Bhagavad Gita in IAST romanization
Other scripts and font information
This document is best viewed with the Noto Serif or the Noto Sans font.
prathamo'dhyāyaḥ | |
dhṛtarāṣṭra uvāca, | |
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ | , |
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya | .1. |
saṃjaya uvāca, | |
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā | , |
ācāryamupasaṃgamya rājā vacanamabravīt | .2. |
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm | , |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā | .3. |
atra śūrā maheṣvāsā bhīmārjunasamā yudhi | , |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ | .4. |
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān | , |
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ | .5. |
yudhāmanyuśca vikrānta uttamaujāśca vīryavān | , |
saubhadro draupadeyāśca sarva eva mahārathāḥ | .6. |
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama | , |
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te | .7. |
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ | , |
aśvatthāmā vikarṇaśca saumadattistathaiva ca | .8. |
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ | , |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ | .9. |
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam | , |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam | .10. |
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ | , |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi | .11. |
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ | , |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān | .12. |
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ | , |
sahasaivābhyahanyanta sa śabdastumulo'bhavat | .13. |
tataḥ śvetairhayairyukte mahati syandane sthitau | , |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ | .14. |
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ | , |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ | .15. |
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ | , |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau | .16. |
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ | , |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ | .17. |
drupado draupadeyāśca sarvaśaḥ pṛthivīpate | , |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak | .18. |
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | , |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan | .19. |
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ | , |
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ | .20. |
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate | , |
arjuna uvāca, | |
senayorubhayormadhye rathaṃ sthāpaya me'cyuta | .21. |
yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān | , |
kairmayā saha yoddhavyamasminraṇasamudyame | .22. |
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ | , |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ | .23. |
saṃjaya uvāca, | |
evamukto hṛṣīkeśo guḍākeśena bhārata | , |
senayorubhayormadhye sthāpayitvā rathottamam | .24. |
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām | , |
uvāca pārtha paśyaitānsamavetānkurūniti | .25. |
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān | , |
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā | .26. |
śvaśurānsuhṛdaścaiva senayorubhayorapi | , |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān | .27. |
kṛpayā parayāviṣṭo viṣīdannidamabravīt | , |
arjuna uvāca, | |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam | .28. |
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | , |
vepathuśca śarīre me romaharṣaśca jāyate | .29. |
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate | , |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ | .30. |
nimittāni ca paśyāmi viparītāni keśava | , |
na ca śreyo'nupaśyāmi hatvā svajanamāhave | .31. |
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | , |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā | .32. |
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | , |
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca | .33. |
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ | , |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ saṃbandhinastathā | .34. |
etānna hantumicchāmi ghnato'pi madhusūdana | , |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte | .35. |
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana | , |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ | .36. |
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān | , |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava | .37. |
yadyapyete na paśyanti lobhopahatacetasaḥ | , |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam | .38. |
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum | , |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana | .39. |
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ | , |
dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta | .40. |
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | , |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ | .41. |
saṃkaro narakāyaiva kulaghnānāṃ kulasya ca | , |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ | .42. |
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ | , |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ | .43. |
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | , |
narake'niyataṃ vāso bhavatītyanuśuśruma | .44. |
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam | , |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ | .45. |
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ | , |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet | .46. |
saṃjaya uvāca, | |
evamuktvārjunaḥ saṃkhye rathopastha upāviśat | , |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ | .47. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ .1.
dvitīyo'dhyāyaḥ | |
saṃjaya uvāca, | |
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam | , |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ | .1. |
śrībhagavānuvāca, | |
kutastvā kaśmalamidaṃ viṣame samupasthitam | , |
anāryajuṣṭamasvargyamakīrtikaramarjuna | .2. |
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate | , |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa | .3. |
arjuna uvāca, | |
kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana | , |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana | .4. |
gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikṣyamapīha loke | , |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān'rudhirapradigdhān | .5. |
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ | , |
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ | .6. |
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ | , |
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam | .7. |
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām | , |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam | .8. |
saṃjaya uvāca, | |
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa | , |
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha | .9. |
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata | , |
senayorubhayormadhye viṣīdantamidaṃ vacaḥ | .10. |
śrībhagavānuvāca, | |
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase | , |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ | .11. |
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ | , |
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param | .12. |
dehino'sminyathā dehe kaumāraṃ yauvanaṃ jarā | , |
tathā dehāntaraprāptirdhīrastatra na muhyati | .13. |
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ | , |
āgamāpāyino'nityāstāṃstitikṣasva bhārata | .14. |
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha | , |
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate | .15. |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ | , |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ | .16. |
avināśi tu tadviddhi yena sarvamidaṃ tatam | , |
vināśamavyayasyāsya na kaścitkartumarhati | .17. |
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ | , |
anāśino'prameyasya tasmādyudhyasva bhārata | .18. |
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam | , |
ubhau tau na vijānīto nāyaṃ hanti na hanyate | .19. |
na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ | , |
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre | .20. |
vedāvināśinaṃ nityaṃ ya enamajamavyayam | , |
athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam | .21. |
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi | , |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī | .22. |
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ | , |
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ | .23. |
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca | , |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ | .24. |
avyakto'yamacintyo'yamavikāryo'yamucyate | , |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi | .25. |
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam | , |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi | .26. |
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca | , |
tasmādaparihārye'rthe na tvaṃ śocitumarhasi | .27. |
avyaktādīni bhūtāni vyaktamadhyāni bhārata | , |
avyaktanidhanānyeva tatra kā paridevanā | .28. |
āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ | , |
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit | .29. |
dehī nityamavadhyo'yaṃ dehe sarvasya bhārata | , |
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi | .30. |
svadharmamapi cāvekṣya na vikampitumarhasi | , |
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate | .31. |
yadṛcchayā copapannaṃ svargadvāramapāvṛtam | , |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam | .32. |
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi | , |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi | .33. |
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām | , |
saṃbhāvitasya cākīrtirmaraṇādatiricyate | .34. |
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ | , |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam | .35. |
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ | , |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim | .36. |
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm | , |
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ | .37. |
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau | , |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi | .38. |
eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu | , |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi | .39. |
nehābhikramanāśo'sti pratyavāyo na vidyate | , |
svalpamapyasya dharmasya trāyate mahato bhayāt | .40. |
vyavasāyātmikā buddhirekeha kurunandana | , |
bahuśākhā hyanantāśca buddhayo'vyavasāyinām | .41. |
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | , |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ | .42. |
kāmātmānaḥ svargaparā janmakarmaphalapradām | , |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati | .43. |
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām | , |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate | .44. |
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | , |
nirdvandvo nityasattvastho niryogakṣema ātmavān | .45. |
yāvānartha udapāne sarvataḥ saṃplutodake | , |
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ | .46. |
karmaṇyevādhikāraste mā phaleṣu kadācana | , |
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi | .47. |
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya | , |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate | .48. |
dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya | , |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ | .49. |
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | , |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam | .50. |
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | , |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam | .51. |
yadā te mohakalilaṃ buddhirvyatitariṣyati | , |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca | .52. |
śrutivipratipannā te yadā sthāsyati niścalā | , |
samādhāvacalā buddhistadā yogamavāpsyasi | .53. |
arjuna uvāca, | |
sthitaprajñasya kā bhāṣā samādhisthasya keśava | , |
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim | .54. |
śrībhagavānuvāca, | |
prajahāti yadā kāmānsarvānpārtha manogatān | , |
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate | .55. |
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ | , |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate | .56. |
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham | , |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā | .57. |
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ | , |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā | .58. |
viṣayā vinivartante nirāhārasya dehinaḥ | , |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate | .59. |
yatato hyapi kaunteya puruṣasya vipaścitaḥ | , |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ | .60. |
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | , |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā | .61. |
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate | , |
saṅgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate | .62. |
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ | , |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati | .63. |
rāgadveṣavimuktaistu viṣayānindriyaiścaran | , |
ātmavaśyairvidheyātmā prasādamadhigacchati | .64. |
prasāde sarvaduḥkhānāṃ hānirasyopajāyate | , |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate | .65. |
nāsti buddhirayuktasya na cāyuktasya bhāvanā | , |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham | .66. |
indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate | , |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi | .67. |
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ | , |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā | .68. |
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | , |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ | .69. |
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat | , |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī | .70. |
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ | , |
nirmamo nirahaṃkāraḥ sa śāntimadhigacchati | .71. |
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | , |
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati | .72. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṃkhyayogo nāma dvitīyo'dhyāyaḥ .2.
tṛtīyo'dhyāyaḥ | |
arjuna uvāca, | |
jyāyasī cetkarmaṇaste matā buddhirjanārdana | , |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava | .1. |
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me | , |
tadekaṃ vada niścitya yena śreyo'hamāpnuyām | .2. |
śrībhagavānuvāca, | |
loke'smindvividhā niṣṭhā purā proktā mayānagha | , |
jñānayogena sāṃkhyānāṃ karmayogena yoginām | .3. |
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute | , |
na ca saṃnyasanādeva siddhiṃ samadhigacchati | .4. |
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt | , |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ | .5. |
karmendriyāṇi saṃyamya ya āste manasā smaran | , |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate | .6. |
yastvindriyāṇi manasā niyamyārabhate'rjuna | , |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate | .7. |
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ | , |
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ | .8. |
yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ | , |
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara | .9. |
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | , |
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk | .10. |
devānbhāvayatānena te devā bhāvayantu vaḥ | , |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha | .11. |
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ | , |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ | .12. |
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ | , |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt | .13. |
annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ | , |
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ | .14. |
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam | , |
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam | .15. |
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ | , |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati | .16. |
yastvātmaratireva syādātmatṛptaśca mānavaḥ | , |
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate | .17. |
naiva tasya kṛtenārtho nākṛteneha kaścana | , |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ | .18. |
tasmādasaktaḥ satataṃ kāryaṃ karma samācara | , |
asakto hyācarankarma paramāpnoti pūruṣaḥ | .19. |
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | , |
lokasaṃgrahamevāpi saṃpaśyankartumarhasi | .20. |
yadyadācarati śreṣṭhastattadevetaro janaḥ | , |
sa yatpramāṇaṃ kurute lokastadanuvartate | .21. |
na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana | , |
nānavāptamavāptavyaṃ varta eva ca karmaṇi | .22. |
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | , |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ | .23. |
utsīdeyurime lokā na kuryāṃ karma cedaham | , |
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ | .24. |
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | , |
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham | .25. |
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām | , |
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran | .26. |
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | , |
ahaṃkāravimūḍhātmā kartāhamiti manyate | .27. |
tattvavittu mahābāho guṇakarmavibhāgayoḥ | , |
guṇā guṇeṣu vartanta iti matvā na sajjate | .28. |
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu | , |
tānakṛtsnavido mandānkṛtsnavinna vicālayet | .29. |
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā | , |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ | .30. |
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ | , |
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ | .31. |
ye tvetadabhyasūyanto nānutiṣṭhanti me matam | , |
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ | .32. |
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | , |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati | .33. |
indriyasyendriyasyārthe rāgadveṣau vyavasthitau | , |
tayorna vaśamāgacchettau hyasya paripanthinau | .34. |
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | , |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ | .35. |
arjuna uvāca, | |
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ | , |
anicchannapi vārṣṇeya balādiva niyojitaḥ | .36. |
śrībhagavānuvāca, | |
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ | , |
mahāśano mahāpāpmā viddhyenamiha vairiṇam | .37. |
dhūmenāvriyate vahniryathādarśo malena ca | , |
yatholbenāvṛto garbhastathā tenedamāvṛtam | .38. |
āvṛtaṃ jñānametena jñānino nityavairiṇā | , |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca | .39. |
indriyāṇi mano buddhirasyādhiṣṭhānamucyate | , |
etairvimohayatyeṣa jñānamāvṛtya dehinam | .40. |
tasmāttvamindriyāṇyādau niyamya bharatarṣabha | , |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam | .41. |
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ | , |
manasastu parā buddhiryo buddheḥ paratastu saḥ | .42. |
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā | , |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam | .43. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo'dhyāyaḥ .3.
caturtho'dhyāyaḥ | |
śrībhagavānuvāca, | |
imaṃ vivasvate yogaṃ proktavānahamavyayam | , |
vivasvānmanave prāha manurikṣvākave'bravīt | .1. |
evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ | , |
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa | .2. |
sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ | , |
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam | .3. |
arjuna uvāca, | |
aparaṃ bhavato janma paraṃ janma vivasvataḥ | , |
kathametadvijānīyāṃ tvamādau proktavāniti | .4. |
śrībhagavānuvāca, | |
bahūni me vyatītāni janmāni tava cārjuna | , |
tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa | .5. |
ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san | , |
prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā | .6. |
yadā yadā hi dharmasya glānirbhavati bhārata | , |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham | .7. |
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | , |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge | .8. |
janma karma ca me divyamevaṃ yo vetti tattvataḥ | , |
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna | .9. |
vītarāgabhayakrodhā manmayā māmupāśritāḥ | , |
bahavo jñānatapasā pūtā madbhāvamāgatāḥ | .10. |
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham | , |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ | .11. |
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | , |
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā | .12. |
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ | , |
tasya kartāramapi māṃ viddhyakartāramavyayam | .13. |
na māṃ karmāṇi limpanti na me karmaphale spṛhā | , |
iti māṃ yo'bhijānāti karmabhirna sa badhyate | .14. |
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ | , |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam | .15. |
kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ | , |
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt | .16. |
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | , |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ | .17. |
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ | , |
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt | .18. |
yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ | , |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ | .19. |
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ | , |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ | .20. |
nirāśīryatacittātmā tyaktasarvaparigrahaḥ | , |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam | .21. |
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ | , |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate | .22. |
gatasaṅgasya muktasya jñānāvasthitacetasaḥ | , |
yajñāyācarataḥ karma samagraṃ pravilīyate | .23. |
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam | , |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā | .24. |
daivamevāpare yajñaṃ yoginaḥ paryupāsate | , |
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati | .25. |
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati | , |
śabdādīnviṣayānanya indriyāgniṣu juhvati | .26. |
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare | , |
ātmasaṃyamayogāgnau juhvati jñānadīpite | .27. |
dravyayajñāstapoyajñā yogayajñāstathāpare | , |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ | .28. |
apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare | , |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ | .29. |
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati | , |
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ | .30. |
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | , |
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama | .31. |
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe | , |
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase | .32. |
śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa | , |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate | .33. |
tadviddhi praṇipātena paripraśnena sevayā | , |
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ | .34. |
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava | , |
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi | .35. |
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ | , |
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi | .36. |
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna | , |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā | .37. |
na hi jñānena sadṛśaṃ pavitramiha vidyate | , |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati | .38. |
śraddhāvān̐llabhate jñānaṃ tatparaḥ saṃyatendriyaḥ | , |
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati | .39. |
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | , |
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ | .40. |
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam | , |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya | .41. |
tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ | , |
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata | .42. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho'dhyāyaḥ .4.
pañcamo'dhyāyaḥ | |
arjuna uvāca, | |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi | , |
yacchreya etayorekaṃ tanme brūhi suniścitam | .1. |
śrībhagavānuvāca, | |
saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau | , |
tayostu karmasaṃnyāsātkarmayogo viśiṣyate | .2. |
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati | , |
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate | .3. |
sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ | , |
ekamapyāsthitaḥ samyagubhayorvindate phalam | .4. |
yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate | , |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati | .5. |
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ | , |
yogayukto munirbrahma nacireṇādhigacchati | .6. |
yogayukto viśuddhātmā vijitātmā jitendriyaḥ | , |
sarvabhūtātmabhūtātmā kurvannapi na lipyate | .7. |
naiva kiṃcitkaromīti yukto manyeta tattvavit | , |
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan | .8. |
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi | , |
indriyāṇīndriyārtheṣu vartanta iti dhārayan | .9. |
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | , |
lipyate na sa pāpena padmapatramivāmbhasā | .10. |
kāyena manasā buddhyā kevalairindriyairapi | , |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye | .11. |
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm | , |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate | .12. |
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī | , |
navadvāre pure dehī naiva kurvanna kārayan | .13. |
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ | , |
na karmaphalasaṃyogaṃ svabhāvastu pravartate | .14. |
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ | , |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ | .15. |
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ | , |
teṣāmādityavajjñānaṃ prakāśayati tatparam | .16. |
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ | , |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ | .17. |
vidyāvinayasaṃpanne brāhmaṇe gavi hastini | , |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ | .18. |
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ | , |
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ | .19. |
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam | , |
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ | .20. |
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham | , |
sa brahmayogayuktātmā sukhamakṣayamaśnute | .21. |
ye hi saṃsparśajā bhogā duḥkhayonaya eva te | , |
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ | .22. |
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt | , |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ | .23. |
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ | , |
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati | .24. |
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ | , |
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ | .25. |
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām | , |
abhito brahmanirvāṇaṃ vartate viditātmanām | .26. |
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ | , |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau | .27. |
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ | , |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ | .28. |
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram | , |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati | .29. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmasaṃnyāsayogo nāma pañcamo'dhyāyaḥ .5.
ṣaṣṭho'dhyāyaḥ | |
śrībhagavānuvāca, | |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ | , |
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ | .1. |
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava | , |
na hyasaṃnyastasaṃkalpo yogī bhavati kaścana | .2. |
ārurukṣormuneryogaṃ karma kāraṇamucyate | , |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate | .3. |
yadā hi nendriyārtheṣu na karmasvanuṣajjate | , |
sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate | .4. |
uddharedātmanātmānaṃ nātmānamavasādayet | , |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ | .5. |
bandhurātmātmanastasya yenātmaivātmanā jitaḥ | , |
anātmanastu śatrutve vartetātmaiva śatruvat | .6. |
jitātmanaḥ praśāntasya paramātmā samāhitaḥ | , |
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ | .7. |
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ | , |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ | .8. |
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu | , |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate | .9. |
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | , |
ekākī yatacittātmā nirāśīraparigrahaḥ | .10. |
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | , |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram | .11. |
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyāḥ | , |
upaviśyāsane yuñjyādyogamātmaviśuddhaye | .12. |
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | , |
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan | .13. |
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | , |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ | .14. |
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | , |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati | .15. |
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | , |
na cātisvapnaśīlasya jāgrato naiva cārjuna | .16. |
yuktāhāravihārasya yuktaceṣṭasya karmasu | , |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā | .17. |
yadā viniyataṃ cittamātmanyevāvatiṣṭhate | , |
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā | .18. |
yathā dīpo nivātastho neṅgate sopamā smṛtā | , |
yogino yatacittasya yuñjato yogamātmanaḥ | .19. |
yatroparamate cittaṃ niruddhaṃ yogasevayā | , |
yatra caivātmanātmānaṃ paśyannātmani tuṣyati | .20. |
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam | , |
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ | .21. |
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | , |
yasminsthito na duḥkhena guruṇāpi vicālyate | .22. |
taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam | , |
sa niścayena yoktavyo yogo'nirviṇṇacetasā | .23. |
saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ | , |
manasaivendriyagrāmaṃ viniyamya samantataḥ | .24. |
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā | , |
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet | .25. |
yato yato niścarati manaścañcalamasthiram | , |
tatastato niyamyaitadātmanyeva vaśaṃ nayet | .26. |
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | , |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam | .27. |
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ | , |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute | .28. |
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | , |
īkṣate yogayuktātmā sarvatra samadarśanaḥ | .29. |
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | , |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati | .30. |
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | , |
sarvathā vartamāno'pi sa yogī mayi vartate | .31. |
ātmaupamyena sarvatra samaṃ paśyati yo'rjuna | , |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ | .32. |
arjuna uvāca, | |
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana | , |
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām | .33. |
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham | , |
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram | .34. |
śrībhagavānuvāca, | |
asaṃśayaṃ mahābāho mano durnigrahaṃ calam | , |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate | .35. |
asaṃyatātmanā yogo duṣprāpa iti me matiḥ | , |
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ | .36. |
arjuna uvāca, | |
ayatiḥ śraddhayopeto yogāccalitamānasaḥ | , |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati | .37. |
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati | , |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi | .38. |
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ | , |
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate | .39. |
śrībhagavānuvāca, | |
pārtha naiveha nāmutra vināśastasya vidyate | , |
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati | .40. |
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ | , |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate | .41. |
athavā yogināmeva kule bhavati dhīmatām | , |
etaddhi durlabhataraṃ loke janma yadīdṛśam | .42. |
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam | , |
yatate ca tato bhūyaḥ saṃsiddhau kurunandana | .43. |
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ | , |
jijñāsurapi yogasya śabdabrahmātivartate | .44. |
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ | , |
anekajanmasaṃsiddhastato yāti parāṃ gatim | .45. |
tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ | , |
karmibhyaścādhiko yogī tasmādyogī bhavārjuna | .46. |
yogināmapi sarveṣāṃ madgatenāntarātmanā | , |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ | .47. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho'dhyāyaḥ .6.
saptamo'dhyāyaḥ | |
śrībhagavānuvāca, | |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ | , |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu | .1. |
jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ | , |
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate | .2. |
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye | , |
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ | .3. |
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca | , |
ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā | .4. |
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām | , |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat | .5. |
etadyonīni bhūtāni sarvāṇītyupadhāraya | , |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā | .6. |
mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya | , |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva | .7. |
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ | , |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu | .8. |
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau | , |
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu | .9. |
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam | , |
buddhirbuddhimatāmasmi tejastejasvināmaham | .10. |
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam | , |
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha | .11. |
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye | , |
matta eveti tānviddhi na tvahaṃ teṣu te mayi | .12. |
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat | , |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam | .13. |
daivī hyeṣā guṇamayī mama māyā duratyayā | , |
māmeva ye prapadyante māyāmetāṃ taranti te | .14. |
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ | , |
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ | .15. |
caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna | , |
ārto jijñāsurarthārthī jñānī ca bharatarṣabha | .16. |
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate | , |
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ | .17. |
udārāḥ sarva evaite jñānī tvātmaiva me matam | , |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim | .18. |
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate | , |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ | .19. |
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ | , |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā | .20. |
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati | , |
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham | .21. |
sa tayā śraddhayā yuktastasyārādhanamīhate | , |
labhate ca tataḥ kāmānmayaiva vihitānhi tān | .22. |
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām | , |
devāndevayajo yānti madbhaktā yānti māmapi | .23. |
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ | , |
paraṃ bhāvamajānanto mamāvyayamanuttamam | .24. |
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | , |
mūḍho'yaṃ nābhijānāti loko māmajamavyayam | .25. |
vedāhaṃ samatītāni vartamānāni cārjuna | , |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana | .26. |
icchādveṣasamutthena dvandvamohena bhārata | , |
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa | .27. |
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām | , |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ | .28. |
jarāmaraṇamokṣāya māmāśritya yatanti ye | , |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam | .29. |
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ | , |
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ | .30. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo'dhyāyaḥ .7.
aṣṭamo'dhyāyaḥ | |
arjuna uvāca, | |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama | , |
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate | .1. |
adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana | , |
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ | .2. |
śrībhagavānuvāca, | |
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate | , |
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ | .3. |
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam | , |
adhiyajño'hamevātra dehe dehabhṛtāṃ vara | .4. |
antakāle ca māmeva smaranmuktvā kalevaram | , |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ | .5. |
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram | , |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ | .6. |
tasmātsarveṣu kāleṣu māmanusmara yudhya ca | , |
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayam | .7. |
abhyāsayogayuktena cetasā nānyagāminā | , |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan | .8. |
kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ | , |
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt | .9. |
prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva | , |
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam | .10. |
yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ | , |
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye | .11. |
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca | , |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām | .12. |
omityekākṣaraṃ brahma vyāharanmāmanusmaran | , |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim | .13. |
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ | , |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ | .14. |
māmupetya punarjanma duḥkhālayamaśāśvatam | , |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ | .15. |
ābrahmabhuvanāllokāḥ punarāvartino'rjuna | , |
māmupetya tu kaunteya punarjanma na vidyate | .16. |
sahasrayugaparyantamaharyadbrahmaṇo viduḥ | , |
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ | .17. |
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame | , |
rātryāgame pralīyante tatraivāvyaktasaṃjñake | .18. |
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate | , |
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame | .19. |
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ | , |
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati | .20. |
avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim | , |
yaṃ prāpya na nivartante taddhāma paramaṃ mama | .21. |
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā | , |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam | .22. |
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ | , |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha | .23. |
agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam | , |
tatra prayātā gacchanti brahma brahmavido janāḥ | .24. |
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam | , |
tatra cāndramasaṃ jyotiryogī prāpya nivartate | .25. |
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate | , |
ekayā yātyanāvṛttimanyayāvartate punaḥ | .26. |
naite sṛtī pārtha jānanyogī muhyati kaścana | , |
tasmātsarveṣu kāleṣu yogayukto bhavārjuna | .27. |
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam | , |
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti cādyam | .28. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo'dhyāyaḥ .8.
navamo'dhyāyaḥ | |
śrībhagavānuvāca, | |
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave | , |
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt | .1. |
rājavidyā rājaguhyaṃ pavitramidamuttamam | , |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam | .2. |
aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa | , |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani | .3. |
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā | , |
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ | .4. |
na ca matsthāni bhūtāni paśya me yogamaiśvaram | , |
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ | .5. |
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān | , |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya | .6. |
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām | , |
kalpakṣaye punastāni kalpādau visṛjāmyaham | .7. |
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ | , |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt | .8. |
na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya | , |
udāsīnavadāsīnamasaktaṃ teṣu karmasu | .9. |
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram | , |
hetunānena kaunteya jagadviparivartate | .10. |
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam | , |
paraṃ bhāvamajānanto mama bhūtamaheśvaram | .11. |
moghāśā moghakarmāṇo moghajñānā vicetasaḥ | , |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ | .12. |
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ | , |
bhajantyananyamanaso jñātvā bhūtādimavyayam | .13. |
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ | , |
namasyantaśca māṃ bhaktyā nityayuktā upāsate | .14. |
jñānayajñena cāpyanye yajanto māmupāsate | , |
ekatvena pṛthaktvena bahudhā viśvatomukham | .15. |
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham | , |
mantro'hamahamevājyamahamagnirahaṃ hutam | .16. |
pitāhamasya jagato mātā dhātā pitāmahaḥ | , |
vedyaṃ pavitramoṃkāra ṛksāma yajureva ca | .17. |
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt | , |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam | .18. |
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca | , |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna | .19. |
traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante | , |
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān | .20. |
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti | , |
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante | .21. |
ananyāścintayanto māṃ ye janāḥ paryupāsate | , |
eṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham | .22. |
ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ | , |
te'pi māmeva kaunteya yajantyavidhipūrvakam | .23. |
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca | , |
na tu māmabhijānanti tattvenātaścyavanti te | .24. |
yānti devavratā devānpitṝnyānti pitṛvratāḥ | , |
bhūtāni yānti bhūtejyā yānti madyājino'pi mām | .25. |
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | , |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ | .26. |
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat | , |
yattapasyasi kaunteya tatkuruṣva madarpaṇam | .27. |
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ | , |
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi | .28. |
samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ | , |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham | .29. |
api cetsudurācāro bhajate māmananyabhāk | , |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ | .30. |
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati | , |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati | .31. |
māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ | , |
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim | .32. |
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā | , |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām | .33. |
manmanā bhava madbhakto madyājī māṃ namaskuru | , |
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ | .34. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo'dhyāyaḥ .9.
daśamo'dhyāyaḥ | |
śrībhagavānuvāca, | |
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ | , |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā | .1. |
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ | , |
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ | .2. |
yo māmajamanādiṃ ca vetti lokamaheśvaram | , |
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate | .3. |
buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ | , |
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca | .4. |
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ | , |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ | .5. |
maharṣayaḥ sapta pūrve catvāro manavastathā | , |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ | .6. |
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ | , |
so'vikampena yogena yujyate nātra saṃśayaḥ | .7. |
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate | , |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ | .8. |
maccittā madgataprāṇā bodhayantaḥ parasparam | , |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca | .9. |
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam | , |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te | .10. |
teṣāmevānukampārthamahamajñānajaṃ tamaḥ | , |
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā | .11. |
arjuna uvāca, | |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | , |
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum | .12. |
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā | , |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me | .13. |
sarvametadṛtaṃ manye yanmāṃ vadasi keśava | , |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ | .14. |
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama | , |
bhūtabhāvana bhūteśa devadeva jagatpate | .15. |
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ | , |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi | .16. |
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan | , |
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā | .17. |
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana | , |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam | .18. |
śrībhagavānuvāca, | |
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ | , |
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me | .19. |
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ | , |
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca | .20. |
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān | , |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī | .21. |
vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ | , |
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā | .22. |
rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām | , |
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham | .23. |
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | , |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ | .24. |
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram | , |
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ | .25. |
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ | , |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ | .26. |
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam | , |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam | .27. |
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk | , |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ | .28. |
anantaścāsmi nāgānāṃ varuṇo yādasāmaham | , |
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham | .29. |
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham | , |
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām | .30. |
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham | , |
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī | .31. |
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna | , |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham | .32. |
akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca | , |
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ | .33. |
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām | , |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā | .34. |
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham | , |
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ | .35. |
dyūtaṃ chalayatāmasmi tejastejasvināmaham | , |
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham | .36. |
vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ | , |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ | .37. |
daṇḍo damayatāmasmi nītirasmi jigīṣatām | , |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham | .38. |
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna | , |
na tadasti vinā yatsyānmayā bhūtaṃ carācaram | .39. |
nānto'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa | , |
eṣa tūddeśataḥ prokto vibhūtervistaro mayā | .40. |
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā | , |
tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam | .41. |
athavā bahunaitena kiṃ jñātena tavārjuna | , |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat | .42. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo'dhyāyaḥ .10.
ekādaśo'dhyāyaḥ | |
arjuna uvāca, | |
madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam | , |
yattvayoktaṃ vacastena moho'yaṃ vigato mama | .1. |
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā | , |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam | .2. |
evametadyathāttha tvamātmānaṃ parameśvara | , |
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama | .3. |
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho | , |
yogeśvara tato me tvaṃ darśayātmānamavyayam | .4. |
śrībhagavānuvāca, | |
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ | , |
nānāvidhāni divyāni nānāvarṇākṛtīni ca | .5. |
paśyādityānvasūnrudrānaśvinau marutastathā | , |
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata | .6. |
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram | , |
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi | .7. |
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā | , |
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram | .8. |
saṃjaya uvāca, | |
evamuktvā tato rājanmahāyogeśvaro hariḥ | , |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram | .9. |
anekavaktranayanamanekādbhutadarśanam | , |
anekadivyābharaṇaṃ divyānekodyatāyudham | .10. |
divyamālyāmbaradharaṃ divyagandhānulepanam | , |
sarvāścaryamayaṃ devamanantaṃ viśvatomukham | .11. |
divi sūryasahasrasya bhavedyugapadutthitā | , |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ | .12. |
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā | , |
apaśyaddevadevasya śarīre pāṇḍavastadā | .13. |
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ | , |
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata | .14. |
arjuna uvāca, | |
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān | , |
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān | .15. |
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato'nantarūpam | , |
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa | .16. |
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam | , |
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam | .17. |
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam | , |
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me | .18. |
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram | , |
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam | .19. |
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ | , |
dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman | .20. |
amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti | , |
svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ | .21. |
rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca | , |
gandharvayakṣāsurasiddhasaṃghā vīkṣante tvāṃ vismitāścaiva sarve | .22. |
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam | , |
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham | .23. |
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram | , |
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo | .24. |
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni | , |
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa | .25. |
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ | , |
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ | .26. |
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni | , |
kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ | .27. |
yathā nadīnāṃ bahavo'mbuvegāḥ samudramevābhimukhā dravanti | , |
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti | .28. |
yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ | , |
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ | .29. |
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ | , |
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo | .30. |
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda | , |
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim | .31. |
śrībhagavānuvāca, | |
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ | , |
ṛte'pi tvāṃ na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ | .32. |
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham | , |
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin | .33. |
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān | , |
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān | .34. |
saṃjaya uvāca, | |
etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī | , |
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya | .35. |
arjuna uvāca, | |
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca | , |
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ | .36. |
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre | , |
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat | .37. |
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam | , |
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa | .38. |
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca | , |
namo namaste'stu sahasrakṛtvaḥ punaśca bhūyo'pi namo namaste | .39. |
namaḥ purastādatha pṛṣṭhataste namo'stu te sarvata eva sarva | , |
anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato'si sarvaḥ | .40. |
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti | , |
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi | .41. |
yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu | , |
eko'thavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam | .42. |
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān | , |
na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva | .43. |
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam | , |
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum | .44. |
adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me | , |
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa | .45. |
kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva | , |
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte | .46. |
śrībhagavānuvāca, | |
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt | , |
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam | .47. |
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ | , |
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra | .48. |
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam | , |
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya | .49. |
saṃjaya uvāca, | |
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ | , |
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā | .50. |
arjuna uvāca, | |
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana | , |
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ | .51. |
śrībhagavānuvāca, | |
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama | , |
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ | .52. |
nāhaṃ vedairna tapasā na dānena na cejyayā | , |
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā | .53. |
bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna | , |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa | .54. |
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ | , |
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava | .55. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo'dhyāyaḥ .11.
dvādaśo'dhyāyaḥ | |
arjuna uvāca, | |
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate | , |
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ | .1. |
śrībhagavānuvāca, | |
mayyāveśya mano ye māṃ nityayuktā upāsate | , |
śraddhayā parayopetāste me yuktatamā matāḥ | .2. |
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate | , |
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam | .3. |
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ | , |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ | .4. |
kleśo'dhikatarasteṣāmavyaktāsaktacetasām | , |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate | .5. |
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ | , |
ananyenaiva yogena māṃ dhyāyanta upāsate | .6. |
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt | , |
bhavāmina cirātpārtha mayyāveśitacetasām | .7. |
mayyeva mana ādhatsva mayi buddhiṃ niveśaya | , |
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ | .8. |
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram | , |
abhyāsayogena tato māmicchāptuṃ dhanaṃjaya | .9. |
abhyāse'pyasamartho'si matkarmaparamo bhava | , |
madarthamapi karmāṇi kurvansiddhimavāpsyasi | .10. |
athaitadapyaśakto'si kartuṃ madyogamāśritaḥ | , |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān | .11. |
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate | , |
dhyānātkarmaphalatyāgastyāgācchāntiranantaram | .12. |
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca | , |
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī | .13. |
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ | , |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ | .14. |
yasmānnodvijate loko lokānnodvijate ca yaḥ | , |
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ | .15. |
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ | , |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ | .16. |
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati | , |
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ | .17. |
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ | , |
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ | .18. |
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit | , |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ | .19. |
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate | , |
śraddadhānā matparamā bhaktāste'tīva me priyāḥ | .20. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo'dhyāyaḥ .12.
trayodaśo'dhyāyaḥ | |
śrībhagavānuvāca, | |
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate | , |
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ | .1. |
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata | , |
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama | .2. |
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat | , |
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu | .3. |
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak | , |
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ | .4. |
mahābhūtānyahaṃkāro buddhiravyaktameva ca | , |
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ | .5. |
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ | , |
etatkṣetraṃ samāsena savikāramudāhṛtam | .6. |
amānitvamadambhitvamahiṃsā kṣāntirārjavam | , |
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ | .7. |
indriyārtheṣu vairāgyamanahaṃkāra eva ca | , |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam | .8. |
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu | , |
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu | .9. |
mayi cānanyayogena bhaktiravyabhicāriṇī | , |
viviktadeśasevitvamaratirjanasaṃsadi | .10. |
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam | , |
etajjñānamiti proktamajñānaṃ yadato'nyathā | .11. |
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute | , |
anādimatparaṃ brahma na sattannāsaducyate | .12. |
sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham | , |
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati | .13. |
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam | , |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca | .14. |
bahirantaśca bhūtānāmacaraṃ carameva ca | , |
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat | .15. |
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam | , |
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca | .16. |
jyotiṣāmapi tajjyotistamasaḥ paramucyate | , |
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam | .17. |
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ | , |
madbhakta etadvijñāya madbhāvāyopapadyate | .18. |
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi | , |
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān | .19. |
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate | , |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate | .20. |
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān | , |
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu | .21. |
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ | , |
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ | .22. |
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha | , |
sarvathā vartamāno'pi na sa bhūyo'bhijāyate | .23. |
dhyānenātmani paśyanti kecidātmānamātmanā | , |
anye sāṃkhyena yogena karmayogena cāpare | .24. |
anye tvevamajānantaḥ śrutvānyebhya upāsate | , |
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ | .25. |
yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam | , |
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha | .26. |
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram | , |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati | .27. |
samaṃ paśyanhi sarvatra samavasthitamīśvaram | , |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim | .28. |
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ | , |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati | .29. |
yadā bhūtapṛthagbhāvamekasthamanupaśyati | , |
tata eva ca vistāraṃ brahma saṃpadyate tadā | .30. |
anāditvānnirguṇatvātparamātmāyamavyayaḥ | , |
śarīrastho'pi kaunteya na karoti na lipyate | .31. |
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate | , |
sarvatrāvasthito dehe tathātmā nopalipyate | .32. |
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ | , |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata | .33. |
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā | , |
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param | .34. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo'dhyāyaḥ .13.
caturdaśo'dhyāyaḥ | |
śrībhagavānuvāca, | |
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam | , |
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ | .1. |
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ | , |
sarge'pi nopajāyante pralaye na vyathanti ca | .2. |
mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham | , |
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata | .3. |
sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ | , |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā | .4. |
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ | , |
nibadhnanti mahābāho dehe dehinamavyayam | .5. |
tatra sattvaṃ nirmalatvātprakāśakamanāmayam | , |
sukhasaṅgena badhnāti jñānasaṅgena cānagha | .6. |
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam | , |
tannibadhnāti kaunteya karmasaṅgena dehinam | .7. |
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām | , |
pramādālasyanidrābhistannibadhnāti bhārata | .8. |
sattvaṃ sukhe saṃjayati rajaḥ karmaṇi bhārata | , |
jñānamāvṛtya tu tamaḥ pramāde saṃjayatyuta | .9. |
rajastamaścābhibhūya sattvaṃ bhavati bhārata | , |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā | .10. |
sarvadvāreṣu dehe'sminprakāśa upajāyate | , |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta | .11. |
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā | , |
rajasyetāni jāyante vivṛddhe bharatarṣabha | .12. |
aprakāśo'pravṛttiśca pramādo moha eva ca | , |
tamasyetāni jāyante vivṛddhe kurunandana | .13. |
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt | , |
tadottamavidāṃ lokānamalānpratipadyate | .14. |
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate | , |
tathā pralīnastamasi mūḍhayoniṣu jāyate | .15. |
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam | , |
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam | .16. |
sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca | , |
pramādamohau tamaso bhavato'jñānameva ca | .17. |
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ | , |
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ | .18. |
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati | , |
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati | .19. |
guṇānetānatītya trīndehī dehasamudbhavān | , |
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute | .20. |
arjuna uvāca, | |
kairliṅgaistrīnguṇānetānatīto bhavati prabho | , |
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate | .21. |
śrībhagavānuvāca, | |
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava | , |
ta dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati | .22. |
udāsīnavadāsīno guṇairyo na vicālyate | , |
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate | .23. |
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ | , |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ | .24. |
mānāpamānayostulyastulyo mitrāripakṣayoḥ | , |
sarvārambhaparityāgī guṇātītaḥ sa ucyate | .25. |
māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate | , |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate | .26. |
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca | , |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca | .27. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo'dhyāyaḥ .14.
pañcadaśo'dhyāyaḥ | |
śrībhagavānuvāca, | |
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam | , |
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit | .1. |
adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ | , |
adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke | .2. |
na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā | , |
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā | .3. |
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ | , |
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī | .4. |
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ | , |
dvandvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat | .5. |
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ | , |
yadgatvā na nivartante taddhāma paramaṃ mama | .6. |
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ | , |
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati | .7. |
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ | , |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt | .8. |
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca | , |
adhiṣṭhāya manaścāyaṃ viṣayānupasevate | .9. |
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam | , |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ | .10. |
yatanto yoginaścainaṃ paśyantyātmanyavasthitam | , |
yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ | .11. |
yadādityagataṃ tejo jagadbhāsayate'khilam | , |
yaccandramasi yaccāgnau tattejo viddhi māmakam | .12. |
gāmāviśya ca bhūtāni dhārayāmyahamojasā | , |
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ | .13. |
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ | , |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham | .14. |
sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca | , |
vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham | .15. |
dvāvimau puruṣau loke kṣaraścākṣara eva ca | , |
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate | .16. |
uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ | , |
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ | .17. |
yasmātkṣaramatīto'hamakṣarādapi cottamaḥ | , |
ato'smi loke vede ca prathitaḥ puruṣottamaḥ | .18. |
yo māmevamasaṃmūḍho jānāti puruṣottamam | , |
sa sarvavidbhajati māṃ sarvabhāvena bhārata | .19. |
iti guhyatamaṃ śāstramidamuktaṃ mayānagha | , |
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata | .20. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde puruṣottamayogo nāma pañcadaśo'dhyāyaḥ .15.
ṣoḍaśo'dhyāyaḥ | |
śrībhagavānuvāca, | |
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ | , |
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam | .1. |
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam | , |
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam | .2. |
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā | , |
bhavanti saṃpadaṃ daivīmabhijātasya bhārata | .3. |
dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca | , |
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm | .4. |
daivī saṃpadvimokṣāya nibandhāyāsurī matā | , |
mā śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava | .5. |
dvau bhūtasargau loke'smindaiva āsura eva ca | , |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu | .6. |
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ | , |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate | .7. |
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram | , |
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam | .8. |
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ | , |
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ | .9. |
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ | , |
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ | .10. |
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ | , |
kāmopabhogaparamā etāvaditi niścitāḥ | .11. |
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ | , |
īhante kāmabhogārthamanyāyenārthasaṃcayān | .12. |
idamadya mayā labdhamimaṃ prāpsye manoratham | , |
idamastīdamapi me bhaviṣyati punardhanam | .13. |
asau mayā hataḥ śatrurhaniṣye cāparānapi | , |
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī | .14. |
āḍhyo'bhijanavānasmi ko'nyosti sadṛśo mayā | , |
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ | .15. |
anekacittavibhrāntā mohajālasamāvṛtāḥ | , |
prasaktāḥ kāmabhogeṣu patanti narake'śucau | .16. |
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ | , |
yajante nāmayajñaiste dambhenāvidhipūrvakam | .17. |
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | , |
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ | .18. |
tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān | , |
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu | .19. |
āsurīṃ yonimāpannā mūḍhā janmani janmani | , |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim | .20. |
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ | , |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet | .21. |
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ | , |
ācaratyātmanaḥ śreyastato yāti parāṃ gatim | .22. |
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ | , |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim | .23. |
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau | , |
jñātvā śāstravidhānoktaṃ karma kartumihārhasi | .24. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasaṃpadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ .16.
saptadaśo'dhyāyaḥ | |
arjuna uvāca, | |
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ | , |
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ | .1. |
śrībhagavānuvāca, | |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā | , |
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu | .2. |
sattvānurūpā sarvasya śraddhā bhavati bhārata | , |
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ | .3. |
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ | , |
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ | .4. |
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ | , |
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ | .5. |
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ | , |
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān | .6. |
āhārastvapi sarvasya trividho bhavati priyaḥ | , |
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu | .7. |
āyuḥsattvabalārogyasukhaprītivivardhanāḥ | , |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ | .8. |
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ | , |
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ | .9. |
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat | , |
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam | .10. |
aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate | , |
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ | .11. |
abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat | , |
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam | .12. |
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam | , |
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate | .13. |
devadvijaguruprājñapūjanaṃ śaucamārjavam | , |
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate | .14. |
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat | , |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate | .15. |
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ | , |
bhāvasaṃśuddhirityetattapo mānasamucyate | .16. |
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ | , |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate | .17. |
satkāramānapūjārthaṃ tapo dambhena caiva yat | , |
kriyate tadiha proktaṃ rājasaṃ calamadhruvam | .18. |
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ | , |
parasyotsādanārthaṃ vā tattāmasamudāhṛtam | .19. |
dātavyamiti yaddānaṃ dīyate'nupakāriṇe | , |
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam | .20. |
yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ | , |
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam | .21. |
adeśakāle yaddānamapātrebhyaśca dīyate | , |
asatkṛtamavajñātaṃ tattāmasamudāhṛtam | .22. |
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ | , |
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā | .23. |
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ | , |
pravartante vidhānoktāḥ satataṃ brahmavādinām | .24. |
tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ | , |
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ | .25. |
sadbhāve sādhubhāve ca sadityetatprayujyate | , |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate | .26. |
yajñe tapasi dāne ca sthitiḥ saditi cocyate | , |
karma caiva tadarthīyaṃ sadityevābhidhīyate | .27. |
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat | , |
asadityucyate pārtha na ca tatprepya no iha | .28. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo'dhyāyaḥ .17.
aṣṭādaśo'dhyāyaḥ | |
arjuna uvāca, | |
saṃnyāsasya mahābāho tattvamicchāmi veditum | , |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana | .1. |
śrībhagavānuvāca, | |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ | , |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ | .2. |
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ | , |
yajñadānatapaḥkarma na tyājyamiti cāpare | .3. |
niścayaṃ śṛṇu me tatra tyāge bharatasattama | , |
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ | .4. |
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat | , |
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām | .5. |
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca | , |
kartavyānīti me pārtha niścitaṃ matamuttamam | .6. |
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate | , |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ | .7. |
duḥkhamityeva yatkarma kāyakleśabhayāttyajet | , |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet | .8. |
kāryamityeva yatkarma niyataṃ kriyate'rjuna | , |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ | .9. |
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate | , |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ | .10. |
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ | , |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate | .11. |
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam | , |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit | .12. |
pañcaitāni mahābāho kāraṇāni nibodha me | , |
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām | .13. |
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham | , |
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam | .14. |
śarīravāṅmanobhiryatkarma prārabhate naraḥ | , |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ | .15. |
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ | , |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ | .16. |
yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate | , |
hatvā'pi sa imān̐llokānna hanti na nibadhyate | .17. |
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā | , |
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ | .18. |
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ | , |
procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi | .19. |
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate | , |
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam | .20. |
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān | , |
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam | .21. |
yattu kṛtsnavadekasminkārye saktamahaitukam | , |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam | .22. |
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam | , |
aphalaprepsunā karma yattatsāttvikamucyate | .23. |
yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ | , |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam | .24. |
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam | , |
mohādārabhyate karma yattattāmasamucyate | .25. |
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ | , |
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate | .26. |
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ | , |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ | .27. |
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ | , |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate | .28. |
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu | , |
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya | .29. |
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye | , |
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī | .30. |
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca | , |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī | .31. |
adharmaṃ dharmamiti yā manyate tamasāvṛtā | , |
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī | .32. |
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ | , |
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī | .33. |
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna | , |
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī | .34. |
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca | , |
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī | .35. |
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha | , |
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati | .36. |
yattadagre viṣamiva pariṇāme'mṛtopamam | , |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam | .37. |
viṣayendriyasaṃyogādyattadagre'mṛtopamam | , |
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam | .38. |
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ | , |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam | .39. |
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ | , |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ | .40. |
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa | , |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ | .41. |
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca | , |
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam | .42. |
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam | , |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam | .43. |
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam | , |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam | .44. |
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ | , |
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu | .45. |
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam | , |
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ | .46. |
śreyānsvadharmo viguṇaḥ paradharmotsvanuṣṭhitāt | , |
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam | .47. |
sahajaṃ karma kaunteya sadoṣamapi na tyajet | , |
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ | .48. |
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ | , |
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati | .49. |
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me | , |
samāsenaiva kaunteya niṣṭhā jñānasya yā parā | .50. |
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca | , |
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca | .51. |
viviktasevī laghvāśī yatavākkāyamānasaḥ | , |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ | .52. |
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham | , |
vimucya nirmamaḥ śānto brahmabhūyāya kalpate | .53. |
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati | , |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām | .54. |
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ | , |
tato māṃ tattvato jñātvā viśate tadanantaram | .55. |
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ | , |
matprasādādavāpnoti śāśvataṃ padamavyayam | .56. |
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ | , |
buddhiyogamupāśritya maccittaḥ satataṃ bhava | .57. |
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi | , |
atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi | .58. |
yadahaṃkāramāśritya na yotsya iti manyase | , |
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati | .59. |
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā | , |
kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat | .60. |
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati | , |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā | .61. |
tameva śaraṇaṃ gaccha sarvabhāvena bhārata | , |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam | .62. |
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā | , |
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru | .63. |
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ | , |
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam | .64. |
manmanā bhava madbhakto madyājī māṃ namaskuru | , |
māmevaiṣyasi satyaṃ te pratijāne priyo'si me | .65. |
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja | , |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ | .66. |
idaṃ te nātapaskāya nābhaktāya kadācana | , |
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati | .67. |
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati | , |
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ | .68. |
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ | , |
bhavitā na ca me tasmādanyaḥ priyataro bhuvi | .69. |
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ | , |
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ | .70. |
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ | , |
so'pi muktaḥ śubhān̐llokānprāpnuyātpuṇyakarmaṇām | .71. |
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā | , |
kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya | .72. |
arjuna uvāca, | |
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta | , |
sthito'smi gatasaṃdehaḥ kariṣye vacanaṃ tava | .73. |
saṃjaya uvāca, | |
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ | , |
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam | .74. |
vyāsaprasādācchrutavānetadguhyamahaṃ param | , |
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam | .75. |
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam | , |
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ | .76. |
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ | , |
vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ | .77. |
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ | , |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama | .78. |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāmāṣṭādaśo'dhyāyaḥ .18.