śrīmad bhagavad gītā

Bhagavad Gita in IAST romanization
Other scripts and font information

This document is best viewed with the Noto Serif or the Noto Sans font.

adhyāya 1  •  arjunaviṣādayoga
prathamo'dhyāyaḥ
 
dhṛtarāṣṭra uvāca,
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ,
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya.1.
saṃjaya uvāca,
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā,
ācāryamupasaṃgamya rājā vacanamabravīt.2.
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm,
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā.3.
atra śūrā maheṣvāsā bhīmārjunasamā yudhi,
yuyudhāno virāṭaśca drupadaśca mahārathaḥ.4.
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān,
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ.5.
yudhāmanyuśca vikrānta uttamaujāśca vīryavān,
saubhadro draupadeyāśca sarva eva mahārathāḥ.6.
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama,
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te.7.
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ,
aśvatthāmā vikarṇaśca saumadattistathaiva ca.8.
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ,
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ.9.
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam,
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam.10.
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ,
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi.11.
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ,
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān.12.
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ,
sahasaivābhyahanyanta sa śabdastumulo'bhavat.13.
tataḥ śvetairhayairyukte mahati syandane sthitau,
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ.14.
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ,
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ.15.
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ,
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau.16.
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ,
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ.17.
drupado draupadeyāśca sarvaśaḥ pṛthivīpate,
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak.18.
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat,
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan.19.
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ,
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ.20.
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate,
arjuna uvāca,
senayorubhayormadhye rathaṃ sthāpaya me'cyuta.21.
yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān,
kairmayā saha yoddhavyamasminraṇasamudyame.22.
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ,
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ.23.
saṃjaya uvāca,
evamukto hṛṣīkeśo guḍākeśena bhārata,
senayorubhayormadhye sthāpayitvā rathottamam.24.
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām,
uvāca pārtha paśyaitānsamavetānkurūniti.25.
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān,
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā.26.
śvaśurānsuhṛdaścaiva senayorubhayorapi,
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān.27.
kṛpayā parayāviṣṭo viṣīdannidamabravīt,
arjuna uvāca,
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam.28.
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati,
vepathuśca śarīre me romaharṣaśca jāyate.29.
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate,
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ.30.
nimittāni ca paśyāmi viparītāni keśava,
na ca śreyo'nupaśyāmi hatvā svajanamāhave.31.
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca,
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā.32.
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca,
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca.33.
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ,
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ saṃbandhinastathā.34.
etānna hantumicchāmi ghnato'pi madhusūdana,
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte.35.
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana,
pāpamevāśrayedasmānhatvaitānātatāyinaḥ.36.
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān,
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava.37.
yadyapyete na paśyanti lobhopahatacetasaḥ,
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam.38.
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum,
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana.39.
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ,
dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta.40.
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ,
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ.41.
saṃkaro narakāyaiva kulaghnānāṃ kulasya ca,
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ.42.
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ,
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ.43.
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana,
narake'niyataṃ vāso bhavatītyanuśuśruma.44.
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam,
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ.45.
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ,
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet.46.
saṃjaya uvāca,
evamuktvārjunaḥ saṃkhye rathopastha upāviśat,
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ.47.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ .1.

adhyāya 2  •  sāṃkhyayoga
dvitīyo'dhyāyaḥ
 
saṃjaya uvāca,
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam,
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ.1.
śrībhagavānuvāca,
kutastvā kaśmalamidaṃ viṣame samupasthitam,
anāryajuṣṭamasvargyamakīrtikaramarjuna.2.
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate,
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa.3.
arjuna uvāca,
kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana,
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana.4.
gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikṣyamapīha loke,
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān'rudhirapradigdhān.5.
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ,
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ.6.
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ,
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam.7.
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām,
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam.8.
saṃjaya uvāca,
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa,
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha.9.
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata,
senayorubhayormadhye viṣīdantamidaṃ vacaḥ.10.
śrībhagavānuvāca,
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase,
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ.11.
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ,
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param.12.
dehino'sminyathā dehe kaumāraṃ yauvanaṃ jarā,
tathā dehāntaraprāptirdhīrastatra na muhyati.13.
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ,
āgamāpāyino'nityāstāṃstitikṣasva bhārata.14.
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha,
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate.15.
nāsato vidyate bhāvo nābhāvo vidyate sataḥ,
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ.16.
avināśi tu tadviddhi yena sarvamidaṃ tatam,
vināśamavyayasyāsya na kaścitkartumarhati.17.
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ,
anāśino'prameyasya tasmādyudhyasva bhārata.18.
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam,
ubhau tau na vijānīto nāyaṃ hanti na hanyate.19.
na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ,
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre.20.
vedāvināśinaṃ nityaṃ ya enamajamavyayam,
athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam.21.
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi,
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī.22.
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ,
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ.23.
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca,
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ.24.
avyakto'yamacintyo'yamavikāryo'yamucyate,
tasmādevaṃ viditvainaṃ nānuśocitumarhasi.25.
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam,
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi.26.
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca,
tasmādaparihārye'rthe na tvaṃ śocitumarhasi.27.
avyaktādīni bhūtāni vyaktamadhyāni bhārata,
avyaktanidhanānyeva tatra kā paridevanā.28.
āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ,
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit.29.
dehī nityamavadhyo'yaṃ dehe sarvasya bhārata,
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi.30.
svadharmamapi cāvekṣya na vikampitumarhasi,
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate.31.
yadṛcchayā copapannaṃ svargadvāramapāvṛtam,
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam.32.
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi,
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi.33.
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām,
saṃbhāvitasya cākīrtirmaraṇādatiricyate.34.
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ,
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam.35.
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ,
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim.36.
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm,
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ.37.
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau,
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi.38.
eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu,
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi.39.
nehābhikramanāśo'sti pratyavāyo na vidyate,
svalpamapyasya dharmasya trāyate mahato bhayāt.40.
vyavasāyātmikā buddhirekeha kurunandana,
bahuśākhā hyanantāśca buddhayo'vyavasāyinām.41.
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ,
vedavādaratāḥ pārtha nānyadastīti vādinaḥ.42.
kāmātmānaḥ svargaparā janmakarmaphalapradām,
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati.43.
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām,
vyavasāyātmikā buddhiḥ samādhau na vidhīyate.44.
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna,
nirdvandvo nityasattvastho niryogakṣema ātmavān.45.
yāvānartha udapāne sarvataḥ saṃplutodake,
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ.46.
karmaṇyevādhikāraste mā phaleṣu kadācana,
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi.47.
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya,
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate.48.
dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya,
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ.49.
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte,
tasmādyogāya yujyasva yogaḥ karmasu kauśalam.50.
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ,
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam.51.
yadā te mohakalilaṃ buddhirvyatitariṣyati,
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca.52.
śrutivipratipannā te yadā sthāsyati niścalā,
samādhāvacalā buddhistadā yogamavāpsyasi.53.
arjuna uvāca,
sthitaprajñasya kā bhāṣā samādhisthasya keśava,
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim.54.
śrībhagavānuvāca,
prajahāti yadā kāmānsarvānpārtha manogatān,
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate.55.
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ,
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate.56.
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham,
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā.57.
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ,
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā.58.
viṣayā vinivartante nirāhārasya dehinaḥ,
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate.59.
yatato hyapi kaunteya puruṣasya vipaścitaḥ,
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ.60.
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ,
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā.61.
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate,
saṅgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate.62.
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ,
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati.63.
rāgadveṣavimuktaistu viṣayānindriyaiścaran,
ātmavaśyairvidheyātmā prasādamadhigacchati.64.
prasāde sarvaduḥkhānāṃ hānirasyopajāyate,
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate.65.
nāsti buddhirayuktasya na cāyuktasya bhāvanā,
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham.66.
indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate,
tadasya harati prajñāṃ vāyurnāvamivāmbhasi.67.
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ,
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā.68.
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī,
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ.69.
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat,
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī.70.
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ,
nirmamo nirahaṃkāraḥ sa śāntimadhigacchati.71.
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati,
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati.72.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṃkhyayogo nāma dvitīyo'dhyāyaḥ .2.

adhyāya 3  •  karmayoga
tṛtīyo'dhyāyaḥ
 
arjuna uvāca,
jyāyasī cetkarmaṇaste matā buddhirjanārdana,
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava.1.
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me,
tadekaṃ vada niścitya yena śreyo'hamāpnuyām.2.
śrībhagavānuvāca,
loke'smindvividhā niṣṭhā purā proktā mayānagha,
jñānayogena sāṃkhyānāṃ karmayogena yoginām.3.
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute,
na ca saṃnyasanādeva siddhiṃ samadhigacchati.4.
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt,
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ.5.
karmendriyāṇi saṃyamya ya āste manasā smaran,
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate.6.
yastvindriyāṇi manasā niyamyārabhate'rjuna,
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate.7.
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ,
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ.8.
yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ,
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara.9.
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ,
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk.10.
devānbhāvayatānena te devā bhāvayantu vaḥ,
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha.11.
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ,
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ.12.
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ,
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt.13.
annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ,
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ.14.
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam,
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam.15.
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ,
aghāyurindriyārāmo moghaṃ pārtha sa jīvati.16.
yastvātmaratireva syādātmatṛptaśca mānavaḥ,
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate.17.
naiva tasya kṛtenārtho nākṛteneha kaścana,
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ.18.
tasmādasaktaḥ satataṃ kāryaṃ karma samācara,
asakto hyācarankarma paramāpnoti pūruṣaḥ.19.
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ,
lokasaṃgrahamevāpi saṃpaśyankartumarhasi.20.
yadyadācarati śreṣṭhastattadevetaro janaḥ,
sa yatpramāṇaṃ kurute lokastadanuvartate.21.
na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana,
nānavāptamavāptavyaṃ varta eva ca karmaṇi.22.
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ,
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ.23.
utsīdeyurime lokā na kuryāṃ karma cedaham,
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ.24.
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata,
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham.25.
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām,
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran.26.
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ,
ahaṃkāravimūḍhātmā kartāhamiti manyate.27.
tattvavittu mahābāho guṇakarmavibhāgayoḥ,
guṇā guṇeṣu vartanta iti matvā na sajjate.28.
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu,
tānakṛtsnavido mandānkṛtsnavinna vicālayet.29.
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā,
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ.30.
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ,
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ.31.
ye tvetadabhyasūyanto nānutiṣṭhanti me matam,
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ.32.
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi,
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati.33.
indriyasyendriyasyārthe rāgadveṣau vyavasthitau,
tayorna vaśamāgacchettau hyasya paripanthinau.34.
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt,
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ.35.
arjuna uvāca,
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ,
anicchannapi vārṣṇeya balādiva niyojitaḥ.36.
śrībhagavānuvāca,
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ,
mahāśano mahāpāpmā viddhyenamiha vairiṇam.37.
dhūmenāvriyate vahniryathādarśo malena ca,
yatholbenāvṛto garbhastathā tenedamāvṛtam.38.
āvṛtaṃ jñānametena jñānino nityavairiṇā,
kāmarūpeṇa kaunteya duṣpūreṇānalena ca.39.
indriyāṇi mano buddhirasyādhiṣṭhānamucyate,
etairvimohayatyeṣa jñānamāvṛtya dehinam.40.
tasmāttvamindriyāṇyādau niyamya bharatarṣabha,
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam.41.
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ,
manasastu parā buddhiryo buddheḥ paratastu saḥ.42.
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā,
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam.43.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo'dhyāyaḥ .3.

adhyāya 4  •  jñānakarmasaṃnyāsayoga
caturtho'dhyāyaḥ
 
śrībhagavānuvāca,
imaṃ vivasvate yogaṃ proktavānahamavyayam,
vivasvānmanave prāha manurikṣvākave'bravīt.1.
evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ,
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa.2.
sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ,
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam.3.
arjuna uvāca,
aparaṃ bhavato janma paraṃ janma vivasvataḥ,
kathametadvijānīyāṃ tvamādau proktavāniti.4.
śrībhagavānuvāca,
bahūni me vyatītāni janmāni tava cārjuna,
tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa.5.
ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san,
prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā.6.
yadā yadā hi dharmasya glānirbhavati bhārata,
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham.7.
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām,
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge.8.
janma karma ca me divyamevaṃ yo vetti tattvataḥ,
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna.9.
vītarāgabhayakrodhā manmayā māmupāśritāḥ,
bahavo jñānatapasā pūtā madbhāvamāgatāḥ.10.
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham,
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ.11.
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ,
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā.12.
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ,
tasya kartāramapi māṃ viddhyakartāramavyayam.13.
na māṃ karmāṇi limpanti na me karmaphale spṛhā,
iti māṃ yo'bhijānāti karmabhirna sa badhyate.14.
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ,
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam.15.
kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ,
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt.16.
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ,
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ.17.
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ,
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt.18.
yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ,
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ.19.
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ,
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ.20.
nirāśīryatacittātmā tyaktasarvaparigrahaḥ,
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam.21.
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ,
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate.22.
gatasaṅgasya muktasya jñānāvasthitacetasaḥ,
yajñāyācarataḥ karma samagraṃ pravilīyate.23.
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam,
brahmaiva tena gantavyaṃ brahmakarmasamādhinā.24.
daivamevāpare yajñaṃ yoginaḥ paryupāsate,
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati.25.
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati,
śabdādīnviṣayānanya indriyāgniṣu juhvati.26.
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare,
ātmasaṃyamayogāgnau juhvati jñānadīpite.27.
dravyayajñāstapoyajñā yogayajñāstathāpare,
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ.28.
apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare,
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ.29.
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati,
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ.30.
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam,
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama.31.
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe,
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase.32.
śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa,
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate.33.
tadviddhi praṇipātena paripraśnena sevayā,
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ.34.
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava,
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi.35.
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ,
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi.36.
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna,
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā.37.
na hi jñānena sadṛśaṃ pavitramiha vidyate,
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati.38.
śraddhāvān̐llabhate jñānaṃ tatparaḥ saṃyatendriyaḥ,
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati.39.
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati,
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ.40.
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam,
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya.41.
tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ,
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata.42.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho'dhyāyaḥ .4.

adhyāya 5  •  karmasaṃnyāsayoga
pañcamo'dhyāyaḥ
 
arjuna uvāca,
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi,
yacchreya etayorekaṃ tanme brūhi suniścitam.1.
śrībhagavānuvāca,
saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau,
tayostu karmasaṃnyāsātkarmayogo viśiṣyate.2.
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati,
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate.3.
sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ,
ekamapyāsthitaḥ samyagubhayorvindate phalam.4.
yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate,
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati.5.
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ,
yogayukto munirbrahma nacireṇādhigacchati.6.
yogayukto viśuddhātmā vijitātmā jitendriyaḥ,
sarvabhūtātmabhūtātmā kurvannapi na lipyate.7.
naiva kiṃcitkaromīti yukto manyeta tattvavit,
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan.8.
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi,
indriyāṇīndriyārtheṣu vartanta iti dhārayan.9.
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ,
lipyate na sa pāpena padmapatramivāmbhasā.10.
kāyena manasā buddhyā kevalairindriyairapi,
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye.11.
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm,
ayuktaḥ kāmakāreṇa phale sakto nibadhyate.12.
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī,
navadvāre pure dehī naiva kurvanna kārayan.13.
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ,
na karmaphalasaṃyogaṃ svabhāvastu pravartate.14.
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ,
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ.15.
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ,
teṣāmādityavajjñānaṃ prakāśayati tatparam.16.
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ,
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ.17.
vidyāvinayasaṃpanne brāhmaṇe gavi hastini,
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ.18.
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ,
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ.19.
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam,
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ.20.
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham,
sa brahmayogayuktātmā sukhamakṣayamaśnute.21.
ye hi saṃsparśajā bhogā duḥkhayonaya eva te,
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ.22.
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt,
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ.23.
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ,
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati.24.
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ,
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ.25.
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām,
abhito brahmanirvāṇaṃ vartate viditātmanām.26.
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ,
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau.27.
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ,
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ.28.
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram,
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati.29.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmasaṃnyāsayogo nāma pañcamo'dhyāyaḥ .5.

adhyāya 6  •  ātmasaṃyamayoga
ṣaṣṭho'dhyāyaḥ
 
śrībhagavānuvāca,
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ,
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ.1.
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava,
na hyasaṃnyastasaṃkalpo yogī bhavati kaścana.2.
ārurukṣormuneryogaṃ karma kāraṇamucyate,
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate.3.
yadā hi nendriyārtheṣu na karmasvanuṣajjate,
sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate.4.
uddharedātmanātmānaṃ nātmānamavasādayet,
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ.5.
bandhurātmātmanastasya yenātmaivātmanā jitaḥ,
anātmanastu śatrutve vartetātmaiva śatruvat.6.
jitātmanaḥ praśāntasya paramātmā samāhitaḥ,
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ.7.
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ,
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ.8.
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu,
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate.9.
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ,
ekākī yatacittātmā nirāśīraparigrahaḥ.10.
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ,
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram.11.
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyāḥ,
upaviśyāsane yuñjyādyogamātmaviśuddhaye.12.
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ,
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan.13.
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ,
manaḥ saṃyamya maccitto yukta āsīta matparaḥ.14.
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ,
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati.15.
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ,
na cātisvapnaśīlasya jāgrato naiva cārjuna.16.
yuktāhāravihārasya yuktaceṣṭasya karmasu,
yuktasvapnāvabodhasya yogo bhavati duḥkhahā.17.
yadā viniyataṃ cittamātmanyevāvatiṣṭhate,
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā.18.
yathā dīpo nivātastho neṅgate sopamā smṛtā,
yogino yatacittasya yuñjato yogamātmanaḥ.19.
yatroparamate cittaṃ niruddhaṃ yogasevayā,
yatra caivātmanātmānaṃ paśyannātmani tuṣyati.20.
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam,
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ.21.
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ,
yasminsthito na duḥkhena guruṇāpi vicālyate.22.
taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam,
sa niścayena yoktavyo yogo'nirviṇṇacetasā.23.
saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ,
manasaivendriyagrāmaṃ viniyamya samantataḥ.24.
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā,
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet.25.
yato yato niścarati manaścañcalamasthiram,
tatastato niyamyaitadātmanyeva vaśaṃ nayet.26.
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam,
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam.27.
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ,
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute.28.
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani,
īkṣate yogayuktātmā sarvatra samadarśanaḥ.29.
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati,
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati.30.
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ,
sarvathā vartamāno'pi sa yogī mayi vartate.31.
ātmaupamyena sarvatra samaṃ paśyati yo'rjuna,
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ.32.
arjuna uvāca,
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana,
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām.33.
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham,
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram.34.
śrībhagavānuvāca,
asaṃśayaṃ mahābāho mano durnigrahaṃ calam,
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate.35.
asaṃyatātmanā yogo duṣprāpa iti me matiḥ,
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ.36.
arjuna uvāca,
ayatiḥ śraddhayopeto yogāccalitamānasaḥ,
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati.37.
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati,
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi.38.
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ,
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate.39.
śrībhagavānuvāca,
pārtha naiveha nāmutra vināśastasya vidyate,
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati.40.
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ,
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate.41.
athavā yogināmeva kule bhavati dhīmatām,
etaddhi durlabhataraṃ loke janma yadīdṛśam.42.
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam,
yatate ca tato bhūyaḥ saṃsiddhau kurunandana.43.
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ,
jijñāsurapi yogasya śabdabrahmātivartate.44.
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ,
anekajanmasaṃsiddhastato yāti parāṃ gatim.45.
tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ,
karmibhyaścādhiko yogī tasmādyogī bhavārjuna.46.
yogināmapi sarveṣāṃ madgatenāntarātmanā,
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ.47.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho'dhyāyaḥ .6.

adhyāya 7  •  jñānavijñānayoga
saptamo'dhyāyaḥ
 
śrībhagavānuvāca,
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ,
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu.1.
jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ,
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate.2.
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye,
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ.3.
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca,
ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā.4.
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām,
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat.5.
etadyonīni bhūtāni sarvāṇītyupadhāraya,
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā.6.
mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya,
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva.7.
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ,
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu.8.
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau,
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu.9.
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam,
buddhirbuddhimatāmasmi tejastejasvināmaham.10.
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam,
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha.11.
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye,
matta eveti tānviddhi na tvahaṃ teṣu te mayi.12.
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat,
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam.13.
daivī hyeṣā guṇamayī mama māyā duratyayā,
māmeva ye prapadyante māyāmetāṃ taranti te.14.
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ,
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ.15.
caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna,
ārto jijñāsurarthārthī jñānī ca bharatarṣabha.16.
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate,
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ.17.
udārāḥ sarva evaite jñānī tvātmaiva me matam,
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim.18.
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate,
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ.19.
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ,
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā.20.
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati,
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham.21.
sa tayā śraddhayā yuktastasyārādhanamīhate,
labhate ca tataḥ kāmānmayaiva vihitānhi tān.22.
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām,
devāndevayajo yānti madbhaktā yānti māmapi.23.
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ,
paraṃ bhāvamajānanto mamāvyayamanuttamam.24.
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ,
mūḍho'yaṃ nābhijānāti loko māmajamavyayam.25.
vedāhaṃ samatītāni vartamānāni cārjuna,
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana.26.
icchādveṣasamutthena dvandvamohena bhārata,
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa.27.
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām,
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ.28.
jarāmaraṇamokṣāya māmāśritya yatanti ye,
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam.29.
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ,
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ.30.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo'dhyāyaḥ .7.

adhyāya 8  •  akṣarabrahmayoga
aṣṭamo'dhyāyaḥ
 
arjuna uvāca,
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama,
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate.1.
adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana,
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ.2.
śrībhagavānuvāca,
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate,
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ.3.
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam,
adhiyajño'hamevātra dehe dehabhṛtāṃ vara.4.
antakāle ca māmeva smaranmuktvā kalevaram,
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ.5.
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram,
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ.6.
tasmātsarveṣu kāleṣu māmanusmara yudhya ca,
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayam.7.
abhyāsayogayuktena cetasā nānyagāminā,
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan.8.
kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ,
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt.9.
prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva,
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam.10.
yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ,
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye.11.
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca,
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām.12.
omityekākṣaraṃ brahma vyāharanmāmanusmaran,
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim.13.
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ,
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ.14.
māmupetya punarjanma duḥkhālayamaśāśvatam,
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ.15.
ābrahmabhuvanāllokāḥ punarāvartino'rjuna,
māmupetya tu kaunteya punarjanma na vidyate.16.
sahasrayugaparyantamaharyadbrahmaṇo viduḥ,
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ.17.
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame,
rātryāgame pralīyante tatraivāvyaktasaṃjñake.18.
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate,
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame.19.
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ,
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati.20.
avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim,
yaṃ prāpya na nivartante taddhāma paramaṃ mama.21.
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā,
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam.22.
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ,
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha.23.
agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam,
tatra prayātā gacchanti brahma brahmavido janāḥ.24.
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam,
tatra cāndramasaṃ jyotiryogī prāpya nivartate.25.
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate,
ekayā yātyanāvṛttimanyayāvartate punaḥ.26.
naite sṛtī pārtha jānanyogī muhyati kaścana,
tasmātsarveṣu kāleṣu yogayukto bhavārjuna.27.
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam,
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti cādyam.28.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo'dhyāyaḥ .8.

adhyāya 9  •  rājavidyārājaguhyayoga
navamo'dhyāyaḥ
 
śrībhagavānuvāca,
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave,
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt.1.
rājavidyā rājaguhyaṃ pavitramidamuttamam,
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam.2.
aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa,
aprāpya māṃ nivartante mṛtyusaṃsāravartmani.3.
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā,
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ.4.
na ca matsthāni bhūtāni paśya me yogamaiśvaram,
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ.5.
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān,
tathā sarvāṇi bhūtāni matsthānītyupadhāraya.6.
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām,
kalpakṣaye punastāni kalpādau visṛjāmyaham.7.
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ,
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt.8.
na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya,
udāsīnavadāsīnamasaktaṃ teṣu karmasu.9.
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram,
hetunānena kaunteya jagadviparivartate.10.
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam,
paraṃ bhāvamajānanto mama bhūtamaheśvaram.11.
moghāśā moghakarmāṇo moghajñānā vicetasaḥ,
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ.12.
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ,
bhajantyananyamanaso jñātvā bhūtādimavyayam.13.
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ,
namasyantaśca māṃ bhaktyā nityayuktā upāsate.14.
jñānayajñena cāpyanye yajanto māmupāsate,
ekatvena pṛthaktvena bahudhā viśvatomukham.15.
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham,
mantro'hamahamevājyamahamagnirahaṃ hutam.16.
pitāhamasya jagato mātā dhātā pitāmahaḥ,
vedyaṃ pavitramoṃkāra ṛksāma yajureva ca.17.
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt,
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam.18.
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca,
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna.19.
traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante,
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān.20.
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti,
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante.21.
ananyāścintayanto māṃ ye janāḥ paryupāsate,
eṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham.22.
ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ,
te'pi māmeva kaunteya yajantyavidhipūrvakam.23.
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca,
na tu māmabhijānanti tattvenātaścyavanti te.24.
yānti devavratā devānpitṝnyānti pitṛvratāḥ,
bhūtāni yānti bhūtejyā yānti madyājino'pi mām.25.
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati,
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ.26.
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat,
yattapasyasi kaunteya tatkuruṣva madarpaṇam.27.
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ,
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi.28.
samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ,
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham.29.
api cetsudurācāro bhajate māmananyabhāk,
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ.30.
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati,
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati.31.
māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ,
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim.32.
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā,
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām.33.
manmanā bhava madbhakto madyājī māṃ namaskuru,
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ.34.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo'dhyāyaḥ .9.

adhyāya 10  •  vibhūtiyoga
daśamo'dhyāyaḥ
 
śrībhagavānuvāca,
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ,
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā.1.
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ,
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ.2.
yo māmajamanādiṃ ca vetti lokamaheśvaram,
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate.3.
buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ,
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca.4.
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ,
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ.5.
maharṣayaḥ sapta pūrve catvāro manavastathā,
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ.6.
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ,
so'vikampena yogena yujyate nātra saṃśayaḥ.7.
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate,
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ.8.
maccittā madgataprāṇā bodhayantaḥ parasparam,
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca.9.
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam,
dadāmi buddhiyogaṃ taṃ yena māmupayānti te.10.
teṣāmevānukampārthamahamajñānajaṃ tamaḥ,
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā.11.
arjuna uvāca,
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān,
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum.12.
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā,
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me.13.
sarvametadṛtaṃ manye yanmāṃ vadasi keśava,
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ.14.
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama,
bhūtabhāvana bhūteśa devadeva jagatpate.15.
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ,
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi.16.
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan,
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā.17.
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana,
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam.18.
śrībhagavānuvāca,
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ,
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me.19.
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ,
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca.20.
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān,
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī.21.
vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ,
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā.22.
rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām,
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham.23.
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim,
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ.24.
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram,
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ.25.
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ,
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ.26.
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam,
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam.27.
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk,
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ.28.
anantaścāsmi nāgānāṃ varuṇo yādasāmaham,
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham.29.
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham,
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām.30.
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham,
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī.31.
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna,
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham.32.
akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca,
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ.33.
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām,
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā.34.
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham,
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ.35.
dyūtaṃ chalayatāmasmi tejastejasvināmaham,
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham.36.
vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ,
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ.37.
daṇḍo damayatāmasmi nītirasmi jigīṣatām,
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham.38.
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna,
na tadasti vinā yatsyānmayā bhūtaṃ carācaram.39.
nānto'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa,
eṣa tūddeśataḥ prokto vibhūtervistaro mayā.40.
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā,
tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam.41.
athavā bahunaitena kiṃ jñātena tavārjuna,
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat.42.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo'dhyāyaḥ .10.

adhyāya 11  •  viśvarūpadarśanayoga
ekādaśo'dhyāyaḥ
 
arjuna uvāca,
madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam,
yattvayoktaṃ vacastena moho'yaṃ vigato mama.1.
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā,
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam.2.
evametadyathāttha tvamātmānaṃ parameśvara,
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama.3.
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho,
yogeśvara tato me tvaṃ darśayātmānamavyayam.4.
śrībhagavānuvāca,
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ,
nānāvidhāni divyāni nānāvarṇākṛtīni ca.5.
paśyādityānvasūnrudrānaśvinau marutastathā,
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata.6.
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram,
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi.7.
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā,
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram.8.
saṃjaya uvāca,
evamuktvā tato rājanmahāyogeśvaro hariḥ,
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram.9.
anekavaktranayanamanekādbhutadarśanam,
anekadivyābharaṇaṃ divyānekodyatāyudham.10.
divyamālyāmbaradharaṃ divyagandhānulepanam,
sarvāścaryamayaṃ devamanantaṃ viśvatomukham.11.
divi sūryasahasrasya bhavedyugapadutthitā,
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ.12.
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā,
apaśyaddevadevasya śarīre pāṇḍavastadā.13.
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ,
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata.14.
arjuna uvāca,
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān,
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān.15.
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato'nantarūpam,
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa.16.
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam,
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam.17.
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam,
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me.18.
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram,
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam.19.
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ,
dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman.20.
amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti,
svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ.21.
rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca,
gandharvayakṣāsurasiddhasaṃghā vīkṣante tvāṃ vismitāścaiva sarve.22.
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam,
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham.23.
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram,
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo.24.
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni,
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa.25.
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ,
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ.26.
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni,
kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ.27.
yathā nadīnāṃ bahavo'mbuvegāḥ samudramevābhimukhā dravanti,
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti.28.
yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ,
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ.29.
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ,
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo.30.
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda,
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim.31.
śrībhagavānuvāca,
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ,
ṛte'pi tvāṃ na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ.32.
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham,
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin.33.
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān,
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān.34.
saṃjaya uvāca,
etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī,
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya.35.
arjuna uvāca,
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca,
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ.36.
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre,
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat.37.
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam,
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa.38.
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca,
namo namaste'stu sahasrakṛtvaḥ punaśca bhūyo'pi namo namaste.39.
namaḥ purastādatha pṛṣṭhataste namo'stu te sarvata eva sarva,
anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato'si sarvaḥ.40.
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti,
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi.41.
yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu,
eko'thavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam.42.
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān,
na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva.43.
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam,
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum.44.
adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me,
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa.45.
kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva,
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte.46.
śrībhagavānuvāca,
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt,
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam.47.
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ,
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra.48.
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam,
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya.49.
saṃjaya uvāca,
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ,
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā.50.
arjuna uvāca,
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana,
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ.51.
śrībhagavānuvāca,
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama,
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ.52.
nāhaṃ vedairna tapasā na dānena na cejyayā,
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā.53.
bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna,
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa.54.
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ,
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava.55.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo'dhyāyaḥ .11.

adhyāya 12  •  bhaktiyoga
dvādaśo'dhyāyaḥ
 
arjuna uvāca,
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate,
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ.1.
śrībhagavānuvāca,
mayyāveśya mano ye māṃ nityayuktā upāsate,
śraddhayā parayopetāste me yuktatamā matāḥ.2.
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate,
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam.3.
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ,
te prāpnuvanti māmeva sarvabhūtahite ratāḥ.4.
kleśo'dhikatarasteṣāmavyaktāsaktacetasām,
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate.5.
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ,
ananyenaiva yogena māṃ dhyāyanta upāsate.6.
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt,
bhavāmina cirātpārtha mayyāveśitacetasām.7.
mayyeva mana ādhatsva mayi buddhiṃ niveśaya,
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ.8.
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram,
abhyāsayogena tato māmicchāptuṃ dhanaṃjaya.9.
abhyāse'pyasamartho'si matkarmaparamo bhava,
madarthamapi karmāṇi kurvansiddhimavāpsyasi.10.
athaitadapyaśakto'si kartuṃ madyogamāśritaḥ,
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān.11.
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate,
dhyānātkarmaphalatyāgastyāgācchāntiranantaram.12.
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca,
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī.13.
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ,
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ.14.
yasmānnodvijate loko lokānnodvijate ca yaḥ,
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ.15.
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ,
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ.16.
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati,
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ.17.
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ,
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ.18.
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit,
aniketaḥ sthiramatirbhaktimānme priyo naraḥ.19.
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate,
śraddadhānā matparamā bhaktāste'tīva me priyāḥ.20.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo'dhyāyaḥ .12.

adhyāya 13  •  kṣetrakṣetrajñavibhāgayoga
trayodaśo'dhyāyaḥ
 
śrībhagavānuvāca,
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate,
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ.1.
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata,
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama.2.
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat,
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu.3.
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak,
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ.4.
mahābhūtānyahaṃkāro buddhiravyaktameva ca,
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ.5.
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ,
etatkṣetraṃ samāsena savikāramudāhṛtam.6.
amānitvamadambhitvamahiṃsā kṣāntirārjavam,
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ.7.
indriyārtheṣu vairāgyamanahaṃkāra eva ca,
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam.8.
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu,
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu.9.
mayi cānanyayogena bhaktiravyabhicāriṇī,
viviktadeśasevitvamaratirjanasaṃsadi.10.
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam,
etajjñānamiti proktamajñānaṃ yadato'nyathā.11.
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute,
anādimatparaṃ brahma na sattannāsaducyate.12.
sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham,
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati.13.
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam,
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca.14.
bahirantaśca bhūtānāmacaraṃ carameva ca,
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat.15.
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam,
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca.16.
jyotiṣāmapi tajjyotistamasaḥ paramucyate,
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam.17.
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ,
madbhakta etadvijñāya madbhāvāyopapadyate.18.
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi,
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān.19.
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate,
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate.20.
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān,
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu.21.
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ,
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ.22.
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha,
sarvathā vartamāno'pi na sa bhūyo'bhijāyate.23.
dhyānenātmani paśyanti kecidātmānamātmanā,
anye sāṃkhyena yogena karmayogena cāpare.24.
anye tvevamajānantaḥ śrutvānyebhya upāsate,
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ.25.
yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam,
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha.26.
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram,
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati.27.
samaṃ paśyanhi sarvatra samavasthitamīśvaram,
na hinastyātmanātmānaṃ tato yāti parāṃ gatim.28.
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ,
yaḥ paśyati tathātmānamakartāraṃ sa paśyati.29.
yadā bhūtapṛthagbhāvamekasthamanupaśyati,
tata eva ca vistāraṃ brahma saṃpadyate tadā.30.
anāditvānnirguṇatvātparamātmāyamavyayaḥ,
śarīrastho'pi kaunteya na karoti na lipyate.31.
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate,
sarvatrāvasthito dehe tathātmā nopalipyate.32.
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ,
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata.33.
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā,
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param.34.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo'dhyāyaḥ .13.

adhyāya 14  •  guṇatrayavibhāgayoga
caturdaśo'dhyāyaḥ
 
śrībhagavānuvāca,
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam,
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ.1.
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ,
sarge'pi nopajāyante pralaye na vyathanti ca.2.
mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham,
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata.3.
sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ,
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā.4.
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ,
nibadhnanti mahābāho dehe dehinamavyayam.5.
tatra sattvaṃ nirmalatvātprakāśakamanāmayam,
sukhasaṅgena badhnāti jñānasaṅgena cānagha.6.
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam,
tannibadhnāti kaunteya karmasaṅgena dehinam.7.
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām,
pramādālasyanidrābhistannibadhnāti bhārata.8.
sattvaṃ sukhe saṃjayati rajaḥ karmaṇi bhārata,
jñānamāvṛtya tu tamaḥ pramāde saṃjayatyuta.9.
rajastamaścābhibhūya sattvaṃ bhavati bhārata,
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā.10.
sarvadvāreṣu dehe'sminprakāśa upajāyate,
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta.11.
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā,
rajasyetāni jāyante vivṛddhe bharatarṣabha.12.
aprakāśo'pravṛttiśca pramādo moha eva ca,
tamasyetāni jāyante vivṛddhe kurunandana.13.
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt,
tadottamavidāṃ lokānamalānpratipadyate.14.
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate,
tathā pralīnastamasi mūḍhayoniṣu jāyate.15.
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam,
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam.16.
sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca,
pramādamohau tamaso bhavato'jñānameva ca.17.
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ,
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ.18.
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati,
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati.19.
guṇānetānatītya trīndehī dehasamudbhavān,
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute.20.
arjuna uvāca,
kairliṅgaistrīnguṇānetānatīto bhavati prabho,
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate.21.
śrībhagavānuvāca,
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava,
ta dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati.22.
udāsīnavadāsīno guṇairyo na vicālyate,
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate.23.
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ,
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ.24.
mānāpamānayostulyastulyo mitrāripakṣayoḥ,
sarvārambhaparityāgī guṇātītaḥ sa ucyate.25.
māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate,
sa guṇānsamatītyaitānbrahmabhūyāya kalpate.26.
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca,
śāśvatasya ca dharmasya sukhasyaikāntikasya ca.27.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo'dhyāyaḥ .14.

adhyāya 15  •  puruṣottamayoga
pañcadaśo'dhyāyaḥ
 
śrībhagavānuvāca,
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam,
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit.1.
adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ,
adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke.2.
na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā,
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā.3.
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ,
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī.4.
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ,
dvandvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat.5.
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ,
yadgatvā na nivartante taddhāma paramaṃ mama.6.
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ,
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati.7.
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ,
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt.8.
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca,
adhiṣṭhāya manaścāyaṃ viṣayānupasevate.9.
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam,
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ.10.
yatanto yoginaścainaṃ paśyantyātmanyavasthitam,
yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ.11.
yadādityagataṃ tejo jagadbhāsayate'khilam,
yaccandramasi yaccāgnau tattejo viddhi māmakam.12.
gāmāviśya ca bhūtāni dhārayāmyahamojasā,
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ.13.
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ,
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham.14.
sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca,
vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham.15.
dvāvimau puruṣau loke kṣaraścākṣara eva ca,
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate.16.
uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ,
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ.17.
yasmātkṣaramatīto'hamakṣarādapi cottamaḥ,
ato'smi loke vede ca prathitaḥ puruṣottamaḥ.18.
yo māmevamasaṃmūḍho jānāti puruṣottamam,
sa sarvavidbhajati māṃ sarvabhāvena bhārata.19.
iti guhyatamaṃ śāstramidamuktaṃ mayānagha,
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata.20.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde puruṣottamayogo nāma pañcadaśo'dhyāyaḥ .15.

adhyāya 16  •  daivāsurasaṃpadvibhāgayoga
ṣoḍaśo'dhyāyaḥ
 
śrībhagavānuvāca,
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ,
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam.1.
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam,
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam.2.
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā,
bhavanti saṃpadaṃ daivīmabhijātasya bhārata.3.
dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca,
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm.4.
daivī saṃpadvimokṣāya nibandhāyāsurī matā,
mā śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava.5.
dvau bhūtasargau loke'smindaiva āsura eva ca,
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu.6.
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ,
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate.7.
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram,
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam.8.
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ,
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ.9.
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ,
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ.10.
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ,
kāmopabhogaparamā etāvaditi niścitāḥ.11.
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ,
īhante kāmabhogārthamanyāyenārthasaṃcayān.12.
idamadya mayā labdhamimaṃ prāpsye manoratham,
idamastīdamapi me bhaviṣyati punardhanam.13.
asau mayā hataḥ śatrurhaniṣye cāparānapi,
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī.14.
āḍhyo'bhijanavānasmi ko'nyosti sadṛśo mayā,
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ.15.
anekacittavibhrāntā mohajālasamāvṛtāḥ,
prasaktāḥ kāmabhogeṣu patanti narake'śucau.16.
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ,
yajante nāmayajñaiste dambhenāvidhipūrvakam.17.
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ,
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ.18.
tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān,
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu.19.
āsurīṃ yonimāpannā mūḍhā janmani janmani,
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim.20.
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ,
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet.21.
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ,
ācaratyātmanaḥ śreyastato yāti parāṃ gatim.22.
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ,
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim.23.
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau,
jñātvā śāstravidhānoktaṃ karma kartumihārhasi.24.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasaṃpadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ .16.

adhyāya 17  •  śraddhātrayavibhāgayoga
saptadaśo'dhyāyaḥ
 
arjuna uvāca,
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ,
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ.1.
śrībhagavānuvāca,
trividhā bhavati śraddhā dehināṃ sā svabhāvajā,
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu.2.
sattvānurūpā sarvasya śraddhā bhavati bhārata,
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ.3.
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ,
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ.4.
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ,
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ.5.
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ,
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān.6.
āhārastvapi sarvasya trividho bhavati priyaḥ,
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu.7.
āyuḥsattvabalārogyasukhaprītivivardhanāḥ,
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ.8.
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ,
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ.9.
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat,
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.10.
aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate,
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ.11.
abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat,
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam.12.
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam,
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate.13.
devadvijaguruprājñapūjanaṃ śaucamārjavam,
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate.14.
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat,
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate.15.
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ,
bhāvasaṃśuddhirityetattapo mānasamucyate.16.
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ,
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate.17.
satkāramānapūjārthaṃ tapo dambhena caiva yat,
kriyate tadiha proktaṃ rājasaṃ calamadhruvam.18.
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ,
parasyotsādanārthaṃ vā tattāmasamudāhṛtam.19.
dātavyamiti yaddānaṃ dīyate'nupakāriṇe,
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam.20.
yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ,
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam.21.
adeśakāle yaddānamapātrebhyaśca dīyate,
asatkṛtamavajñātaṃ tattāmasamudāhṛtam.22.
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ,
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā.23.
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ,
pravartante vidhānoktāḥ satataṃ brahmavādinām.24.
tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ,
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ.25.
sadbhāve sādhubhāve ca sadityetatprayujyate,
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate.26.
yajñe tapasi dāne ca sthitiḥ saditi cocyate,
karma caiva tadarthīyaṃ sadityevābhidhīyate.27.
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat,
asadityucyate pārtha na ca tatprepya no iha.28.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo'dhyāyaḥ .17.

adhyāya 18  •  mokṣasaṃnyāsayoga
aṣṭādaśo'dhyāyaḥ
 
arjuna uvāca,
saṃnyāsasya mahābāho tattvamicchāmi veditum,
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana.1.
śrībhagavānuvāca,
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ,
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ.2.
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ,
yajñadānatapaḥkarma na tyājyamiti cāpare.3.
niścayaṃ śṛṇu me tatra tyāge bharatasattama,
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ.4.
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat,
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām.5.
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca,
kartavyānīti me pārtha niścitaṃ matamuttamam.6.
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate,
mohāttasya parityāgastāmasaḥ parikīrtitaḥ.7.
duḥkhamityeva yatkarma kāyakleśabhayāttyajet,
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet.8.
kāryamityeva yatkarma niyataṃ kriyate'rjuna,
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ.9.
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate,
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ.10.
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ,
yastu karmaphalatyāgī sa tyāgītyabhidhīyate.11.
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam,
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit.12.
pañcaitāni mahābāho kāraṇāni nibodha me,
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām.13.
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham,
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam.14.
śarīravāṅmanobhiryatkarma prārabhate naraḥ,
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ.15.
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ,
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ.16.
yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate,
hatvā'pi sa imān̐llokānna hanti na nibadhyate.17.
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā,
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ.18.
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ,
procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi.19.
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate,
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam.20.
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān,
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam.21.
yattu kṛtsnavadekasminkārye saktamahaitukam,
atattvārthavadalpaṃ ca tattāmasamudāhṛtam.22.
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam,
aphalaprepsunā karma yattatsāttvikamucyate.23.
yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ,
kriyate bahulāyāsaṃ tadrājasamudāhṛtam.24.
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam,
mohādārabhyate karma yattattāmasamucyate.25.
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ,
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate.26.
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ,
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ.27.
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ,
viṣādī dīrghasūtrī ca kartā tāmasa ucyate.28.
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu,
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya.29.
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye,
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī.30.
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca,
ayathāvatprajānāti buddhiḥ sā pārtha rājasī.31.
adharmaṃ dharmamiti yā manyate tamasāvṛtā,
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī.32.
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ,
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī.33.
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna,
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī.34.
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca,
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī.35.
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha,
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati.36.
yattadagre viṣamiva pariṇāme'mṛtopamam,
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam.37.
viṣayendriyasaṃyogādyattadagre'mṛtopamam,
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam.38.
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ,
nidrālasyapramādotthaṃ tattāmasamudāhṛtam.39.
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ,
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ.40.
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa,
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ.41.
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca,
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam.42.
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam,
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam.43.
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam,
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam.44.
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ,
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu.45.
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam,
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ.46.
śreyānsvadharmo viguṇaḥ paradharmotsvanuṣṭhitāt,
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam.47.
sahajaṃ karma kaunteya sadoṣamapi na tyajet,
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ.48.
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ,
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati.49.
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me,
samāsenaiva kaunteya niṣṭhā jñānasya yā parā.50.
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca,
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca.51.
viviktasevī laghvāśī yatavākkāyamānasaḥ,
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ.52.
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham,
vimucya nirmamaḥ śānto brahmabhūyāya kalpate.53.
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati,
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām.54.
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ,
tato māṃ tattvato jñātvā viśate tadanantaram.55.
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ,
matprasādādavāpnoti śāśvataṃ padamavyayam.56.
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ,
buddhiyogamupāśritya maccittaḥ satataṃ bhava.57.
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi,
atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi.58.
yadahaṃkāramāśritya na yotsya iti manyase,
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati.59.
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā,
kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat.60.
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati,
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā.61.
tameva śaraṇaṃ gaccha sarvabhāvena bhārata,
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam.62.
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā,
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru.63.
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ,
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam.64.
manmanā bhava madbhakto madyājī māṃ namaskuru,
māmevaiṣyasi satyaṃ te pratijāne priyo'si me.65.
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja,
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ.66.
idaṃ te nātapaskāya nābhaktāya kadācana,
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati.67.
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati,
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ.68.
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ,
bhavitā na ca me tasmādanyaḥ priyataro bhuvi.69.
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ,
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ.70.
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ,
so'pi muktaḥ śubhān̐llokānprāpnuyātpuṇyakarmaṇām.71.
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā,
kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya.72.
arjuna uvāca,
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta,
sthito'smi gatasaṃdehaḥ kariṣye vacanaṃ tava.73.
saṃjaya uvāca,
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ,
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam.74.
vyāsaprasādācchrutavānetadguhyamahaṃ param,
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam.75.
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam,
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ.76.
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ,
vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ.77.
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ,
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama.78.
 

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāmāṣṭādaśo'dhyāyaḥ .18.