Bhagavad Gita in Devanagari script
Other scripts and font information
This document is best viewed with the Noto Serif Devanagari or the Noto Sans Devanagari font.
प्रथमोऽध्यायः | |
धृतराष्ट्र उवाच। | |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | । |
मामकाः पाण्डवाश्चैव किमकुर्वत संजय | ॥१॥ |
संजय उवाच। | |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा | । |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् | ॥२॥ |
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् | । |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता | ॥३॥ |
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | । |
युयुधानो विराटश्च द्रुपदश्च महारथः | ॥४॥ |
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् | । |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः | ॥५॥ |
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | । |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः | ॥६॥ |
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | । |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते | ॥७॥ |
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः | । |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च | ॥८॥ |
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः | । |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः | ॥९॥ |
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | । |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् | ॥१०॥ |
अयनेषु च सर्वेषु यथाभागमवस्थिताः | । |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि | ॥११॥ |
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः | । |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् | ॥१२॥ |
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः | । |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् | ॥१३॥ |
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | । |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः | ॥१४॥ |
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः | । |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः | ॥१५॥ |
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | । |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ | ॥१६॥ |
काश्यश्च परमेष्वासः शिखण्डी च महारथः | । |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः | ॥१७॥ |
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते | । |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् | ॥१८॥ |
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | । |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् | ॥१९॥ |
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः | । |
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः | ॥२०॥ |
हृषीकेशं तदा वाक्यमिदमाह महीपते | । |
अर्जुन उवाच। | |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत | ॥२१॥ |
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | । |
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे | ॥२२॥ |
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः | । |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः | ॥२३॥ |
संजय उवाच। | |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत | । |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् | ॥२४॥ |
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् | । |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति | ॥२५॥ |
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् | । |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा | ॥२६॥ |
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि | । |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् | ॥२७॥ |
कृपया परयाविष्टो विषीदन्निदमब्रवीत् | । |
अर्जुन उवाच। | |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् | ॥२८॥ |
सीदन्ति मम गात्राणि मुखं च परिशुष्यति | । |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते | ॥२९॥ |
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते | । |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः | ॥३०॥ |
निमित्तानि च पश्यामि विपरीतानि केशव | । |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे | ॥३१॥ |
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च | । |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा | ॥३२॥ |
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च | । |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च | ॥३३॥ |
आचार्याः पितरः पुत्रास्तथैव च पितामहाः | । |
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा | ॥३४॥ |
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | । |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते | ॥३५॥ |
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन | । |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः | ॥३६॥ |
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | । |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव | ॥३७॥ |
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः | । |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् | ॥३८॥ |
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् | । |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन | ॥३९॥ |
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः | । |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत | ॥४०॥ |
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः | । |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः | ॥४१॥ |
संकरो नरकायैव कुलघ्नानां कुलस्य च | । |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः | ॥४२॥ |
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः | । |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः | ॥४३॥ |
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | । |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम | ॥४४॥ |
अहो बत महत्पापं कर्तुं व्यवसिता वयम् | । |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः | ॥४५॥ |
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः | । |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् | ॥४६॥ |
संजय उवाच। | |
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् | । |
विसृज्य सशरं चापं शोकसंविग्नमानसः | ॥४७॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥१॥
द्वितीयोऽध्यायः | |
संजय उवाच। | |
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | । |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः | ॥१॥ |
श्रीभगवानुवाच। | |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | । |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन | ॥२॥ |
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते | । |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप | ॥३॥ |
अर्जुन उवाच। | |
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन | । |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन | ॥४॥ |
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके | । |
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान्ऽरुधिरप्रदिग्धान् | ॥५॥ |
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः | । |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः | ॥६॥ |
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः | । |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् | ॥७॥ |
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् | । |
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् | ॥८॥ |
संजय उवाच। | |
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप | । |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह | ॥९॥ |
तमुवाच हृषीकेशः प्रहसन्निव भारत | । |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः | ॥१०॥ |
श्रीभगवानुवाच। | |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे | । |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः | ॥११॥ |
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः | । |
न चैव न भविष्यामः सर्वे वयमतः परम् | ॥१२॥ |
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | । |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति | ॥१३॥ |
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः | । |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत | ॥१४॥ |
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ | । |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते | ॥१५॥ |
नासतो विद्यते भावो नाभावो विद्यते सतः | । |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः | ॥१६॥ |
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | । |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति | ॥१७॥ |
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | । |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत | ॥१८॥ |
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | । |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते | ॥१९॥ |
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः | । |
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे | ॥२०॥ |
वेदाविनाशिनं नित्यं य एनमजमव्ययम् | । |
अथं स पुरुषः पार्थ कं घातयति हन्ति कम् | ॥२१॥ |
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | । |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही | ॥२२॥ |
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | । |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः | ॥२३॥ |
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | । |
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः | ॥२४॥ |
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते | । |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि | ॥२५॥ |
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | । |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि | ॥२६॥ |
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | । |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि | ॥२७॥ |
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | । |
अव्यक्तनिधनान्येव तत्र का परिदेवना | ॥२८॥ |
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः | । |
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् | ॥२९॥ |
देही नित्यमवध्योऽयं देहे सर्वस्य भारत | । |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि | ॥३०॥ |
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि | । |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते | ॥३१॥ |
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | । |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् | ॥३२॥ |
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | । |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि | ॥३३॥ |
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | । |
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते | ॥३४॥ |
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | । |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् | ॥३५॥ |
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः | । |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् | ॥३६॥ |
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | । |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः | ॥३७॥ |
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | । |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि | ॥३८॥ |
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु | । |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि | ॥३९॥ |
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | । |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् | ॥४०॥ |
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन | । |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् | ॥४१॥ |
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः | । |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः | ॥४२॥ |
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् | । |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति | ॥४३॥ |
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | । |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते | ॥४४॥ |
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | । |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् | ॥४५॥ |
यावानर्थ उदपाने सर्वतः संप्लुतोदके | । |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः | ॥४६॥ |
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन | । |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि | ॥४७॥ |
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय | । |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते | ॥४८॥ |
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय | । |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः | ॥४९॥ |
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | । |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् | ॥५०॥ |
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | । |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् | ॥५१॥ |
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति | । |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च | ॥५२॥ |
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला | । |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि | ॥५३॥ |
अर्जुन उवाच। | |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | । |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् | ॥५४॥ |
श्रीभगवानुवाच। | |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | । |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते | ॥५५॥ |
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः | । |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते | ॥५६॥ |
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | । |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता | ॥५७॥ |
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः | । |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता | ॥५८॥ |
विषया विनिवर्तन्ते निराहारस्य देहिनः | । |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते | ॥५९॥ |
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः | । |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः | ॥६०॥ |
तानि सर्वाणि संयम्य युक्त आसीत मत्परः | । |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता | ॥६१॥ |
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते | । |
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते | ॥६२॥ |
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः | । |
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति | ॥६३॥ |
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | । |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति | ॥६४॥ |
प्रसादे सर्वदुःखानां हानिरस्योपजायते | । |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते | ॥६५॥ |
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | । |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् | ॥६६॥ |
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | । |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि | ॥६७॥ |
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः | । |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता | ॥६८॥ |
या निशा सर्वभूतानां तस्यां जागर्ति संयमी | । |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः | ॥६९॥ |
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | । |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी | ॥७०॥ |
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः | । |
निर्ममो निरहंकारः स शान्तिमधिगच्छति | ॥७१॥ |
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति | । |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति | ॥७२॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥२॥
तृतीयोऽध्यायः | |
अर्जुन उवाच। | |
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | । |
तत्किं कर्मणि घोरे मां नियोजयसि केशव | ॥१॥ |
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | । |
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् | ॥२॥ |
श्रीभगवानुवाच। | |
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | । |
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् | ॥३॥ |
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | । |
न च संन्यसनादेव सिद्धिं समधिगच्छति | ॥४॥ |
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | । |
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः | ॥५॥ |
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | । |
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते | ॥६॥ |
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | । |
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते | ॥७॥ |
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः | । |
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः | ॥८॥ |
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | । |
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर | ॥९॥ |
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | । |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् | ॥१०॥ |
देवान्भावयतानेन ते देवा भावयन्तु वः | । |
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ | ॥११॥ |
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः | । |
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः | ॥१२॥ |
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः | । |
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् | ॥१३॥ |
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः | । |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः | ॥१४॥ |
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | । |
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् | ॥१५॥ |
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | । |
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति | ॥१६॥ |
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः | । |
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते | ॥१७॥ |
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | । |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः | ॥१८॥ |
तस्मादसक्तः सततं कार्यं कर्म समाचर | । |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः | ॥१९॥ |
कर्मणैव हि संसिद्धिमास्थिता जनकादयः | । |
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि | ॥२०॥ |
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | । |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते | ॥२१॥ |
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन | । |
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि | ॥२२॥ |
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः | । |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः | ॥२३॥ |
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् | । |
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः | ॥२४॥ |
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | । |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् | ॥२५॥ |
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् | । |
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् | ॥२६॥ |
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | । |
अहंकारविमूढात्मा कर्ताहमिति मन्यते | ॥२७॥ |
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः | । |
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते | ॥२८॥ |
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु | । |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् | ॥२९॥ |
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | । |
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः | ॥३०॥ |
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः | । |
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः | ॥३१॥ |
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | । |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः | ॥३२॥ |
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | । |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति | ॥३३॥ |
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ | । |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ | ॥३४॥ |
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | । |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः | ॥३५॥ |
अर्जुन उवाच। | |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः | । |
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः | ॥३६॥ |
श्रीभगवानुवाच। | |
काम एष क्रोध एष रजोगुणसमुद्भवः | । |
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् | ॥३७॥ |
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च | । |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् | ॥३८॥ |
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | । |
कामरूपेण कौन्तेय दुष्पूरेणानलेन च | ॥३९॥ |
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते | । |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् | ॥४०॥ |
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ | । |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् | ॥४१॥ |
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः | । |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः | ॥४२॥ |
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना | । |
जहि शत्रुं महाबाहो कामरूपं दुरासदम् | ॥४३॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥३॥
चतुर्थोऽध्यायः | |
श्रीभगवानुवाच। | |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | । |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् | ॥१॥ |
एवं परंपराप्राप्तमिमं राजर्षयो विदुः | । |
स कालेनेह महता योगो नष्टः परंतप | ॥२॥ |
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | । |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् | ॥३॥ |
अर्जुन उवाच। | |
अपरं भवतो जन्म परं जन्म विवस्वतः | । |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति | ॥४॥ |
श्रीभगवानुवाच। | |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | । |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप | ॥५॥ |
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् | । |
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया | ॥६॥ |
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | । |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् | ॥७॥ |
परित्राणाय साधूनां विनाशाय च दुष्कृताम् | । |
धर्मसंस्थापनार्थाय संभवामि युगे युगे | ॥८॥ |
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः | । |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन | ॥९॥ |
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः | । |
बहवो ज्ञानतपसा पूता मद्भावमागताः | ॥१०॥ |
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | । |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः | ॥११॥ |
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | । |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा | ॥१२॥ |
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः | । |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् | ॥१३॥ |
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | । |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते | ॥१४॥ |
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः | । |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् | ॥१५॥ |
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः | । |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् | ॥१६॥ |
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | । |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः | ॥१७॥ |
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः | । |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् | ॥१८॥ |
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः | । |
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः | ॥१९॥ |
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः | । |
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः | ॥२०॥ |
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | । |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् | ॥२१॥ |
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः | । |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते | ॥२२॥ |
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः | । |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते | ॥२३॥ |
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | । |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना | ॥२४॥ |
दैवमेवापरे यज्ञं योगिनः पर्युपासते | । |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति | ॥२५॥ |
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | । |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति | ॥२६॥ |
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | । |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते | ॥२७॥ |
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | । |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः | ॥२८॥ |
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे | । |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः | ॥२९॥ |
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति | । |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः | ॥३०॥ |
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | । |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम | ॥३१॥ |
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | । |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे | ॥३२॥ |
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप | । |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते | ॥३३॥ |
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | । |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः | ॥३४॥ |
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव | । |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि | ॥३५॥ |
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | । |
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि | ॥३६॥ |
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन | । |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा | ॥३७॥ |
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते | । |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति | ॥३८॥ |
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः | । |
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति | ॥३९॥ |
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | । |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः | ॥४०॥ |
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् | । |
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय | ॥४१॥ |
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः | । |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत | ॥४२॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥४॥
पञ्चमोऽध्यायः | |
अर्जुन उवाच। | |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि | । |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् | ॥१॥ |
श्रीभगवानुवाच। | |
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ | । |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते | ॥२॥ |
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति | । |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते | ॥३॥ |
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः | । |
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् | ॥४॥ |
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते | । |
एकं सांख्यं च योगं च यः पश्यति स पश्यति | ॥५॥ |
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | । |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति | ॥६॥ |
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | । |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते | ॥७॥ |
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् | । |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् | ॥८॥ |
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि | । |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् | ॥९॥ |
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | । |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा | ॥१०॥ |
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | । |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये | ॥११॥ |
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् | । |
अयुक्तः कामकारेण फले सक्तो निबध्यते | ॥१२॥ |
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी | । |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् | ॥१३॥ |
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | । |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते | ॥१४॥ |
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः | । |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः | ॥१५॥ |
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः | । |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् | ॥१६॥ |
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः | । |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः | ॥१७॥ |
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि | । |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः | ॥१८॥ |
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः | । |
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः | ॥१९॥ |
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | । |
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः | ॥२०॥ |
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | । |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते | ॥२१॥ |
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते | । |
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः | ॥२२॥ |
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् | । |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः | ॥२३॥ |
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः | । |
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति | ॥२४॥ |
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः | । |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः | ॥२५॥ |
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | । |
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् | ॥२६॥ |
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः | । |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ | ॥२७॥ |
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः | । |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः | ॥२८॥ |
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | । |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति | ॥२९॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥५॥
षष्ठोऽध्यायः | |
श्रीभगवानुवाच। | |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | । |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः | ॥१॥ |
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | । |
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन | ॥२॥ |
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते | । |
योगारूढस्य तस्यैव शमः कारणमुच्यते | ॥३॥ |
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते | । |
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते | ॥४॥ |
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | । |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः | ॥५॥ |
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः | । |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् | ॥६॥ |
जितात्मनः प्रशान्तस्य परमात्मा समाहितः | । |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः | ॥७॥ |
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः | । |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः | ॥८॥ |
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | । |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते | ॥९॥ |
योगी युञ्जीत सततमात्मानं रहसि स्थितः | । |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः | ॥१०॥ |
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | । |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् | ॥११॥ |
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः | । |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये | ॥१२॥ |
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः | । |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् | ॥१३॥ |
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः | । |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः | ॥१४॥ |
युञ्जन्नेवं सदात्मानं योगी नियतमानसः | । |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति | ॥१५॥ |
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः | । |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन | ॥१६॥ |
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु | । |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा | ॥१७॥ |
यदा विनियतं चित्तमात्मन्येवावतिष्ठते | । |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा | ॥१८॥ |
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | । |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः | ॥१९॥ |
यत्रोपरमते चित्तं निरुद्धं योगसेवया | । |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति | ॥२०॥ |
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् | । |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः | ॥२१॥ |
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | । |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते | ॥२२॥ |
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् | । |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा | ॥२३॥ |
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः | । |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः | ॥२४॥ |
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया | । |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् | ॥२५॥ |
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | । |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् | ॥२६॥ |
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् | । |
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् | ॥२७॥ |
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः | । |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते | ॥२८॥ |
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | । |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः | ॥२९॥ |
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | । |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति | ॥३०॥ |
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः | । |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते | ॥३१॥ |
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन | । |
सुखं वा यदि वा दुःखं स योगी परमो मतः | ॥३२॥ |
अर्जुन उवाच। | |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन | । |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् | ॥३३॥ |
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् | । |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् | ॥३४॥ |
श्रीभगवानुवाच। | |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् | । |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते | ॥३५॥ |
असंयतात्मना योगो दुष्प्राप इति मे मतिः | । |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः | ॥३६॥ |
अर्जुन उवाच। | |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः | । |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति | ॥३७॥ |
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति | । |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि | ॥३८॥ |
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः | । |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते | ॥३९॥ |
श्रीभगवानुवाच। | |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते | । |
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति | ॥४०॥ |
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः | । |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते | ॥४१॥ |
अथवा योगिनामेव कुले भवति धीमताम् | । |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् | ॥४२॥ |
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् | । |
यतते च ततो भूयः संसिद्धौ कुरुनन्दन | ॥४३॥ |
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः | । |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते | ॥४४॥ |
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः | । |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् | ॥४५॥ |
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः | । |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन | ॥४६॥ |
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | । |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः | ॥४७॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥६॥
सप्तमोऽध्यायः | |
श्रीभगवानुवाच। | |
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः | । |
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु | ॥१॥ |
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः | । |
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते | ॥२॥ |
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | । |
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः | ॥३॥ |
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | । |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा | ॥४॥ |
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | । |
जीवभूतां महाबाहो ययेदं धार्यते जगत् | ॥५॥ |
एतद्योनीनि भूतानि सर्वाणीत्युपधारय | । |
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा | ॥६॥ |
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय | । |
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव | ॥७॥ |
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः | । |
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु | ॥८॥ |
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ | । |
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु | ॥९॥ |
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | । |
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् | ॥१०॥ |
बलं बलवतां चाहं कामरागविवर्जितम् | । |
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ | ॥११॥ |
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये | । |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि | ॥१२॥ |
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् | । |
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् | ॥१३॥ |
दैवी ह्येषा गुणमयी मम माया दुरत्यया | । |
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते | ॥१४॥ |
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | । |
माययापहृतज्ञाना आसुरं भावमाश्रिताः | ॥१५॥ |
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन | । |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ | ॥१६॥ |
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते | । |
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः | ॥१७॥ |
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् | । |
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् | ॥१८॥ |
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते | । |
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः | ॥१९॥ |
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | । |
तं तं नियममास्थाय प्रकृत्या नियताः स्वया | ॥२०॥ |
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | । |
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् | ॥२१॥ |
स तया श्रद्धया युक्तस्तस्याराधनमीहते | । |
लभते च ततः कामान्मयैव विहितान्हि तान् | ॥२२॥ |
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | । |
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि | ॥२३॥ |
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः | । |
परं भावमजानन्तो ममाव्ययमनुत्तमम् | ॥२४॥ |
नाहं प्रकाशः सर्वस्य योगमायासमावृतः | । |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् | ॥२५॥ |
वेदाहं समतीतानि वर्तमानानि चार्जुन | । |
भविष्याणि च भूतानि मां तु वेद न कश्चन | ॥२६॥ |
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | । |
सर्वभूतानि संमोहं सर्गे यान्ति परंतप | ॥२७॥ |
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् | । |
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः | ॥२८॥ |
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | । |
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् | ॥२९॥ |
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः | । |
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः | ॥३०॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥७॥
अष्टमोऽध्यायः | |
अर्जुन उवाच। | |
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | । |
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते | ॥१॥ |
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन | । |
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः | ॥२॥ |
श्रीभगवानुवाच। | |
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते | । |
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः | ॥३॥ |
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् | । |
अधियज्ञोऽहमेवात्र देहे देहभृतां वर | ॥४॥ |
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् | । |
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः | ॥५॥ |
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | । |
तं तमेवैति कौन्तेय सदा तद्भावभावितः | ॥६॥ |
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च | । |
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् | ॥७॥ |
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना | । |
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् | ॥८॥ |
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः | । |
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् | ॥९॥ |
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव | । |
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् | ॥१०॥ |
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः | । |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये | ॥११॥ |
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | । |
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् | ॥१२॥ |
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् | । |
यः प्रयाति त्यजन्देहं स याति परमां गतिम् | ॥१३॥ |
अनन्यचेताः सततं यो मां स्मरति नित्यशः | । |
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः | ॥१४॥ |
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् | । |
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः | ॥१५॥ |
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन | । |
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते | ॥१६॥ |
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः | । |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः | ॥१७॥ |
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे | । |
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके | ॥१८॥ |
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | । |
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे | ॥१९॥ |
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः | । |
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति | ॥२०॥ |
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् | । |
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम | ॥२१॥ |
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया | । |
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् | ॥२२॥ |
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः | । |
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ | ॥२३॥ |
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् | । |
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः | ॥२४॥ |
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | । |
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते | ॥२५॥ |
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते | । |
एकया यात्यनावृत्तिमन्ययावर्तते पुनः | ॥२६॥ |
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन | । |
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन | ॥२७॥ |
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् | । |
अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् | ॥२८॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥८॥
नवमोऽध्यायः | |
श्रीभगवानुवाच। | |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | । |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् | ॥१॥ |
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् | । |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् | ॥२॥ |
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप | । |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि | ॥३॥ |
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना | । |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः | ॥४॥ |
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | । |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः | ॥५॥ |
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | । |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय | ॥६॥ |
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | । |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् | ॥७॥ |
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः | । |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् | ॥८॥ |
न च मां तानि कर्माणि निबध्नन्ति धनंजय | । |
उदासीनवदासीनमसक्तं तेषु कर्मसु | ॥९॥ |
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् | । |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते | ॥१०॥ |
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् | । |
परं भावमजानन्तो मम भूतमहेश्वरम् | ॥११॥ |
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः | । |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः | ॥१२॥ |
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | । |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् | ॥१३॥ |
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः | । |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते | ॥१४॥ |
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते | । |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् | ॥१५॥ |
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् | । |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् | ॥१६॥ |
पिताहमस्य जगतो माता धाता पितामहः | । |
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च | ॥१७॥ |
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | । |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् | ॥१८॥ |
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च | । |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन | ॥१९॥ |
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | । |
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् | ॥२०॥ |
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | । |
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते | ॥२१॥ |
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | । |
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् | ॥२२॥ |
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः | । |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् | ॥२३॥ |
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | । |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते | ॥२४॥ |
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः | । |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् | ॥२५॥ |
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | । |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः | ॥२६॥ |
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | । |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् | ॥२७॥ |
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः | । |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि | ॥२८॥ |
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः | । |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् | ॥२९॥ |
अपि चेत्सुदुराचारो भजते मामनन्यभाक् | । |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः | ॥३०॥ |
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | । |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति | ॥३१॥ |
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः | । |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् | ॥३२॥ |
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा | । |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् | ॥३३॥ |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | । |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः | ॥३४॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥
दशमोऽध्यायः | |
श्रीभगवानुवाच। | |
भूय एव महाबाहो शृणु मे परमं वचः | । |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया | ॥१॥ |
न मे विदुः सुरगणाः प्रभवं न महर्षयः | । |
अहमादिर्हि देवानां महर्षीणां च सर्वशः | ॥२॥ |
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् | । |
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते | ॥३॥ |
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः | । |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च | ॥४॥ |
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | । |
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः | ॥५॥ |
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा | । |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः | ॥६॥ |
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | । |
सोऽविकम्पेन योगेन युज्यते नात्र संशयः | ॥७॥ |
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | । |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः | ॥८॥ |
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | । |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च | ॥९॥ |
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | । |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते | ॥१०॥ |
तेषामेवानुकम्पार्थमहमज्ञानजं तमः | । |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता | ॥११॥ |
अर्जुन उवाच। | |
परं ब्रह्म परं धाम पवित्रं परमं भवान् | । |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् | ॥१२॥ |
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा | । |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे | ॥१३॥ |
सर्वमेतदृतं मन्ये यन्मां वदसि केशव | । |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः | ॥१४॥ |
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | । |
भूतभावन भूतेश देवदेव जगत्पते | ॥१५॥ |
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः | । |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि | ॥१६॥ |
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् | । |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया | ॥१७॥ |
विस्तरेणात्मनो योगं विभूतिं च जनार्दन | । |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् | ॥१८॥ |
श्रीभगवानुवाच। | |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः | । |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे | ॥१९॥ |
अहमात्मा गुडाकेश सर्वभूताशयस्थितः | । |
अहमादिश्च मध्यं च भूतानामन्त एव च | ॥२०॥ |
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् | । |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी | ॥२१॥ |
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः | । |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना | ॥२२॥ |
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् | । |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् | ॥२३॥ |
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | । |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः | ॥२४॥ |
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् | । |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः | ॥२५॥ |
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः | । |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः | ॥२६॥ |
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् | । |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् | ॥२७॥ |
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | । |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः | ॥२८॥ |
अनन्तश्चास्मि नागानां वरुणो यादसामहम् | । |
पितॄणामर्यमा चास्मि यमः संयमतामहम् | ॥२९॥ |
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् | । |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् | ॥३०॥ |
पवनः पवतामस्मि रामः शस्त्रभृतामहम् | । |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी | ॥३१॥ |
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | । |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् | ॥३२॥ |
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च | । |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः | ॥३३॥ |
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् | । |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा | ॥३४॥ |
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् | । |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः | ॥३५॥ |
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् | । |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् | ॥३६॥ |
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः | । |
मुनीनामप्यहं व्यासः कवीनामुशना कविः | ॥३७॥ |
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् | । |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् | ॥३८॥ |
यच्चापि सर्वभूतानां बीजं तदहमर्जुन | । |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् | ॥३९॥ |
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप | । |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया | ॥४०॥ |
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा | । |
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् | ॥४१॥ |
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन | । |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् | ॥४२॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥१०॥
एकादशोऽध्यायः | |
अर्जुन उवाच। | |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् | । |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम | ॥१॥ |
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | । |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् | ॥२॥ |
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर | । |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम | ॥३॥ |
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो | । |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् | ॥४॥ |
श्रीभगवानुवाच। | |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | । |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च | ॥५॥ |
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा | । |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत | ॥६॥ |
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् | । |
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि | ॥७॥ |
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा | । |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् | ॥८॥ |
संजय उवाच। | |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः | । |
दर्शयामास पार्थाय परमं रूपमैश्वरम् | ॥९॥ |
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् | । |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् | ॥१०॥ |
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् | । |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् | ॥११॥ |
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता | । |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः | ॥१२॥ |
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा | । |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा | ॥१३॥ |
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः | । |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत | ॥१४॥ |
अर्जुन उवाच। | |
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् | । |
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् | ॥१५॥ |
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | । |
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप | ॥१६॥ |
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् | । |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् | ॥१७॥ |
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् | । |
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे | ॥१८॥ |
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् | । |
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् | ॥१९॥ |
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः | । |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् | ॥२०॥ |
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति | । |
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः | ॥२१॥ |
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च | । |
गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे | ॥२२॥ |
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् | । |
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् | ॥२३॥ |
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् | । |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो | ॥२४॥ |
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि | । |
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास | ॥२५॥ |
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः | । |
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः | ॥२६॥ |
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | । |
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः | ॥२७॥ |
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति | । |
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति | ॥२८॥ |
यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः | । |
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः | ॥२९॥ |
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः | । |
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो | ॥३०॥ |
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद | । |
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् | ॥३१॥ |
श्रीभगवानुवाच। | |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः | । |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः | ॥३२॥ |
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् | । |
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् | ॥३३॥ |
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् | । |
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् | ॥३४॥ |
संजय उवाच। | |
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | । |
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य | ॥३५॥ |
अर्जुन उवाच। | |
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च | । |
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः | ॥३६॥ |
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे | । |
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् | ॥३७॥ |
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् | । |
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप | ॥३८॥ |
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | । |
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते | ॥३९॥ |
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व | । |
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः | ॥४०॥ |
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति | । |
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि | ॥४१॥ |
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु | । |
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् | ॥४२॥ |
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | । |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव | ॥४३॥ |
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | । |
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् | ॥४४॥ |
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | । |
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास | ॥४५॥ |
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव | । |
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते | ॥४६॥ |
श्रीभगवानुवाच। | |
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | । |
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् | ॥४७॥ |
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः | । |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर | ॥४८॥ |
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् | । |
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य | ॥४९॥ |
संजय उवाच। | |
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | । |
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा | ॥५०॥ |
अर्जुन उवाच। | |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन | । |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः | ॥५१॥ |
श्रीभगवानुवाच। | |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम | । |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः | ॥५२॥ |
नाहं वेदैर्न तपसा न दानेन न चेज्यया | । |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा | ॥५३॥ |
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन | । |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप | ॥५४॥ |
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः | । |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव | ॥५५॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥११॥
द्वादशोऽध्यायः | |
अर्जुन उवाच। | |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते | । |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः | ॥१॥ |
श्रीभगवानुवाच। | |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते | । |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः | ॥२॥ |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते | । |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् | ॥३॥ |
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः | । |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः | ॥४॥ |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | । |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते | ॥५॥ |
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः | । |
अनन्येनैव योगेन मां ध्यायन्त उपासते | ॥६॥ |
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | । |
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् | ॥७॥ |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय | । |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः | ॥८॥ |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् | । |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय | ॥९॥ |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव | । |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि | ॥१०॥ |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः | । |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् | ॥११॥ |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते | । |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् | ॥१२॥ |
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च | । |
निर्ममो निरहंकारः समदुःखसुखः क्षमी | ॥१३॥ |
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः | । |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः | ॥१४॥ |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | । |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः | ॥१५॥ |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः | । |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः | ॥१६॥ |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | । |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः | ॥१७॥ |
समः शत्रौ च मित्रे च तथा मानापमानयोः | । |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः | ॥१८॥ |
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् | । |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः | ॥१९॥ |
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते | । |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः | ॥२०॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥१२॥
त्रयोदशोऽध्यायः | |
श्रीभगवानुवाच। | |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | । |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः | ॥१॥ |
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | । |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम | ॥२॥ |
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | । |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु | ॥३॥ |
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | । |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः | ॥४॥ |
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च | । |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः | ॥५॥ |
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः | । |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् | ॥६॥ |
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | । |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः | ॥७॥ |
इन्द्रियार्थेषु वैराग्यमनहंकार एव च | । |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् | ॥८॥ |
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु | । |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु | ॥९॥ |
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | । |
विविक्तदेशसेवित्वमरतिर्जनसंसदि | ॥१०॥ |
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | । |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा | ॥११॥ |
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते | । |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते | ॥१२॥ |
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | । |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति | ॥१३॥ |
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | । |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च | ॥१४॥ |
बहिरन्तश्च भूतानामचरं चरमेव च | । |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् | ॥१५॥ |
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् | । |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च | ॥१६॥ |
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते | । |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् | ॥१७॥ |
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | । |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते | ॥१८॥ |
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि | । |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् | ॥१९॥ |
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते | । |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते | ॥२०॥ |
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् | । |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु | ॥२१॥ |
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | । |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः | ॥२२॥ |
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह | । |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते | ॥२३॥ |
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना | । |
अन्ये सांख्येन योगेन कर्मयोगेन चापरे | ॥२४॥ |
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते | । |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः | ॥२५॥ |
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् | । |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ | ॥२६॥ |
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | । |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति | ॥२७॥ |
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् | । |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् | ॥२८॥ |
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | । |
यः पश्यति तथात्मानमकर्तारं स पश्यति | ॥२९॥ |
यदा भूतपृथग्भावमेकस्थमनुपश्यति | । |
तत एव च विस्तारं ब्रह्म संपद्यते तदा | ॥३०॥ |
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | । |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते | ॥३१॥ |
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | । |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते | ॥३२॥ |
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः | । |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत | ॥३३॥ |
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा | । |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् | ॥३४॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥१३॥
चतुर्दशोऽध्यायः | |
श्रीभगवानुवाच। | |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् | । |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः | ॥१॥ |
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः | । |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च | ॥२॥ |
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् | । |
संभवः सर्वभूतानां ततो भवति भारत | ॥३॥ |
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः | । |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता | ॥४॥ |
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः | । |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् | ॥५॥ |
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् | । |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ | ॥६॥ |
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् | । |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् | ॥७॥ |
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् | । |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत | ॥८॥ |
सत्त्वं सुखे संजयति रजः कर्मणि भारत | । |
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत | ॥९॥ |
रजस्तमश्चाभिभूय सत्त्वं भवति भारत | । |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा | ॥१०॥ |
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते | । |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत | ॥११॥ |
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा | । |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ | ॥१२॥ |
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च | । |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन | ॥१३॥ |
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् | । |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते | ॥१४॥ |
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | । |
तथा प्रलीनस्तमसि मूढयोनिषु जायते | ॥१५॥ |
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् | । |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् | ॥१६॥ |
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च | । |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च | ॥१७॥ |
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः | । |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः | ॥१८॥ |
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति | । |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति | ॥१९॥ |
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् | । |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते | ॥२०॥ |
अर्जुन उवाच। | |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो | । |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते | ॥२१॥ |
श्रीभगवानुवाच। | |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव | । |
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति | ॥२२॥ |
उदासीनवदासीनो गुणैर्यो न विचाल्यते | । |
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते | ॥२३॥ |
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः | । |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः | ॥२४॥ |
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः | । |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते | ॥२५॥ |
मां च योऽव्यभिचारेण भक्तियोगेन सेवते | । |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते | ॥२६॥ |
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | । |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च | ॥२७॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥
पञ्चदशोऽध्यायः | |
श्रीभगवानुवाच। | |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् | । |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् | ॥१॥ |
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः | । |
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके | ॥२॥ |
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा | । |
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा | ॥३॥ |
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः | । |
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी | ॥४॥ |
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | । |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् | ॥५॥ |
न तद्भासयते सूर्यो न शशाङ्को न पावकः | । |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम | ॥६॥ |
ममैवांशो जीवलोके जीवभूतः सनातनः | । |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति | ॥७॥ |
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः | । |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् | ॥८॥ |
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च | । |
अधिष्ठाय मनश्चायं विषयानुपसेवते | ॥९॥ |
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | । |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः | ॥१०॥ |
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् | । |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः | ॥११॥ |
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | । |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् | ॥१२॥ |
गामाविश्य च भूतानि धारयाम्यहमोजसा | । |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः | ॥१३॥ |
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः | । |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् | ॥१४॥ |
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च | । |
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् | ॥१५॥ |
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | । |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते | ॥१६॥ |
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः | । |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः | ॥१७॥ |
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः | । |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः | ॥१८॥ |
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् | । |
स सर्वविद्भजति मां सर्वभावेन भारत | ॥१९॥ |
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ | । |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत | ॥२०॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥१५॥
षोडशोऽध्यायः | |
श्रीभगवानुवाच। | |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः | । |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् | ॥१॥ |
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् | । |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् | ॥२॥ |
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता | । |
भवन्ति संपदं दैवीमभिजातस्य भारत | ॥३॥ |
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च | । |
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् | ॥४॥ |
दैवी संपद्विमोक्षाय निबन्धायासुरी मता | । |
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव | ॥५॥ |
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च | । |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु | ॥६॥ |
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः | । |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते | ॥७॥ |
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | । |
अपरस्परसंभूतं किमन्यत्कामहैतुकम् | ॥८॥ |
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः | । |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः | ॥९॥ |
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः | । |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः | ॥१०॥ |
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः | । |
कामोपभोगपरमा एतावदिति निश्चिताः | ॥११॥ |
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः | । |
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् | ॥१२॥ |
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् | । |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् | ॥१३॥ |
असौ मया हतः शत्रुर्हनिष्ये चापरानपि | । |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी | ॥१४॥ |
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया | । |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः | ॥१५॥ |
अनेकचित्तविभ्रान्ता मोहजालसमावृताः | । |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ | ॥१६॥ |
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः | । |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् | ॥१७॥ |
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः | । |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः | ॥१८॥ |
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् | । |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु | ॥१९॥ |
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि | । |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् | ॥२०॥ |
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः | । |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् | ॥२१॥ |
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः | । |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् | ॥२२॥ |
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः | । |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् | ॥२३॥ |
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ | । |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि | ॥२४॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥
सप्तदशोऽध्यायः | |
अर्जुन उवाच। | |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः | । |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः | ॥१॥ |
श्रीभगवानुवाच। | |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | । |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु | ॥२॥ |
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | । |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः | ॥३॥ |
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः | । |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः | ॥४॥ |
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः | । |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः | ॥५॥ |
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः | । |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् | ॥६॥ |
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः | । |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु | ॥७॥ |
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः | । |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः | ॥८॥ |
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | । |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः | ॥९॥ |
यातयामं गतरसं पूति पर्युषितं च यत् | । |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् | ॥१०॥ |
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते | । |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः | ॥११॥ |
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् | । |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् | ॥१२॥ |
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् | । |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते | ॥१३॥ |
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् | । |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते | ॥१४॥ |
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | । |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते | ॥१५॥ |
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः | । |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते | ॥१६॥ |
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः | । |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते | ॥१७॥ |
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | । |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् | ॥१८॥ |
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः | । |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् | ॥१९॥ |
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | । |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् | ॥२०॥ |
यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः | । |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् | ॥२१॥ |
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | । |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् | ॥२२॥ |
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः | । |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा | ॥२३॥ |
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः | । |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् | ॥२४॥ |
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः | । |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः | ॥२५॥ |
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | । |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते | ॥२६॥ |
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते | । |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते | ॥२७॥ |
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | । |
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह | ॥२८॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥
अष्टादशोऽध्यायः | |
अर्जुन उवाच। | |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् | । |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन | ॥१॥ |
श्रीभगवानुवाच। | |
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः | । |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः | ॥२॥ |
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः | । |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे | ॥३॥ |
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम | । |
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः | ॥४॥ |
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् | । |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् | ॥५॥ |
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | । |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् | ॥६॥ |
नियतस्य तु संन्यासः कर्मणो नोपपद्यते | । |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः | ॥७॥ |
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् | । |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् | ॥८॥ |
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन | । |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः | ॥९॥ |
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते | । |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः | ॥१०॥ |
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः | । |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते | ॥११॥ |
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् | । |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् | ॥१२॥ |
पञ्चैतानि महाबाहो कारणानि निबोध मे | । |
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् | ॥१३॥ |
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् | । |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् | ॥१४॥ |
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः | । |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः | ॥१५॥ |
तत्रैवं सति कर्तारमात्मानं केवलं तु यः | । |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः | ॥१६॥ |
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | । |
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते | ॥१७॥ |
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना | । |
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः | ॥१८॥ |
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः | । |
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि | ॥१९॥ |
सर्वभूतेषु येनैकं भावमव्ययमीक्षते | । |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् | ॥२०॥ |
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् | । |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् | ॥२१॥ |
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् | । |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् | ॥२२॥ |
नियतं सङ्गरहितमरागद्वेषतः कृतम् | । |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते | ॥२३॥ |
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः | । |
क्रियते बहुलायासं तद्राजसमुदाहृतम् | ॥२४॥ |
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् | । |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते | ॥२५॥ |
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः | । |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते | ॥२६॥ |
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः | । |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः | ॥२७॥ |
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः | । |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते | ॥२८॥ |
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु | । |
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय | ॥२९॥ |
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये | । |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी | ॥३०॥ |
यया धर्ममधर्मं च कार्यं चाकार्यमेव च | । |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी | ॥३१॥ |
अधर्मं धर्ममिति या मन्यते तमसावृता | । |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी | ॥३२॥ |
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः | । |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी | ॥३३॥ |
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन | । |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी | ॥३४॥ |
यया स्वप्नं भयं शोकं विषादं मदमेव च | । |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी | ॥३५॥ |
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | । |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति | ॥३६॥ |
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | । |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् | ॥३७॥ |
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | । |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् | ॥३८॥ |
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः | । |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् | ॥३९॥ |
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः | । |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः | ॥४०॥ |
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप | । |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः | ॥४१॥ |
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च | । |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् | ॥४२॥ |
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् | । |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् | ॥४३॥ |
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | । |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् | ॥४४॥ |
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः | । |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु | ॥४५॥ |
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | । |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः | ॥४६॥ |
श्रेयान्स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात् | । |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् | ॥४७॥ |
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | । |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः | ॥४८॥ |
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः | । |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति | ॥४९॥ |
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | । |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा | ॥५०॥ |
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च | । |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च | ॥५१॥ |
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः | । |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः | ॥५२॥ |
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् | । |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते | ॥५३॥ |
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति | । |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् | ॥५४॥ |
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः | । |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् | ॥५५॥ |
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः | । |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् | ॥५६॥ |
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः | । |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव | ॥५७॥ |
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | । |
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि | ॥५८॥ |
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे | । |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति | ॥५९॥ |
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा | । |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् | ॥६०॥ |
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | । |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया | ॥६१॥ |
तमेव शरणं गच्छ सर्वभावेन भारत | । |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् | ॥६२॥ |
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | । |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु | ॥६३॥ |
सर्वगुह्यतमं भूयः शृणु मे परमं वचः | । |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् | ॥६४॥ |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | । |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे | ॥६५॥ |
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | । |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः | ॥६६॥ |
इदं ते नातपस्काय नाभक्ताय कदाचन | । |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति | ॥६७॥ |
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति | । |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः | ॥६८॥ |
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः | । |
भविता न च मे तस्मादन्यः प्रियतरो भुवि | ॥६९॥ |
अध्येष्यते च य इमं धर्म्यं संवादमावयोः | । |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः | ॥७०॥ |
श्रद्धावाननसूयश्च शृणुयादपि यो नरः | । |
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् | ॥७१॥ |
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | । |
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय | ॥७२॥ |
अर्जुन उवाच। | |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत | । |
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव | ॥७३॥ |
संजय उवाच। | |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः | । |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् | ॥७४॥ |
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् | । |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् | ॥७५॥ |
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | । |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः | ॥७६॥ |
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः | । |
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः | ॥७७॥ |
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः | । |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम | ॥७८॥ |
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥१८॥