛthagvidhān | . |
vētti sarvēṣu bhūtēṣu tajjñānaṃ viddhi rājasam | ..21.. |
yattu kṛtsnavadēkasminkāryē saktamahaitukam | . |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam | ..22.. |
niyataṃ saṅgarahitamarāgadvēṣataḥ kṛtam | . |
aphalaprēpsunā karma yattatsāttvikamucyatē | ..23.. |
yattu kāmēpsunā karma sāhaṃkārēṇa vā punaḥ | . |
kriyatē bahulāyāsaṃ tadrājasamudāhṛtam | ..24.. |
anubandhaṃ kṣayaṃ hiṃsāmanapēkṣya ca pauruṣam | . |
mōhādārabhyatē karma yattattāmasamucyatē | ..25.. |
muktasaṅgō'nahaṃvādī dhṛtyutsāhasamanvitaḥ | . |
siddhyasiddhyōrnirvikāraḥ kartā sāttvika ucyatē | ..26.. |
rāgī karmaphalaprēpsurlubdhō hiṃsātmakō'śuciḥ | . |
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ | ..27.. |
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhō naiṣkṛtikō'lasaḥ | . |
viṣādī dīrghasūtrī ca kartā tāmasa ucyatē | ..28.. |
buddhērbhēdaṃ dhṛtēścaiva guṇatastrividhaṃ śṛṇu | . |
prōcyamānamaśēṣēṇa pṛthaktvēna dhanaṃjaya | ..29.. |
pravṛttiṃ ca nivṛttiṃ ca kāryākāryē bhayābhayē | . |
bandhaṃ mōkṣaṃ ca yā vētti buddhiḥ sā pārtha sāttvikī | ..30.. |
yayā dharmamadharmaṃ ca kāryaṃ cākāryamēva ca | . |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī | ..31.. |
adharmaṃ dharmamiti yā manyatē tamasāvṛtā | . |
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī | ..32.. |
dhṛtyā yayā dhārayatē manaḥprāṇēndriyakriyāḥ | . |
yōgēnāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī | ..33.. |
yayā tu dharmakāmārthāndhṛtyā dhārayatē'rjuna | . |
prasaṅgēna phalākāṅkṣī dhṛtiḥ sā pārtha rājasī | ..34.. |
yayā svapnaṃ bhayaṃ śōkaṃ viṣādaṃ madamēva ca | . |
na vimuñcati durmēdhā dhṛtiḥ sā pārtha tāmasī | ..35.. |
sukhaṃ tvidānīṃ trividhaṃ śṛṇu mē bharatarṣabha | . |
abhyāsādramatē yatra duḥkhāntaṃ ca nigacchati | ..36.. |
yattadagrē viṣamiva pariṇāmē'mṛtōpamam | . |
tatsukhaṃ sāttvikaṃ prōktamātmabuddhiprasādajam | ..37.. |
viṣayēndriyasaṃyōgādyattadagrē'mṛtōpamam | . |
pariṇāmē viṣamiva tatsukhaṃ rājasaṃ smṛtam | ..38.. |
yadagrē cānubandhē ca sukhaṃ mōhanamātmanaḥ | . |
nidrālasyapramādōtthaṃ tattāmasamudāhṛtam | ..39.. |
na tadasti pṛthivyāṃ vā divi dēvēṣu vā punaḥ | . |
sattvaṃ prakṛtijairmuktaṃ yadēbhiḥ syāttribhirguṇaiḥ | ..40.. |
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa | . |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ | ..41.. |
śamō damastapaḥ śaucaṃ kṣāntirārjavamēva ca | . |
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam | ..42.. |
śauryaṃ tējō dhṛtirdākṣyaṃ yuddhē cāpyapalāyanam | . |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam | ..43.. |
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam | . |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam | ..44.. |
svē svē karmaṇyabhirataḥ saṃsiddhiṃ labhatē naraḥ | . |
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu | ..45.. |
yataḥ pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam | . |
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ | ..46.. |
śrēyānsvadharmō viguṇaḥ paradharmōtsvanuṣṭhitāt | . |
svabhāvaniyataṃ karma kurvannāpnōti kilbiṣam | ..47.. |
sahajaṃ karma kauntēya sadōṣamapi na tyajēt | . |
sarvārambhā hi dōṣēṇa dhūmēnāgnirivāvṛtāḥ | ..48.. |
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ | . |
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsēnādhigacchati | ..49.. |
siddhiṃ prāptō yathā brahma tathāpnōti nibōdha mē | . |
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā | ..50.. |
buddhyā viśuddhayā yuktō dhṛtyātmānaṃ niyamya ca | . |
śabdādīnviṣayāṃstyaktvā rāgadvēṣau vyudasya ca | ..51.. |
viviktasēvī laghvāśī yatavākkāyamānasaḥ | . |
dhyānayōgaparō nityaṃ vairāgyaṃ samupāśritaḥ | ..52.. |
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ parigraham | . |
vimucya nirmamaḥ śāntō brahmabhūyāya kalpatē | ..53.. |
brahmabhūtaḥ prasannātmā na śōcati na kāṅkṣati | . |
samaḥ sarvēṣu bhūtēṣu madbhaktiṃ labhatē parām | ..54.. |
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ | . |
tatō māṃ tattvatō jñātvā viśatē tadanantaram | ..55.. |
sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ | . |
matprasādādavāpnōti śāśvataṃ padamavyayam | ..56.. |
cētasā sarvakarmāṇi mayi saṃnyasya matparaḥ | . |
buddhiyōgamupāśritya maccittaḥ satataṃ bhava | ..57.. |
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi | . |
atha cēttvamahaṃkārānna śrōṣyasi vinaṅkṣyasi | ..58.. |
yadahaṃkāramāśritya na yōtsya iti manyasē | . |
mithyaiṣa vyavasāyastē prakṛtistvāṃ niyōkṣyati | ..59.. |
svabhāvajēna kauntēya nibaddhaḥ svēna karmaṇā | . |
kartuṃ nēcchasi yanmōhātkariṣyasyavaśō'pi tat | ..60.. |
īśvaraḥ sarvabhūtānāṃ hṛddēśē'rjuna tiṣṭhati | . |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā | ..61.. |
tamēva śaraṇaṃ gaccha sarvabhāvēna bhārata | . |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam | ..62.. |
iti tē jñānamākhyātaṃ guhyādguhyataraṃ mayā | . |
vimṛśyaitadaśēṣēṇa yathēcchasi tathā kuru | ..63.. |
sarvaguhyatamaṃ bhūyaḥ śṛṇu mē paramaṃ vacaḥ | . |
iṣṭō'si mē dṛḍhamiti tatō vakṣyāmi tē hitam | ..64.. |
manmanā bhava madbhaktō madyājī māṃ namaskuru | . |
māmēvaiṣyasi satyaṃ tē pratijānē priyō'si mē | ..65.. |
sarvadharmānparityajya māmēkaṃ śaraṇaṃ vraja | . |
ahaṃ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ | ..66.. |
idaṃ tē nātapaskāya nābhaktāya kadācana | . |
na cāśuśrūṣavē vācyaṃ na ca māṃ yō'bhyasūyati | ..67.. |
ya imaṃ paramaṃ guhyaṃ madbhaktēṣvabhidhāsyati | . |
bhaktiṃ mayi parāṃ kṛtvā māmēvaiṣyatyasaṃśayaḥ | ..68.. |
na ca tasmānmanuṣyēṣu kaścinmē priyakṛttamaḥ | . |
bhavitā na ca mē tasmādanyaḥ priyatarō bhuvi | ..69.. |
adhyēṣyatē ca ya imaṃ dharmyaṃ saṃvādamāvayōḥ | . |
jñānayajñēna tēnāhamiṣṭaḥ syāmiti mē matiḥ | ..70.. |
śraddhāvānanasūyaśca śṛṇuyādapi yō naraḥ | . |
sō'pi muktaḥ śubhān̐llōkānprāpnuyātpuṇyakarmaṇām | ..71.. |
kaccidētacchrutaṃ pārtha tvayaikāgrēṇa cētasā | . |
kaccidajñānasaṃmōhaḥ pranaṣṭastē dhanaṃjaya | ..72.. |
arjuna uvāca. | |
naṣṭō mōhaḥ smṛtirlabdhā tvatprasādānmayācyuta | . |
sthitō'smi gatasaṃdēhaḥ kariṣyē vacanaṃ tava | ..73.. |
saṃjaya uvāca. | |
ityahaṃ vāsudēvasya pārthasya ca mahātmanaḥ | . |
saṃvādamimamaśrauṣamadbhutaṃ rōmaharṣaṇam | ..74.. |
vyāsaprasādācchrutavānētadguhyamahaṃ param | . |
yōgaṃ yōgēśvarātkṛṣṇātsākṣātkathayataḥ svayam | ..75.. |
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam | . |
kēśavārjunayōḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ | ..76.. |
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ harēḥ | . |
vismayō mē mahānrājanhṛṣyāmi ca punaḥ punaḥ | ..77.. |
yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ | . |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama | ..78.. |
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē mōkṣasaṃnyāsayōgō nāmāṣṭādaśō'dhyāyaḥ ..18..