Bhagavad Gita in Velthuis romanization
Other scripts and font information
प्रथमोऽध्यायः । |
धृतराष्ट्र उवाच। | |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । | |
मामकाः paaN.davaa"scaiva किमकुर्वत संजय । ॥1॥ |
संजय उवाच। | |
दृष्ट्वा तु paaN.davaaniika.m व्यूढं दुर्योधनस्तदा । | |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् । ॥2॥ |
पश्यैतां paaN.duputraaNaamaacaarya महतीं चमूम् | | |
व्यूढां drupadaputreNa तव "si.syeNa धीमता | ||3|| |
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । | |
युयुधानो विराटश्च द्रुपदश्च महारथः । ॥4॥ |
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । | |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः । ॥5॥ |
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । | |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः । ॥6॥ |
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । | |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते । ॥7॥ |
भवान्भीष्मश्च karNa"sca कृपश्च समितिंजयः । | |
अश्वत्थामा vikarNa"sca सौमदत्तिस्तथैव च । ॥8॥ |
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । | |
naanaa"sastrapraharaNaaH सर्वे युद्धविशारदाः | ||9|| |
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । | |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् । ॥10॥ |
अयनेषु च सर्वेषु यथाभागमवस्थिताः । | |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि । ॥11॥ |
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । | |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् । ॥12॥ |
ततः शङ्खाश्च भेर्यश्च paNavaanakagomukhaaH | | |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् । ॥13॥ |
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । | |
माधवः paaN.dava"scaiva दिव्यौ शङ्खौ प्रदघ्मतुः । ॥14॥ |
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । | |
pauN.dra.m दध्मौ महाशङ्खं भीमकर्मा वृकोदरः । ॥15॥ |
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । | |
नकुलः सहदेवश्च sugho.samaNipu.spakau | ||16|| |
काश्यश्च परमेष्वासः "sikhaN.dii च महारथः । | |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः । ॥17॥ |
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । | |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् । ॥18॥ |
स घोषो dhaartaraa.s.traaNaa.m हृदयानि व्यदारयत् । | |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् । ॥19॥ |
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । | |
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य paaN.davaH । ॥20|| |
हृषीकेशं तदा वाक्यमिदमाह महीपते । | |
अर्जुन उवाच। | |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । ॥21॥ |
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । | |
कैर्मया सह yoddhavyamasminraNasamudyame | ||22|| |
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । | |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः । ॥23॥ |
संजय उवाच। | |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । | |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् । ॥24॥ |
bhii.smadroNapramukhataH सर्वेषां च महीक्षिताम् | | |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति । ॥25॥ |
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । | |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा । ॥26॥ |
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । | |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । ॥27॥ |
कृपया परयाविष्टो विषीदन्निदमब्रवीत् । | |
अर्जुन उवाच। | |
दृष्ट्वेमं स्वजनं k.r.sNa युयुत्सुं समुपस्थितम् । ॥28॥ |
सीदन्ति मम gaatraaNi मुखं च परिशुष्यति । | |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । ॥29॥ |
gaaN.diiva.m स्रंसते हस्तात्त्वक्चैव परिदह्यते । | |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । ॥30॥ |
निमित्तानि च पश्यामि विपरीतानि केशव । | |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । ॥31॥ |
न काङ्क्षे विजयं k.r.sNa न च राज्यं सुखानि च । | |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । ॥32॥ |
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । | |
त इमेऽवस्थिता युद्धे praaNaa.mstyaktvaa धनानि च । ॥33॥ |
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । | |
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा । ॥34॥ |
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । | |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । ॥35॥ |
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । | |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । ॥36॥ |
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । | |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव । ॥37॥ |
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । | |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् । ॥38॥ |
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । | |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन । ॥39॥ |
कुलक्षये praNa"syanti कुलधर्माः सनातनाः । | |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत । ॥40॥ |
adharmaabhibhavaatk.r.sNa प्रदुष्यन्ति कुलस्त्रियः | | |
स्त्रीषु दुष्टासु vaar.sNeya जायते varNasa.mkaraH | ||41|| |
संकरो नरकायैव कुलघ्नानां कुलस्य च । | |
पतन्ति पितरो ह्येषां luptapiN.dodakakriyaaH | ||42|| |
दोषैरेतैः कुलघ्नानां varNasa.mkarakaarakaiH | | |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः । ॥43॥ |
utsannakuladharmaaNaa.m manu.syaaNaa.m जनार्दन | | |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम । ॥44॥ |
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । | |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः । ॥45॥ |
यदि मामप्रतीकारमशस्त्रं "sastrapaaNayaH | | |
धार्तराष्ट्रा raNe हन्युस्तन्मे क्षेमतरं भवेत् । ॥46॥ |
संजय उवाच। | |
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । | |
विसृज्य सशरं चापं शोकसंविग्नमानसः । ॥47॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥1॥
द्वितीयोऽध्यायः । |
संजय उवाच। | |
तं तथा k.rpayaavi.s.tama"srupuurNaakulek.saNam | | |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः । ॥1॥ |
श्रीभगवानुवाच। | |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । | |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन । ॥2॥ |
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । | |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप । ॥3॥ |
अर्जुन उवाच। | |
कथं भीष्ममहं साङ्ख्ये droNa.m च मधुसूदन । | |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन । ॥4॥ |
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके । | |
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय bhogaan.arudhirapradigdhaan | ||5|| |
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । | |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः । ॥6॥ |
kaarpaNyado.sopahatasvabhaavaH पृच्छामि त्वां धर्मसंमूढचेताः | | |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् । ॥7॥ |
न हि प्रपश्यामि mamaapanudyaadyacchokamuccho.saNamindriyaaNaam | | |
अवाप्य भूमावसपत्नमृद्धं राज्यं suraaNaamapi चाधिपत्यम् । ॥8॥ |
संजय उवाच। | |
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप । | |
न योत्स्य इति गोविन्दमुक्त्वा tuu.sNii.m बभूव ह । ॥9॥ |
तमुवाच हृषीकेशः प्रहसन्निव भारत । | |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः । ॥10॥ |
श्रीभगवानुवाच। | |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । | |
गतासूनगतासूंश्च नानुशोचन्ति paN.ditaaH । ॥11|| |
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । | |
न चैव न भविष्यामः सर्वे वयमतः परम् । ॥12॥ |
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । | |
tathaa dehaantarapraaptirdhiirastatra na muhyati | ||13|| |
मात्रास्पर्शास्तु कौन्तेय "siito.sNasukhaduHkhadaaH | | |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत । ॥14॥ |
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । | |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते । ॥15॥ |
नासतो विद्यते भावो नाभावो विद्यते सतः । | |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । ॥16॥ |
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । | |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति । ॥17॥ |
अन्तवन्त इमे देहा नित्यस्योक्ताः "sariiriNaH । | |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत । ॥18॥ |
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । | |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते । ॥19॥ |
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । | |
अजो नित्यः शाश्वतोऽयं puraaNo न हन्यते हन्यमाने शरीरे । ॥20॥ |
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । | |
अथं स पुरुषः पार्थ कं घातयति हन्ति कम् । ॥21॥ |
वासांसि jiirNaani यथा विहाय नवानि g.rhNaati naro.aparaaNi | | |
तथा "sariiraaNi विहाय jiirNaanyanyaani संयाति नवानि देही | ||22|| |
नैनं छिन्दन्ति "sastraaNi नैनं दहति पावकः । | |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । ॥23॥ |
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । | |
नित्यः सर्वगतः sthaaNuracalo.aya.m सनातनः । ॥24॥ |
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । | |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि । ॥25॥ |
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । | |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि । ॥26॥ |
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । | |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि । ॥27॥ |
avyaktaadiini bhuutaani vyaktamadhyaani bhaarata | | |
avyaktanidhanaanyeva tatra kaa paridevanaa | ||28|| |
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । | |
आश्चर्यवच्चैनमन्यः "s.rNoti श्रुत्वाप्येनं वेद न चैव कश्चित् । ॥29॥ |
देही नित्यमवध्योऽयं देहे सर्वस्य भारत । | |
tasmaatsarvaaNi भूतानि न त्वं शोचितुमर्हसि । ॥30॥ |
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । | |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते । ॥31॥ |
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । | |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् । ॥32॥ |
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । | |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि । ॥33॥ |
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । | |
संभावितस्य caakiirtirmaraNaadatiricyate | ||34|| |
bhayaadraNaaduparata.m मंस्यन्ते त्वां महारथाः | | |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् । ॥35॥ |
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । | |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् । ॥36॥ |
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । | |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः । ॥37॥ |
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । | |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि । ॥38॥ |
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां "s.rNu । | |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि । ॥39॥ |
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । | |
svalpamapyasya dharmasya traayate mahato bhayaat | ||40|| |
vyavasaayaatmikaa buddhirekeha kurunandana | | |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् । ॥41॥ |
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । | |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः । ॥42॥ |
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । | |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति । ॥43॥ |
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । | |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते । ॥44॥ |
traiguNyavi.sayaa वेदा nistraiguNyo भवार्जुन | | |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । ॥45॥ |
यावानर्थ उदपाने सर्वतः संप्लुतोदके । | |
तावान्सर्वेषु वेदेषु braahmaNasya विजानतः । ॥46॥ |
karmaNyevaadhikaaraste मा फलेषु कदाचन | | |
मा कर्मफलहेतुर्भूर्मा ते sa"ngo.astvakarmaNi | ||47|| |
योगस्थः कुरु karmaaNi सङ्गं त्यक्त्वा धनंजय । | |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते । ॥48॥ |
duureNa ह्यवरं कर्म बुद्धियोगाद्धनंजय । | |
बुद्धौ "saraNamanviccha k.rpaNaaH फलहेतवः | ||49|| |
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । | |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् । ॥50॥ |
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा manii.siNaH । | |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् । ॥51॥ |
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । | |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च । ॥52॥ |
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । | |
samaadhaavacalaa buddhistadaa yogamavaapsyasi | ||53|| |
arjuna uvaaca| | |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । | |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् । ॥54॥ |
"sriibhagavaanuvaaca| | |
prajahaati yadaa kaamaansarvaanpaartha manogataan | | |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते । ॥55॥ |
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । | |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते । ॥56॥ |
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । | |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता । ॥57॥ |
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । | |
indriyaaNiindriyaarthebhyastasya प्रज्ञा प्रतिष्ठिता | ||58|| |
विषया विनिवर्तन्ते निराहारस्य देहिनः । | |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते । ॥59॥ |
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । | |
indriyaaNi प्रमाथीनि हरन्ति प्रसभं मनः । ॥60॥ |
तानि sarvaaNi संयम्य युक्त आसीत मत्परः । | |
वशे हि yasyendriyaaNi तस्य प्रज्ञा प्रतिष्ठिता । ॥61॥ |
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । | |
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते । ॥62॥ |
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । | |
स्मृतिभ्रंशाद्बुद्धिनाशो buddhinaa"saatpraNa"syati | ||63|| |
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । | |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति । ॥64॥ |
प्रसादे सर्वदुःखानां हानिरस्योपजायते । | |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते । ॥65॥ |
naasti buddhirayuktasya na caayuktasya bhaavanaa | | |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् । ॥66॥ |
indriyaaNaa.m हि चरतां यन्मनोऽनुविधीयते । | |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि । ॥67॥ |
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । | |
indriyaaNiindriyaarthebhyastasya प्रज्ञा प्रतिष्ठिता | ||68|| |
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । | |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । ॥69॥ |
aapuuryamaaNamacalaprati.s.tha.m समुद्रमापः प्रविशन्ति यद्वत् | | |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी । ॥70॥ |
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । | |
निर्ममो निरहंकारः स शान्तिमधिगच्छति । ॥71॥ |
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । | |
स्थित्वास्यामन्तकालेऽपि brahmanirvaaNam.rcchati | ||72|| |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade सांख्ययोगो नाम द्वितीयोऽध्यायः ॥2॥
तृतीयोऽध्यायः । |
अर्जुन उवाच। | |
ज्यायसी cetkarmaNaste मता बुद्धिर्जनार्दन । | |
तत्किं karmaNi घोरे मां नियोजयसि केशव । ॥1॥ |
vyaami"sreNeva वाक्येन बुद्धिं मोहयसीव मे । | |
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् । ॥2॥ |
श्रीभगवानुवाच। | |
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । | |
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । ॥3॥ |
न karmaNaamanaarambhaannai.skarmya.m पुरुषोऽश्नुते | | |
न च संन्यसनादेव सिद्धिं समधिगच्छति । ॥4॥ |
न हि ka"scitk.saNamapi जातु तिष्ठत्यकर्मकृत् । | |
कार्यते ह्यवशः कर्म सर्वः prak.rtijairguNaiH | ||5|| |
karmendriyaaNi संयम्य य आस्ते मनसा स्मरन् । | |
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते । ॥6॥ |
yastvindriyaaNi मनसा नियम्यारभतेऽर्जुन । | |
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते । ॥7॥ |
नियतं कुरु कर्म त्वं कर्म ज्यायो hyakarmaNaH । | |
शरीरयात्रापि च ते न prasiddhyedakarmaNaH | ||8|| |
yaj~naarthaatkarmaNo.anyatra लोकोऽयं कर्मबन्धनः | | |
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर । ॥9॥ |
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । | |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । ॥10॥ |
देवान्भावयतानेन ते देवा भावयन्तु वः । | |
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ । ॥11॥ |
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । | |
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः । ॥12॥ |
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । | |
भुञ्जते ते त्वघं पापा ये pacantyaatmakaaraNaat | ||13|| |
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । | |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः । ॥14॥ |
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । | |
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् । ॥15॥ |
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । | |
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति । ॥16॥ |
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । | |
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते । ॥17॥ |
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । | |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः । ॥18॥ |
तस्मादसक्तः सततं कार्यं कर्म समाचर । | |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः । ॥19॥ |
karmaNaiva हि संसिद्धिमास्थिता जनकादयः । | |
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि । ॥20॥ |
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । | |
स yatpramaaNa.m कुरुते लोकस्तदनुवर्तते । ॥21॥ |
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । | |
नानवाप्तमवाप्तव्यं वर्त एव च karmaNi । ॥22॥ |
यदि ह्यहं न वर्तेयं जातु karmaNyatandritaH | | |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । ॥23॥ |
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । | |
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः । ॥24॥ |
सक्ताः karmaNyavidvaa.mso यथा कुर्वन्ति भारत । | |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् । ॥25॥ |
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । | |
jo.sayetsarvakarmaaNi विद्वान्युक्तः समाचरन् । ॥26॥ |
प्रकृतेः kriyamaaNaani guNaiH karmaaNi सर्वशः | | |
अहंकारविमूढात्मा कर्ताहमिति मन्यते । ॥27॥ |
तत्त्ववित्तु महाबाहो guNakarmavibhaagayoH | | |
guNaa guNe.su वर्तन्त इति मत्वा न सज्जते । ॥28॥ |
prak.rterguNasa.mmuu.dhaaH सज्जन्ते guNakarmasu | | |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् । ॥29॥ |
मयि sarvaaNi karmaaNi संन्यस्याध्यात्मचेतसा । | |
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः । ॥30॥ |
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । | |
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः । ॥31॥ |
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । | |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः । ॥32॥ |
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । | |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति । ॥33॥ |
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । | |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ । ॥34॥ |
श्रेयान्स्वधर्मो viguNaH परधर्मात्स्वनुष्ठितात् । | |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । ॥35॥ |
अर्जुन उवाच। | |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । | |
अनिच्छन्नपि vaar.sNeya बलादिव नियोजितः । ॥36॥ |
श्रीभगवानुवाच। | |
काम एष क्रोध एष rajoguNasamudbhavaH | | |
महाशनो महापाप्मा विद्ध्येनमिह vairiNam । ॥37|| |
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । | |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् । ॥38॥ |
आवृतं ज्ञानमेतेन ज्ञानिनो nityavairiNaa । | |
kaamaruupeNa कौन्तेय du.spuureNaanalena च | ||39|| |
indriyaaNi मनो बुद्धिरस्याधिष्ठानमुच्यते । | |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् । ॥40॥ |
tasmaattvamindriyaaNyaadau नियम्य भरतर्षभ | | |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् । ॥41॥ |
indriyaaNi paraaNyaahurindriyebhyaH परं मनः | | |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः । ॥42॥ |
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । | |
जहि शत्रुं महाबाहो कामरूपं दुरासदम् । ॥43॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade कर्मयोगो नाम तृतीयोऽध्यायः ॥3॥
चतुर्थोऽध्यायः । |
श्रीभगवानुवाच। | |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । | |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् । ॥1॥ |
एवं परंपराप्राप्तमिमं राजर्षयो विदुः । | |
स कालेनेह महता योगो नष्टः परंतप । ॥2॥ |
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । | |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् । ॥3॥ |
अर्जुन उवाच। | |
अपरं भवतो जन्म परं जन्म विवस्वतः । | |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति । ॥4॥ |
"sriibhagavaanuvaaca| | |
bahuuni me vyatiitaani janmaani tava caarjuna | | |
तान्यहं वेद sarvaaNi न त्वं वेत्थ परंतप । ॥5॥ |
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । | |
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया । ॥6॥ |
yadaa yadaa hi dharmasya glaanirbhavati bhaarata | | |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । ॥7॥ |
paritraaNaaya साधूनां विनाशाय च दुष्कृताम् । | |
धर्मसंस्थापनार्थाय संभवामि युगे युगे । ॥8॥ |
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । | |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन । ॥9॥ |
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । | |
बहवो ज्ञानतपसा पूता मद्भावमागताः । ॥10॥ |
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । | |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । ॥11॥ |
काङ्क्षन्तः karmaNaa.m सिद्धिं यजन्त इह देवताः । | |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा । ॥12॥ |
caaturvarNya.m मया सृष्टं guNakarmavibhaaga"saH | | |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । ॥13॥ |
न मां karmaaNi लिम्पन्ति न मे कर्मफले स्पृहा । | |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते । ॥14॥ |
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । | |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् । ॥15॥ |
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । | |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । ॥16॥ |
karmaNo ह्यपि बोद्धव्यं बोद्धव्यं च vikarmaNaH । | |
akarmaNa"sca बोद्धव्यं गहना karmaNo गतिः | ||17|| |
karmaNyakarma यः pa"syedakarmaNi च कर्म यः | | |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् । ॥18॥ |
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । | |
j~naanaagnidagdhakarmaaNa.m तमाहुः paN.dita.m बुधाः | ||19|| |
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । | |
karmaNyabhiprav.rtto.api नैव किंचित्करोति सः | ||20|| |
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । | |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् । ॥21॥ |
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । | |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते । ॥22॥ |
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । | |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते । ॥23॥ |
brahmaarpaNa.m ब्रह्म हविर्ब्रह्माग्नौ brahmaNaa हुतम् । | |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना । ॥24॥ |
दैवमेवापरे यज्ञं योगिनः पर्युपासते । | |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति । ॥25॥ |
"srotraadiiniindriyaaNyanye संयमाग्निषु जुह्वति | | |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति । ॥26॥ |
sarvaaNiindriyakarmaaNi praaNakarmaaNi चापरे | | |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते । ॥27॥ |
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । | |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः । ॥28॥ |
अपाने जुह्वति praaNa.m praaNe.apaana.m तथापरे | | |
praaNaapaanagatii रुद्ध्वा praaNaayaamaparaayaNaaH | ||29|| |
अपरे नियताहाराः praaNaanpraaNe.su जुह्वति । | |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । ॥30॥ |
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । | |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम । ॥31॥ |
एवं बहुविधा यज्ञा वितता brahmaNo मुखे । | |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे । ॥32॥ |
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप । | |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते । ॥33॥ |
तद्विद्धि praNipaatena परिप्रश्नेन सेवया । | |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । ॥34॥ |
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि paaN.dava । | |
येन bhuutaanya"se.seNa द्रक्ष्यस्यात्मन्यथो मयि । ॥35॥ |
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । | |
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि । ॥36॥ |
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । | |
ज्ञानाग्निः sarvakarmaaNi भस्मसात्कुरुते तथा । ॥37॥ |
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । | |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति । ॥38॥ |
"sraddhaavaa~mllabhate ज्ञानं तत्परः संयतेन्द्रियः । | |
ज्ञानं लब्ध्वा परां "saantimacireNaadhigacchati | ||39|| |
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । | |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः । ॥40॥ |
yogasa.mnyastakarmaaNa.m ज्ञानसंछिन्नसंशयम् | | |
आत्मवन्तं न karmaaNi निबध्नन्ति धनंजय । ॥41॥ |
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । | |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत । ॥42॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥4॥
पञ्चमोऽध्यायः । |
अर्जुन उवाच। | |
संन्यासं karmaNaa.m k.r.sNa पुनर्योगं च शंससि । | |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् । ॥1॥ |
श्रीभगवानुवाच। | |
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । | |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते । ॥2॥ |
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । | |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते । ॥3॥ |
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न paN.ditaaH । | |
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् । ॥4॥ |
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । | |
एकं सांख्यं च योगं च यः पश्यति स पश्यति । ॥5॥ |
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । | |
योगयुक्तो मुनिर्ब्रह्म nacireNaadhigacchati | ||6|| |
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । | |
sarvabhuutaatmabhuutaatmaa kurvannapi na lipyate | ||7|| |
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । | |
pa"sya~n"s.rNvansp.r"sa~njighranna"snangacchansvapa~n"svasan | ||8|| |
pralapanvis.rjang.rhNannunmi.sannimi.sannapi | | |
indriyaaNiindriyaarthe.su वर्तन्त इति धारयन् | ||9|| |
brahmaNyaadhaaya karmaaNi सङ्गं त्यक्त्वा करोति यः | | |
lipyate na sa paapena padmapatramivaambhasaa | ||10|| |
kaayena manasaa buddhyaa kevalairindriyairapi | | |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये । ॥11॥ |
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । | |
अयुक्तः kaamakaareNa फले सक्तो निबध्यते । ॥12॥ |
sarvakarmaaNi मनसा संन्यस्यास्ते सुखं वशी । | |
navadvaare pure dehii naiva kurvanna kaarayan | ||13|| |
न कर्तृत्वं न karmaaNi लोकस्य सृजति प्रभुः । | |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते । ॥14॥ |
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । | |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । ॥15॥ |
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । | |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् । ॥16॥ |
tadbuddhayastadaatmaanastanni.s.thaastatparaayaNaaH | | |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः । ॥17॥ |
विद्याविनयसंपन्ने braahmaNe गवि हस्तिनि । | |
शुनि चैव श्वपाके च paN.ditaaH समदर्शिनः । ॥18॥ |
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । | |
निर्दोषं हि समं ब्रह्म tasmaadbrahmaNi ते स्थिताः । ॥19॥ |
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । | |
स्थिरबुद्धिरसंमूढो brahmavidbrahmaNi स्थितः । ॥20॥ |
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । | |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते । ॥21॥ |
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । | |
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः । ॥22॥ |
शक्नोतीहैव यः सोढुं praak"sariiravimok.saNaat | | |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः । ॥23॥ |
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । | |
स योगी brahmanirvaaNa.m ब्रह्मभूतोऽधिगच्छति । ॥24॥ |
लभन्ते brahmanirvaaNam.r.sayaH k.siiNakalma.saaH | | |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः । ॥25॥ |
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । | |
अभितो brahmanirvaaNa.m वर्तते विदितात्मनाम् । ॥26॥ |
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । | |
praaNaapaanau समौ कृत्वा naasaabhyantaracaariNau | ||27|| |
yatendriyamanobuddhirmunirmok.saparaayaNaH | | |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः । ॥28॥ |
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । | |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति । ॥29॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥5॥
षष्ठोऽध्यायः । |
श्रीभगवानुवाच। | |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । | |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः । ॥1॥ |
यं संन्यासमिति प्राहुर्योगं तं विद्धि paaN.dava । | |
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । ॥2॥ |
आरुरुक्षोर्मुनेर्योगं कर्म kaaraNamucyate । | |
योगारूढस्य तस्यैव शमः kaaraNamucyate । ||3|| |
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । | |
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते । ॥4॥ |
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । | |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । ॥5॥ |
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । | |
anaatmanastu "satrutve vartetaatmaiva "satruvat | ||6|| |
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । | |
"siito.sNasukhaduHkhe.su तथा मानापमानयोः | ||7|| |
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । | |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः । ॥8॥ |
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । | |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते । ॥9॥ |
योगी युञ्जीत सततमात्मानं रहसि स्थितः । | |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः । ॥10॥ |
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । | |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् । ॥11॥ |
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः । | |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये । ॥12॥ |
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । | |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् । ॥13॥ |
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । | |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः । ॥14॥ |
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । | |
शान्तिं nirvaaNaparamaa.m मत्संस्थामधिगच्छति । ॥15॥ |
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । | |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन । ॥16॥ |
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । | |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा । ॥17॥ |
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । | |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा । ॥18॥ |
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । | |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः । ॥19॥ |
यत्रोपरमते चित्तं निरुद्धं योगसेवया । | |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति । ॥20॥ |
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । | |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः । ॥21॥ |
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । | |
यस्मिन्स्थितो न दुःखेन guruNaapi विचाल्यते । ॥22॥ |
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । | |
स निश्चयेन योक्तव्यो yogo.anirviNNacetasaa | ||23|| |
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । | |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः । ॥24॥ |
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । | |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । ॥25॥ |
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । | |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् । ॥26॥ |
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । | |
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् । ॥27॥ |
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । | |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते । ॥28॥ |
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । | |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । ॥29॥ |
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । | |
तस्याहं न praNa"syaami स च मे न praNa"syati | ||30|| |
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । | |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते । ॥31॥ |
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । | |
सुखं वा यदि वा दुःखं स योगी परमो मतः । ॥32॥ |
अर्जुन उवाच। | |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । | |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् । ॥33॥ |
चञ्चलं हि मनः k.r.sNa प्रमाथि बलवद्दृढम् । | |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् । ॥34॥ |
श्रीभगवानुवाच। | |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । | |
अभ्यासेन तु कौन्तेय vairaagyeNa च गृह्यते । ॥35॥ |
असंयतात्मना योगो दुष्प्राप इति मे मतिः । | |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः । ॥36॥ |
अर्जुन उवाच। | |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । | |
अप्राप्य योगसंसिद्धिं कां गतिं k.r.sNa गच्छति । ॥37॥ |
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । | |
अप्रतिष्ठो महाबाहो विमूढो brahmaNaH पथि । ॥38॥ |
एतन्मे संशयं k.r.sNa छेत्तुमर्हस्यशेषतः । | |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते । ॥39॥ |
श्रीभगवानुवाच। | |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । | |
न हि kalyaaNak.rtka"sciddurgati.m तात गच्छति | ||40|| |
प्राप्य puNyak.rtaa.m लोकानुषित्वा शाश्वतीः समाः । | |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । ॥41॥ |
athavaa yoginaameva kule bhavati dhiimataam | | |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । ॥42॥ |
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । | |
यतते च ततो भूयः संसिद्धौ कुरुनन्दन । ॥43॥ |
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । | |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते । ॥44॥ |
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । | |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् । ॥45॥ |
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । | |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन । ॥46॥ |
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । | |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः । ॥47॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥6॥
सप्तमोऽध्यायः । |
श्रीभगवानुवाच। | |
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । | |
असंशयं समग्रं मां यथा ज्ञास्यसि tacch.rNu । ॥1|| |
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । | |
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते । ॥2॥ |
manu.syaaNaa.m सहस्रेषु कश्चिद्यतति सिद्धये । | |
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । ॥3॥ |
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । | |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा । ॥4॥ |
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । | |
जीवभूतां महाबाहो ययेदं धार्यते जगत् । ॥5॥ |
एतद्योनीनि भूतानि sarvaaNiityupadhaaraya | | |
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । ॥6॥ |
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । | |
मयि सर्वमिदं प्रोतं सूत्रे maNigaNaa इव । ॥7॥ |
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । | |
praNavaH सर्ववेदेषु शब्दः खे पौरुषं नृषु । ॥8॥ |
puNyo गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । | |
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु । ॥9॥ |
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । | |
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् । ॥10॥ |
बलं बलवतां चाहं कामरागविवर्जितम् । | |
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । ॥11॥ |
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । | |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि । ॥12॥ |
tribhirguNamayairbhaavairebhiH सर्वमिदं जगत् | | |
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् । ॥13॥ |
दैवी ह्येषा guNamayii मम माया दुरत्यया । | |
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । ॥14॥ |
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । | |
माययापहृतज्ञाना आसुरं भावमाश्रिताः । ॥15॥ |
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । | |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । ॥16॥ |
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । | |
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । ॥17॥ |
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । | |
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् । ॥18॥ |
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । | |
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः । ॥19॥ |
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । | |
तं तं नियममास्थाय प्रकृत्या नियताः स्वया । ॥20॥ |
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । | |
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् । ॥21॥ |
sa tayaa "sraddhayaa yuktastasyaaraadhanamiihate | | |
लभते च ततः कामान्मयैव विहितान्हि तान् । ॥22॥ |
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । | |
devaandevayajo yaanti madbhaktaa yaanti maamapi | ||23|| |
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । | |
परं भावमजानन्तो ममाव्ययमनुत्तमम् । ॥24॥ |
नाहं प्रकाशः सर्वस्य योगमायासमावृतः । | |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् । ॥25॥ |
वेदाहं समतीतानि वर्तमानानि चार्जुन । | |
bhavi.syaaNi च भूतानि मां तु वेद न कश्चन । ॥26॥ |
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । | |
सर्वभूतानि संमोहं सर्गे यान्ति परंतप । ॥27॥ |
येषां त्वन्तगतं पापं जनानां puNyakarmaNaam । | |
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः । ॥28॥ |
jaraamaraNamok.saaya मामाश्रित्य यतन्ति ये | | |
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् । ॥29॥ |
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । | |
prayaaNakaale.api च मां ते विदुर्युक्तचेतसः । ॥30॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥7॥
अष्टमोऽध्यायः । |
अर्जुन उवाच। | |
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । | |
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते । ॥1॥ |
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । | |
prayaaNakaale च कथं ज्ञेयोऽसि नियतात्मभिः । ॥2॥ |
श्रीभगवानुवाच। | |
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । | |
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । ॥3॥ |
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । | |
अधियज्ञोऽहमेवात्र देहे देहभृतां वर । ॥4॥ |
antakaale ca maameva smaranmuktvaa kalevaram | | |
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः । ॥5॥ |
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । | |
तं तमेवैति कौन्तेय सदा तद्भावभावितः । ॥6॥ |
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । | |
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् । ॥7॥ |
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । | |
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् । ॥8॥ |
कविं puraaNamanu"saasitaaramaNoraNiiya.msamanusmaredyaH | | |
सर्वस्य dhaataaramacintyaruupamaadityavarNa.m तमसः परस्तात् | ||9|| |
prayaaNakaale मनसाचलेन भक्त्या युक्तो योगबलेन चैव । | |
भ्रुवोर्मध्ये praaNamaave"sya सम्यक्स तं परं पुरुषमुपैति दिव्यम् । ॥10॥ |
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । | |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं sa.mgraheNa प्रवक्ष्ये । ॥11॥ |
sarvadvaaraaNi संयम्य मनो हृदि निरुध्य च । | |
मूर्ध्न्याधायात्मनः praaNamaasthito yogadhaaraNaam | ||12|| |
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । | |
यः प्रयाति त्यजन्देहं स याति परमां गतिम् । ॥13॥ |
अनन्यचेताः सततं यो मां स्मरति नित्यशः । | |
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः । ॥14॥ |
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । | |
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः । ॥15॥ |
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । | |
maamupetya tu kaunteya punarjanma na vidyate | ||16|| |
sahasrayugaparyantamaharyadbrahmaNo विदुः | | |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः । ॥17॥ |
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । | |
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके । ॥18॥ |
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । | |
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे । ॥19॥ |
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । | |
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति । ॥20॥ |
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । | |
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम । ॥21॥ |
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । | |
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् । ॥22॥ |
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । | |
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ । ॥23॥ |
अग्निर्जोतिरहः शुक्लः .saNmaasaa uttaraayaNam | | |
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । ॥24॥ |
धूमो रात्रिस्तथा k.r.sNaH .saNmaasaa dak.siNaayanam | | |
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । ॥25॥ |
"suklak.r.sNe गती ह्येते जगतः शाश्वते मते । | |
एकया यात्यनावृत्तिमन्ययावर्तते पुनः । ॥26॥ |
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । | |
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन । ॥27॥ |
वेदेषु यज्ञेषु तपःसु चैव दानेषु yatpuNyaphala.m प्रदिष्टम् । | |
अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् । ॥28॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥8॥
नवमोऽध्यायः । |
श्रीभगवानुवाच। | |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । | |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । ॥1॥ |
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । | |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् । ॥2॥ |
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । | |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि । ॥3॥ |
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । | |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । ॥4॥ |
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । | |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । ॥5॥ |
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । | |
तथा sarvaaNi भूतानि मत्स्थानीत्युपधारय । ॥6॥ |
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । | |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् । ॥7॥ |
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । | |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् । ॥8॥ |
न च मां तानि karmaaNi निबध्नन्ति धनंजय । | |
उदासीनवदासीनमसक्तं तेषु कर्मसु । ॥9॥ |
mayaadhyak.seNa प्रकृतिः सूयते सचराचरम् । | |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते । ॥10॥ |
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । | |
परं भावमजानन्तो मम भूतमहेश्वरम् । ॥11॥ |
मोघाशा moghakarmaaNo मोघज्ञाना विचेतसः । | |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः । ॥12॥ |
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । | |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । ॥13॥ |
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । | |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते । ॥14॥ |
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । | |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् । ॥15॥ |
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । | |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् । ॥16॥ |
पिताहमस्य जगतो माता धाता पितामहः । | |
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च । ॥17॥ |
गतिर्भर्ता प्रभुः साक्षी निवासः "saraNa.m सुहृत् । | |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् । ॥18॥ |
तपाम्यहमहं वर्षं nig.rhNaamyuts.rjaami च | | |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन । ॥19॥ |
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । | |
ते puNyamaasaadya सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् । ॥20॥ |
ते तं भुक्त्वा स्वर्गलोकं विशालं k.siiNe puNye मर्त्यलोकं विशन्ति । | |
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते । ॥21॥ |
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । | |
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् । ॥22॥ |
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । | |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । ॥23॥ |
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । | |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । ॥24॥ |
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । | |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् । ॥25॥ |
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । | |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः । ॥26॥ |
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । | |
यत्तपस्यसि कौन्तेय तत्कुरुष्व madarpaNam । ॥27|| |
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । | |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि । ॥28॥ |
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । | |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् । ॥29॥ |
api cetsuduraacaaro bhajate maamananyabhaak | | |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः । ॥30॥ |
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । | |
कौन्तेय प्रतिजानीहि न मे भक्तः praNa"syati । ॥31|| |
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । | |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । ॥32॥ |
किं punarbraahmaNaaH puNyaa भक्ता राजर्षयस्तथा | | |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् । ॥33॥ |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । | |
मामेवैष्यसि युक्त्वैवमात्मानं matparaayaNaH । ||34|| |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥9॥
दशमोऽध्यायः । |
श्रीभगवानुवाच। | |
भूय एव महाबाहो "s.rNu मे परमं वचः । | |
यत्तेऽहं priiyamaaNaaya वक्ष्यामि हितकाम्यया । ॥1॥ |
न मे विदुः suragaNaaH प्रभवं न महर्षयः । | |
अहमादिर्हि देवानां mahar.siiNaa.m च सर्वशः । ॥2॥ |
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । | |
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते । ॥3॥ |
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । | |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च । ॥4॥ |
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । | |
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः । ॥5॥ |
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । | |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः । ॥6॥ |
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । | |
सोऽविकम्पेन योगेन युज्यते नात्र संशयः । ॥7॥ |
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । | |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः । ॥8॥ |
मच्चित्ता madgatapraaNaa बोधयन्तः परस्परम् । | |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च । ॥9॥ |
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । | |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते । ॥10॥ |
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । | |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता । ॥11॥ |
अर्जुन उवाच। | |
परं ब्रह्म परं धाम पवित्रं परमं भवान् । | |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् । ॥12॥ |
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । | |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे । ॥13॥ |
सर्वमेतदृतं मन्ये यन्मां वदसि केशव । | |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः । ॥14॥ |
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । | |
भूतभावन भूतेश देवदेव जगत्पते । ॥15॥ |
vaktumarhasya"se.seNa दिव्या ह्यात्मविभूतयः । | |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि । ॥16॥ |
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । | |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया । ॥17॥ |
vistareNaatmano योगं विभूतिं च जनार्दन । | |
भूयः कथय तृप्तिर्हि "s.rNvato नास्ति मेऽमृतम् । ॥18॥ |
श्रीभगवानुवाच। | |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । | |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे । ॥19॥ |
अहमात्मा गुडाकेश सर्वभूताशयस्थितः । | |
अहमादिश्च मध्यं च भूतानामन्त एव च । ॥20॥ |
आदित्यानामहं vi.sNurjyoti.saa.m रविरंशुमान् । | |
मरीचिर्मरुतामस्मि nak.satraaNaamaha.m शशी । ॥21॥ |
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । | |
indriyaaNaa.m मनश्चास्मि भूतानामस्मि चेतना । ॥22॥ |
rudraaNaa.m शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । | |
वसूनां पावकश्चास्मि मेरुः "sikhariNaamaham | ||23|| |
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । | |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः । ॥24॥ |
mahar.siiNaa.m भृगुरहं गिरामस्म्येकमक्षरम् । | |
यज्ञानां जपयज्ञोऽस्मि sthaavaraaNaa.m हिमालयः । ॥25॥ |
अश्वत्थः sarvav.rk.saaNaa.m devar.siiNaa.m च नारदः | | |
gandharvaaNaa.m चित्ररथः सिद्धानां कपिलो मुनिः । ॥26॥ |
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । | |
ऐरावतं gajendraaNaa.m naraaNaa.m च नराधिपम् | ||27|| |
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । | |
प्रजनश्चास्मि कन्दर्पः sarpaaNaamasmi वासुकिः । ॥28॥ |
अनन्तश्चास्मि नागानां varuNo यादसामहम् । | |
pit.RNaamaryamaa चास्मि यमः संयमतामहम् । ॥29॥ |
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । | |
m.rgaaNaa.m च मृगेन्द्रोऽहं वैनतेयश्च pak.siNaam । ॥30|| |
पवनः पवतामस्मि रामः शस्त्रभृतामहम् । | |
jha.saaNaa.m मकरश्चास्मि स्रोतसामस्मि जाह्नवी । ॥31॥ |
sargaaNaamaadiranta"sca मध्यं चैवाहमर्जुन | | |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् । ॥32॥ |
ak.saraaNaamakaaro.asmi द्वन्द्वः सामासिकस्य च | | |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः । ॥33॥ |
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । | |
कीर्तिः श्रीर्वाक्च naariiNaa.m स्मृतिर्मेधा धृतिः क्षमा । ॥34॥ |
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । | |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः । ॥35॥ |
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । | |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् । ॥36॥ |
v.r.sNiinaa.m वासुदेवोऽस्मि paaN.davaanaa.m धनंजयः | | |
मुनीनामप्यहं व्यासः कवीनामुशना कविः । ॥37॥ |
daN.do दमयतामस्मि नीतिरस्मि जिगीषताम् । | |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् । ॥38॥ |
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । | |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् । ॥39॥ |
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । | |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया । ॥40॥ |
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । | |
तत्तदेवावगच्छ त्वं मम tejo.m.a"sasa.mbhavam | ||41|| |
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । | |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । ॥42॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade विभूतियोगो नाम दशमोऽध्यायः ॥10॥
एकादशोऽध्यायः । |
अर्जुन उवाच। | |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । | |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम । ॥1॥ |
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । | |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् । ॥2॥ |
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । | |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम । ॥3॥ |
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । | |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् । ॥4॥ |
श्रीभगवानुवाच। | |
पश्य मे पार्थ ruupaaNi शतशोऽथ सहस्रशः । | |
नानाविधानि दिव्यानि naanaavarNaak.rtiini च | ||5|| |
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । | |
bahuunyad.r.s.tapuurvaaNi pa"syaa"scaryaaNi भारत | ||6|| |
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । | |
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि । ॥7॥ |
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । | |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् । ॥8॥ |
संजय उवाच। | |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । | |
दर्शयामास पार्थाय परमं रूपमैश्वरम् । ॥9॥ |
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । | |
anekadivyaabharaNa.m दिव्यानेकोद्यतायुधम् । ॥10॥ |
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । | |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् । ॥11॥ |
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । | |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः । ॥12॥ |
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । | |
अपश्यद्देवदेवस्य शरीरे paaN.davastadaa | ||13|| |
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । | |
praNamya शिरसा देवं कृताञ्जलिरभाषत । ॥14॥ |
अर्जुन उवाच। | |
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । | |
brahmaaNamii"sa.m कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् । ॥15॥ |
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । | |
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप । ॥16॥ |
किरीटिनं गदिनं cakriNa.m च तेजोराशिं सर्वतो दीप्तिमन्तम् । | |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् । ॥17॥ |
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । | |
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे । ॥18॥ |
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । | |
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् । ॥19॥ |
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । | |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् । ॥20॥ |
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो g.rNanti । | |
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः । ॥21॥ |
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । | |
गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे । ॥22॥ |
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । | |
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् । ॥23॥ |
नभःस्पृशं diiptamanekavarNa.m व्यात्ताननं दीप्तविशालनेत्रम् । | |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च vi.sNo । ॥24॥ |
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि । | |
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास । ॥25॥ |
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । | |
भीष्मो droNaH सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः । ॥26॥ |
vaktraaNi ते tvaramaaNaa विशन्ति दंष्ट्राकरालानि भयानकानि । | |
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते cuurNitairuttamaa"ngaiH | ||27|| |
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । | |
तथा तवामी नरलोकवीरा विशन्ति vaktraaNyabhivijvalanti | ||28|| |
यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः । | |
तथैव नाशाय विशन्ति लोकास्तवापि vaktraaNi समृद्धवेगाः । ॥29॥ |
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । | |
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति vi.sNo । ॥30॥ |
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । | |
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् । ॥31॥ |
श्रीभगवानुवाच। | |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । | |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः । ॥32॥ |
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । | |
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् । ॥33॥ |
droNa.m च भीष्मं च जयद्रथं च karNa.m तथान्यानपि योधवीरान् । | |
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि raNe सपत्नान् । ॥34॥ |
संजय उवाच। | |
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । | |
नमस्कृत्वा भूय एवाह k.r.sNa.m सगद्गदं भीतभीतः praNamya । ॥35|| |
अर्जुन उवाच। | |
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । | |
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः । ॥36॥ |
कस्माच्च ते न नमेरन्महात्मन्गरीयसे brahmaNo.apyaadikartre | | |
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् । ॥37॥ |
त्वमादिदेवः पुरुषः puraaNastvamasya विश्वस्य परं निधानम् । | |
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप । ॥38॥ |
vaayuryamo.agnirvaruNaH शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । | |
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते । ॥39॥ |
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । | |
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः । ॥40॥ |
सखेति मत्वा प्रसभं यदुक्तं हे k.r.sNa हे यादव हे सखेति । | |
अजानता महिमानं तवेदं मया pramaadaatpraNayena वापि । ॥41॥ |
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । | |
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् । ॥42॥ |
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । | |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव । ॥43॥ |
tasmaatpraNamya praNidhaaya कायं प्रसादये त्वामहमीशमीड्यम् । | |
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् । ॥44॥ |
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । | |
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास । ॥45॥ |
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । | |
तेनैव ruupeNa चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते । ॥46॥ |
श्रीभगवानुवाच। | |
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । | |
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् । ॥47॥ |
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । | |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर । ॥48॥ |
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । | |
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य । ॥49॥ |
संजय उवाच। | |
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । | |
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा । ॥50॥ |
अर्जुन उवाच। | |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । | |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः । ॥51॥ |
श्रीभगवानुवाच। | |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । | |
देवा अप्यस्य रूपस्य नित्यं dar"sanakaa"nk.siNaH | ||52|| |
नाहं वेदैर्न तपसा न दानेन न चेज्यया । | |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । ॥53॥ |
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । | |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप । ॥54॥ |
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । | |
निर्वैरः सर्वभूतेषु यः स मामेति paaN.dava । ॥55|| |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥11॥
द्वादशोऽध्यायः । |
अर्जुन उवाच। | |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । | |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः । ॥1॥ |
श्रीभगवानुवाच। | |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । | |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । ॥2॥ |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । | |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । ॥3॥ |
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । | |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । ॥4॥ |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । | |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते । ॥5॥ |
ये तु sarvaaNi karmaaNi मयि संन्यस्य मत्पराः । | |
अनन्येनैव योगेन मां ध्यायन्त उपासते । ॥6॥ |
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । | |
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् । ॥7॥ |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । | |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः । ॥8॥ |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । | |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय । ॥9॥ |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । | |
मदर्थमपि karmaaNi कुर्वन्सिद्धिमवाप्स्यसि । ॥10॥ |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । | |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् । ॥11॥ |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । | |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् । ॥12॥ |
अद्वेष्टा सर्वभूतानां मैत्रः karuNa एव च । | |
निर्ममो निरहंकारः समदुःखसुखः क्षमी । ॥13॥ |
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । | |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः । ॥14॥ |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । | |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः । ॥15॥ |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । | |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः । ॥16॥ |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । | |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः । ॥17॥ |
समः शत्रौ च मित्रे च तथा मानापमानयोः । | |
"siito.sNasukhaduHkhe.su समः सङ्गविवर्जितः | ||18|| |
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् । | |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः । ॥19॥ |
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । | |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः । ॥20॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade भक्तियोगो नाम द्वादशोऽध्यायः ॥12॥
त्रयोदशोऽध्यायः । |
श्रीभगवानुवाच। | |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । | |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः । ॥1॥ |
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । | |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम । ॥2॥ |
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । | |
स च यो यत्प्रभावश्च तत्समासेन मे "s.rNu । ॥3॥ |
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । | |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः । ॥4॥ |
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । | |
indriyaaNi दशैकं च पञ्च चेन्द्रियगोचराः । ॥5॥ |
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । | |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् । ॥6॥ |
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । | |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः । ॥7॥ |
इन्द्रियार्थेषु वैराग्यमनहंकार एव च । | |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । ॥8॥ |
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । | |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु । ॥9॥ |
मयि चानन्ययोगेन bhaktiravyabhicaariNii | | |
विविक्तदेशसेवित्वमरतिर्जनसंसदि । ॥10॥ |
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । | |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा । ॥11॥ |
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । | |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते । ॥12॥ |
sarvataHpaaNipaada.m तत्सर्वतोऽक्षिशिरोमुखम् । | |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति । ॥13॥ |
sarvendriyaguNaabhaasa.m सर्वेन्द्रियविवर्जितम् | | |
असक्तं सर्वभृच्चैव nirguNa.m guNabhokt.r च | ||14|| |
बहिरन्तश्च भूतानामचरं चरमेव च । | |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् । ॥15॥ |
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । | |
भूतभर्तृ च तज्ज्ञेयं grasi.sNu prabhavi.sNu च | ||16|| |
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । | |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् । ॥17॥ |
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । | |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते । ॥18॥ |
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि । | |
विकारांश्च guNaa.m"scaiva विद्धि प्रकृतिसंभवान् । ॥19॥ |
kaaryakaaraNakart.rtve हेतुः प्रकृतिरुच्यते | | |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते । ॥20॥ |
पुरुषः प्रकृतिस्थो हि भुङ्क्ते prak.rtijaanguNaan | | |
kaaraNa.m guNasa"ngo.asya सदसद्योनिजन्मसु | ||21|| |
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । | |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः । ॥22॥ |
य एवं वेत्ति पुरुषं प्रकृतिं च guNaiH सह । | |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । ॥23॥ |
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । | |
अन्ये सांख्येन योगेन कर्मयोगेन चापरे । ॥24॥ |
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । | |
तेऽपि चातितरन्त्येव मृत्युं "srutiparaayaNaaH | ||25|| |
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । | |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ । ॥26॥ |
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । | |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति । ॥27॥ |
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । | |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् । ॥28॥ |
प्रकृत्यैव च karmaaNi kriyamaaNaani सर्वशः | | |
यः पश्यति तथात्मानमकर्तारं स पश्यति । ॥29॥ |
यदा भूतपृथग्भावमेकस्थमनुपश्यति । | |
तत एव च विस्तारं ब्रह्म संपद्यते तदा । ॥30॥ |
anaaditvaannirguNatvaatparamaatmaayamavyayaH | | |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते । ॥31॥ |
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । | |
sarvatraavasthito dehe tathaatmaa nopalipyate | ||32|| |
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । | |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत । ॥33॥ |
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । | |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् । ॥34॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥13॥
चतुर्दशोऽध्यायः । |
श्रीभगवानुवाच। | |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । | |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः । ॥1॥ |
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । | |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च । ॥2॥ |
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । | |
संभवः सर्वभूतानां ततो भवति भारत । ॥3॥ |
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । | |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता । ॥4॥ |
सत्त्वं रजस्तम इति guNaaH प्रकृतिसंभवाः । | |
nibadhnanti mahaabaaho dehe dehinamavyayam | ||5|| |
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । | |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ । ॥6॥ |
रजो रागात्मकं विद्धि t.r.sNaasa"ngasamudbhavam | | |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् । ॥7॥ |
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । | |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत । ॥8॥ |
सत्त्वं सुखे संजयति रजः karmaNi भारत । | |
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत । ॥9॥ |
रजस्तमश्चाभिभूय सत्त्वं भवति भारत । | |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा । ॥10॥ |
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । | |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत । ॥11॥ |
लोभः प्रवृत्तिरारम्भः karmaNaama"samaH स्पृहा । | |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ । ॥12॥ |
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । | |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन । ॥13॥ |
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । | |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते । ॥14॥ |
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । | |
तथा प्रलीनस्तमसि मूढयोनिषु जायते । ॥15॥ |
karmaNaH सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । | |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् । ॥16॥ |
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । | |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च । ॥17॥ |
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । | |
jaghanyaguNav.rttisthaa अधो गच्छन्ति तामसाः | ||18|| |
नान्यं guNebhyaH कर्तारं यदा द्रष्टानुपश्यति । | |
guNebhya"sca परं वेत्ति मद्भावं सोऽधिगच्छति । ॥19॥ |
guNaanetaanatiitya त्रीन्देही देहसमुद्भवान् । | |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते । ॥20॥ |
अर्जुन उवाच। | |
kairli"ngaistriinguNaanetaanatiito भवति प्रभो | | |
किमाचारः कथं caitaa.mstriinguNaanativartate | ||21|| |
श्रीभगवानुवाच। | |
प्रकाशं च प्रवृत्तिं च मोहमेव च paaN.dava । | |
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति । ॥22॥ |
उदासीनवदासीनो guNairyo न विचाल्यते । | |
guNaa वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । ॥23॥ |
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । | |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । ॥24॥ |
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । | |
सर्वारम्भपरित्यागी guNaatiitaH स उच्यते । ॥25॥ |
मां च yo.avyabhicaareNa भक्तियोगेन सेवते । | |
स guNaansamatiityaitaanbrahmabhuuyaaya कल्पते | ||26|| |
brahmaNo हि प्रतिष्ठाहममृतस्याव्ययस्य च । | |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । ॥27॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade guNatrayavibhaagayogo नाम चतुर्दशोऽध्यायः ॥14॥
पञ्चदशोऽध्यायः । |
श्रीभगवानुवाच। | |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । | |
छन्दांसि यस्य parNaani यस्तं वेद स वेदवित् । ॥1॥ |
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा guNaprav.rddhaa विषयप्रवालाः । | |
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके । ॥2॥ |
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । | |
अश्वत्थमेनं suviruu.dhamuulamasa"nga"sastreNa दृढेन छित्त्वा | ||3|| |
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । | |
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता puraaNii । ॥4॥ |
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । | |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् । ॥5॥ |
न तद्भासयते सूर्यो न शशाङ्को न पावकः । | |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । ॥6॥ |
ममैवांशो जीवलोके जीवभूतः सनातनः । | |
manaH.sa.s.thaaniindriyaaNi प्रकृतिस्थानि कर्षति | ||7|| |
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । | |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् । ॥8॥ |
श्रोत्रं चक्षुः स्पर्शनं च रसनं ghraaNameva च । | |
अधिष्ठाय मनश्चायं विषयानुपसेवते । ॥9॥ |
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा guNaanvitam । | |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः । ॥10॥ |
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । | |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः । ॥11॥ |
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । | |
yaccandramasi yaccaagnau tattejo viddhi maamakam | ||12|| |
गामाविश्य च भूतानि धारयाम्यहमोजसा । | |
pu.sNaami चौषधीः सर्वाः सोमो भूत्वा रसात्मकः । ॥13॥ |
अहं वैश्वानरो भूत्वा praaNinaa.m देहमाश्रितः । | |
praaNaapaanasamaayuktaH पचाम्यन्नं चतुर्विधम् | ||14|| |
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । | |
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । ॥15॥ |
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । | |
क्षरः sarvaaNi भूतानि कूटस्थोऽक्षर उच्यते । ॥16॥ |
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः । | |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । ॥17॥ |
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । | |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । ॥18॥ |
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । | |
स सर्वविद्भजति मां सर्वभावेन भारत । ॥19॥ |
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । | |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत । ॥20॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥15॥
षोडशोऽध्यायः । |
श्रीभगवानुवाच। | |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । | |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् । ॥1॥ |
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । | |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् । ॥2॥ |
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । | |
भवन्ति संपदं दैवीमभिजातस्य भारत । ॥3॥ |
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । | |
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् । ॥4॥ |
दैवी संपद्विमोक्षाय निबन्धायासुरी मता । | |
मा शुचः संपदं दैवीमभिजातोऽसि paaN.dava । ॥5|| |
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । | |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे "s.rNu । ॥6॥ |
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । | |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते । ॥7॥ |
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । | |
अपरस्परसंभूतं किमन्यत्कामहइतुकम् । ॥8॥ |
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । | |
prabhavantyugrakarmaaNaH क्षयाय जगतोऽहिताः | ||9|| |
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । | |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः । ॥10॥ |
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । | |
कामोपभोगपरमा एतावदिति निश्चिताः । ॥11॥ |
आशापाशशतैर्बद्धाः kaamakrodhaparaayaNaaH | | |
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् । ॥12॥ |
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । | |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् । ॥13॥ |
असौ मया हतः शत्रुर्हनिष्ये चापरानपि । | |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी । ॥14॥ |
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया । | |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः । ॥15॥ |
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । | |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ । ॥16॥ |
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । | |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् । ॥17॥ |
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । | |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । ॥18॥ |
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । | |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । ॥19॥ |
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । | |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । ॥20॥ |
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । | |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् । ॥21॥ |
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । | |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् । ॥22॥ |
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । | |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् । ॥23॥ |
तस्माच्छास्त्रं pramaaNa.m ते कार्याकार्यव्यवस्थितौ । | |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि । ॥24॥ |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥16॥
सप्तदशोऽध्यायः । |
अर्जुन उवाच। | |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । | |
तेषां निष्ठा तु का k.r.sNa सत्त्वमाहो रजस्तमः । ॥1॥ |
श्रीभगवानुवाच। | |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । | |
सात्त्विकी राजसी चैव तामसी चेति तां "s.rNu । ॥2॥ |
sattvaanuruupaa sarvasya "sraddhaa bhavati bhaarata | | |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः । ॥3॥ |
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । | |
pretaanbhuutagaNaa.m"scaanye यजन्ते तामसा जनाः | ||4|| |
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । | |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः । ॥5॥ |
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । | |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् । ॥6॥ |
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । | |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं "s.rNu । ॥7॥ |
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । | |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः । ॥8॥ |
ka.tvamlalavaNaatyu.sNatiik.sNaruuk.savidaahinaH | | |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः । ॥9॥ |
यातयामं गतरसं पूति पर्युषितं च यत् । | |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् । ॥10॥ |
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । | |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः । ॥11॥ |
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । | |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् । ॥12॥ |
विधिहीनमसृष्टान्नं mantrahiinamadak.siNam | | |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते । ॥13॥ |
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । | |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । ॥14॥ |
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । | |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते । ॥15॥ |
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । | |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते । ॥16॥ |
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । | |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते । ॥17॥ |
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । | |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् । ॥18॥ |
muu.dhagraaheNaatmano यत्पीडया क्रियते तपः | | |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् । ॥19॥ |
दातव्यमिति यद्दानं diiyate.anupakaariNe | | |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् । ॥20॥ |
यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः । | |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् । ॥21॥ |
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । | |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् । ॥22॥ |
.ओ तत्सदिति निर्देशो brahmaNastrividhaH स्मृतः । | |
braahmaNaastena वेदाश्च यज्ञाश्च विहिताः पुरा । ॥23॥ |
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । | |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् । ॥24॥ |
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । | |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः । ॥25॥ |
sadbhaave saadhubhaave ca sadityetatprayujyate | | |
प्रशस्ते karmaNi तथा सच्छब्दः पार्थ युज्यते । ॥26॥ |
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । | |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते । ॥27॥ |
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । | |
asadityucyate paartha na ca tatprepya no iha | ||28|| |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥17॥
अष्टादशोऽध्यायः । |
अर्जुन उवाच। | |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । | |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन । ॥1॥ |
श्रीभगवानुवाच। | |
काम्यानां karmaNaa.m न्यासं संन्यासं कवयो विदुः । | |
सर्वकर्मफलत्यागं प्राहुस्त्यागं vicak.saNaaH । ||2|| |
त्याज्यं दोषवदित्येके कर्म praahurmanii.siNaH | | |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे । ॥3॥ |
निश्चयं "s.rNu मे तत्र त्यागे भरतसत्तम । | |
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः । ॥4॥ |
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । | |
यज्ञो दानं तपश्चैव पावनानि manii.siNaam । ||5|| |
एतान्यपि तु karmaaNi सङ्गं त्यक्त्वा फलानि च । | |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । ॥6॥ |
नियतस्य तु संन्यासः karmaNo नोपपद्यते । | |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः । ॥7॥ |
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । | |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् । ॥8॥ |
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । | |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः । ॥9॥ |
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । | |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः । ॥10॥ |
न हि देहभृता शक्यं त्यक्तुं karmaaNya"se.sataH | | |
yastu karmaphalatyaagii sa tyaagiityabhidhiiyate | ||11|| |
अनिष्टमिष्टं मिश्रं च त्रिविधं karmaNaH फलम् । | |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् । ॥12॥ |
पञ्चैतानि महाबाहो kaaraNaani निबोध मे । | |
सांख्ये कृतान्ते प्रोक्तानि सिद्धये sarvakarmaNaam । ||13|| |
अधिष्ठानं तथा कर्ता karaNa.m च पृथग्विधम् । | |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् । ॥14॥ |
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । | |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः । ॥15॥ |
तत्रैवं सति कर्तारमात्मानं केवलं तु यः । | |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः । ॥16॥ |
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । | |
हत्वाऽपि स imaa~mllokaanna हन्ति न निबध्यते । ॥17॥ |
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । | |
karaNa.m कर्म कर्तेति त्रिविधः कर्मसंग्रहः । ॥18॥ |
ज्ञानं कर्म च कर्ता च त्रिधैव guNabhedataH । | |
प्रोच्यते guNasa.mkhyaane yathaavacch.rNu तान्यपि | ||19|| |
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । | |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् । ॥20॥ |
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । | |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् । ॥21॥ |
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् । | |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् । ॥22॥ |
नियतं सङ्गरहितमरागद्वेषतः कृतम् । | |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते । ॥23॥ |
यत्तु कामेप्सुना कर्म saaha.mkaareNa वा पुनः । | |
क्रियते बहुलायासं तद्राजसमुदाहृतम् । ॥24॥ |
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । | |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते । ॥25॥ |
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । | |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते । ॥26॥ |
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । | |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः । ॥27॥ |
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । | |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते । ॥28॥ |
बुद्धेर्भेदं धृतेश्चैव guNatastrividha.m "s.rNu | | |
procyamaanama"se.seNa पृथक्त्वेन धनंजय | ||29|| |
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । | |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी । ॥30॥ |
यया धर्ममधर्मं च कार्यं चाकार्यमेव च । | |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी । ॥31॥ |
अधर्मं धर्ममिति या मन्यते तमसावृता । | |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी । ॥32॥ |
धृत्या यया धारयते manaHpraaNendriyakriyaaH | | |
yogenaavyabhicaariNyaa धृतिः सा पार्थ सात्त्विकी | ||33|| |
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । | |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी । ॥34॥ |
यया स्वप्नं भयं शोकं विषादं मदमेव च । | |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी । ॥35॥ |
सुखं त्विदानीं त्रिविधं "s.rNu मे भरतर्षभ । | |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति । ॥36॥ |
यत्तदग्रे विषमिव pariNaame.am.rtopamam | | |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् । ॥37॥ |
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । | |
pariNaame विषमिव तत्सुखं राजसं स्मृतम् । ॥38॥ |
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । | |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् । ॥39॥ |
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । | |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः syaattribhirguNaiH | ||40|| |
braahmaNak.satriyavi"saa.m "suudraaNaa.m च परंतप | | |
karmaaNi प्रविभक्तानि svabhaavaprabhavairguNaiH | ||41|| |
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । | |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । ॥42॥ |
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । | |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् । ॥43॥ |
k.r.sigaurak.syavaaNijya.m वैश्यकर्म स्वभावजम् | | |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । ॥44॥ |
स्वे स्वे karmaNyabhirataH संसिद्धिं लभते नरः । | |
स्वकर्मनिरतः सिद्धिं यथा विन्दति tacch.rNu । ॥45|| |
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । | |
svakarmaNaa तमभ्यर्च्य सिद्धिं विन्दति मानवः । ॥46॥ |
श्रेयान्स्वधर्मो viguNaH परधर्मोत्स्वनुष्ठितात् । | |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् । ॥47॥ |
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । | |
सर्वारम्भा हि do.seNa धूमेनाग्निरिवावृताः । ॥48॥ |
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । | |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति । ॥49॥ |
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । | |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा । ॥50॥ |
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । | |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च । ॥51॥ |
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । | |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः । ॥52॥ |
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । | |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते । ॥53॥ |
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । | |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् । ॥54॥ |
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । | |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् । ॥55॥ |
sarvakarmaaNyapi सदा kurvaaNo मद्व्यपाश्रयः | | |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् । ॥56॥ |
चेतसा sarvakarmaaNi मयि संन्यस्य मत्परः । | |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव । ॥57॥ |
मच्चित्तः sarvadurgaaNi मत्प्रसादात्तरिष्यसि । | |
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि । ॥58॥ |
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । | |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति । ॥59॥ |
स्वभावजेन कौन्तेय निबद्धः स्वेन karmaNaa । | |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् । ॥60॥ |
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । | |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । ॥61॥ |
तमेव "saraNa.m गच्छ सर्वभावेन भारत । | |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । ॥62॥ |
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । | |
vim.r"syaitada"se.seNa यथेच्छसि तथा कुरु | ||63|| |
सर्वगुह्यतमं भूयः "s.rNu मे परमं वचः । | |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् । ॥64॥ |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । | |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे । ॥65॥ |
सर्वधर्मान्परित्यज्य मामेकं "saraNa.m व्रज । | |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । ॥66॥ |
इदं ते नातपस्काय नाभक्ताय कदाचन । | |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति । ॥67॥ |
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । | |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । ॥68॥ |
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । | |
भविता न च मे तस्मादन्यः प्रियतरो भुवि । ॥69॥ |
अध्येष्यते च य इमं धर्म्यं संवादमावयोः । | |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः । ॥70॥ |
श्रद्धावाननसूयश्च "s.rNuyaadapi यो नरः । | |
सोऽपि मुक्तः "subhaa~mllokaanpraapnuyaatpuNyakarmaNaam | ||71|| |
कच्चिदेतच्छ्रुतं पार्थ tvayaikaagreNa चेतसा । | |
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय । ॥72॥ |
अर्जुन उवाच। | |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । | |
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव । ॥73॥ |
संजय उवाच। | |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । | |
संवादमिममश्रौषमद्भुतं romahar.saNam । ||74|| |
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । | |
योगं yoge"svaraatk.r.sNaatsaak.saatkathayataH स्वयम् | ||75|| |
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । | |
केशवार्जुनयोः puNya.m हृष्यामि च मुहुर्मुहुः । ॥76॥ |
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । | |
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः । ॥77॥ |
यत्र योगेश्वरः k.r.sNo यत्र पार्थो धनुर्धरः । | |
tatra "sriirvijayo bhuutirdhruvaa niitirmatirmama | ||78|| |
.ओ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे "sriik.r.sNaarjunasa.mvaade मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥18॥