shrimad bhagavad gita

Bhagavad Gita in Hunterian romanization
Other scripts and font information

adhyaya 1  •  arjunavishadayoga
prathamo'dhyayah
 
dhritarashtra uvacha,
dharmakshetre kurukshetre samaveta yuyutsavah,
mamakah pandavashchaiva kimakurvata sanjaya.1.
sanjaya uvacha,
drishtva tu pandavanikam vyudham duryodhanastada,
acharyamupasangamya raja vachanamabravit.2.
pashyaitam panduputranamacharya mahatim chamum,
vyudham drupadaputrena tava shishyena dhimata.3.
atra shura maheshvasa bhimarjunasama yudhi,
yuyudhano viratashcha drupadashcha maharathah.4.
dhrishtaketushchekitanah kashirajashcha viryavan,
purujitkuntibhojashcha shaibyashcha narapungavah.5.
yudhamanyushcha vikranta uttamaujashcha viryavan,
saubhadro draupadeyashcha sarva eva maharathah.6.
asmakam tu vishishta ye tannibodha dvijottama,
nayaka mama sainyasya sangyartham tanbravimi te.7.
bhavanbhishmashcha karnashcha kripashcha samitinjayah,
ashvatthama vikarnashcha saumadattistathaiva cha.8.
anye cha bahavah shura madarthe tyaktajivitah,
nanashastrapraharanah sarve yuddhavisharadah.9.
aparyaptam tadasmakam balam bhishmabhirakshitam,
paryaptam tvidametesham balam bhimabhirakshitam.10.
ayaneshu cha sarveshu yathabhagamavasthitah,
bhishmamevabhirakshantu bhavantah sarva eva hi.11.
tasya sanjanayanharsham kuruvriddhah pitamahah,
simhanadam vinadyochchaih shankham dadhmau pratapavan.12.
tatah shankhashcha bheryashcha panavanakagomukhah,
sahasaivabhyahanyanta sa shabdastumulo'bhavat.13.
tatah shvetairhayairyukte mahati syandane sthitau,
madhavah pandavashchaiva divyau shankhau pradaghmatuh.14.
panchajanyam hrishikesho devadattam dhananjayah,
paundram dadhmau mahashankham bhimakarma vrikodarah.15.
anantavijayam raja kuntiputro yudhishthirah,
nakulah sahadevashcha sughoshamanipushpakau.16.
kashyashcha parameshvasah shikhandi cha maharathah,
dhrishtadyumno viratashcha satyakishchaparajitah.17.
drupado draupadeyashcha sarvashah prithivipate,
saubhadrashcha mahabahuh shankhandadhmuh prithakprithak.18.
sa ghosho dhartarashtranam hridayani vyadarayat,
nabhashcha prithivim chaiva tumulo vyanunadayan.19.
atha vyavasthitandrishtva dhartarashtrankapidhvajah,
pravritte shastrasampate dhanurudyamya pandavah.20.
hrishikesham tada vakyamidamaha mahipate,
arjuna uvacha,
senayorubhayormadhye ratham sthapaya me'chyuta.21.
yavadetannirikshe'ham yoddhukamanavasthitan,
kairmaya saha yoddhavyamasminranasamudyame.22.
yotsyamananavekshe'ham ya ete'tra samagatah,
dhartarashtrasya durbuddheryuddhe priyachikirshavah.23.
sanjaya uvacha,
evamukto hrishikesho gudakeshena bharata,
senayorubhayormadhye sthapayitva rathottamam.24.
bhishmadronapramukhatah sarvesham cha mahikshitam,
uvacha partha pashyaitansamavetankuruniti.25.
tatrapashyatsthitanparthah pitrinatha pitamahan,
acharyanmatulanbhratrinputranpautransakhimstatha.26.
shvashuransuhridashchaiva senayorubhayorapi,
tansamikshya sa kaunteyah sarvanbandhunavasthitan.27.
kripaya parayavishto vishidannidamabravit,
arjuna uvacha,
drishtvemam svajanam krishna yuyutsum samupasthitam.28.
sidanti mama gatrani mukham cha parishushyati,
vepathushcha sharire me romaharshashcha jayate.29.
gandivam sramsate hastattvakchaiva paridahyate,
na cha shaknomyavasthatum bhramativa cha me manah.30.
nimittani cha pashyami viparitani keshava,
na cha shreyo'nupashyami hatva svajanamahave.31.
na kankshe vijayam krishna na cha rajyam sukhani cha,
kim no rajyena govinda kim bhogairjivitena va.32.
yeshamarthe kankshitam no rajyam bhogah sukhani cha,
ta ime'vasthita yuddhe pranamstyaktva dhanani cha.33.
acharyah pitarah putrastathaiva cha pitamahah,
matulah shvashurah pautrah shyalah sambandhinastatha.34.
etanna hantumichchhami ghnato'pi madhusudana,
api trailokyarajyasya hetoh kim nu mahikrite.35.
nihatya dhartarashtrannah ka pritih syajjanardana,
papamevashrayedasmanhatvaitanatatayinah.36.
tasmannarha vayam hantum dhartarashtransvabandhavan,
svajanam hi katham hatva sukhinah syama madhava.37.
yadyapyete na pashyanti lobhopahatachetasah,
kulakshayakritam dosham mitradrohe cha patakam.38.
katham na gyeyamasmabhih papadasmannivartitum,
kulakshayakritam dosham prapashyadbhirjanardana.39.
kulakshaye pranashyanti kuladharmah sanatanah,
dharme nashte kulam kritsnamadharmo'bhibhavatyuta.40.
adharmabhibhavatkrishna pradushyanti kulastriyah,
strishu dushtasu varshneya jayate varnasankarah.41.
sankaro narakayaiva kulaghnanam kulasya cha,
patanti pitaro hyesham luptapindodakakriyah.42.
doshairetaih kulaghnanam varnasankarakarakaih,
utsadyante jatidharmah kuladharmashcha shashvatah.43.
utsannakuladharmanam manushyanam janardana,
narake'niyatam vaso bhavatityanushushruma.44.
aho bata mahatpapam kartum vyavasita vayam,
yadrajyasukhalobhena hantum svajanamudyatah.45.
yadi mamapratikaramashastram shastrapanayah,
dhartarashtra rane hanyustanme kshemataram bhavet.46.
sanjaya uvacha,
evamuktvarjunah sankhye rathopastha upavishat,
visrijya sasharam chapam shokasamvignamanasah.47.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade arjunavishadayogo nama prathamo'dhyayah .1.

adhyaya 2  •  sankhyayoga
dvitiyo'dhyayah
 
sanjaya uvacha,
tam tatha kripayavishtamashrupurnakulekshanam,
vishidantamidam vakyamuvacha madhusudanah.1.
shribhagavanuvacha,
kutastva kashmalamidam vishame samupasthitam,
anaryajushtamasvargyamakirtikaramarjuna.2.
klaibyam ma sma gamah partha naitattvayyupapadyate,
kshudram hridayadaurbalyam tyaktvottishtha parantapa.3.
arjuna uvacha,
katham bhishmamaham sankhye dronam cha madhusudana,
ishubhih pratiyotsyami pujarhavarisudana.4.
gurunahatva hi mahanubhavanshreyo bhoktum bhaikshyamapiha loke,
hatvarthakamamstu gurunihaiva bhunjiya bhogan'rudhirapradigdhan.5.
na chaitadvidmah kataranno gariyo yadva jayema yadi va no jayeyuh,
yaneva hatva na jijivishamaste'vasthitah pramukhe dhartarashtrah.6.
karpanyadoshopahatasvabhavah prichchhami tvam dharmasammudhachetah,
yachchhreyah syannishchitam bruhi tanme shishyaste'ham shadhi mam tvam prapannam.7.
na hi prapashyami mamapanudyadyachchhokamuchchhoshanamindriyanam,
avapya bhumavasapatnamriddham rajyam suranamapi chadhipatyam.8.
sanjaya uvacha,
evamuktva hrishikesham gudakeshah parantapa,
na yotsya iti govindamuktva tushnim babhuva ha.9.
tamuvacha hrishikeshah prahasanniva bharata,
senayorubhayormadhye vishidantamidam vachah.10.
shribhagavanuvacha,
ashochyananvashochastvam pragyavadamshcha bhashase,
gatasunagatasumshcha nanushochanti panditah.11.
na tvevaham jatu nasam na tvam neme janadhipah,
na chaiva na bhavishyamah sarve vayamatah param.12.
dehino'sminyatha dehe kaumaram yauvanam jara,
tatha dehantarapraptirdhirastatra na muhyati.13.
matrasparshastu kaunteya shitoshnasukhaduhkhadah,
agamapayino'nityastamstitikshasva bharata.14.
yam hi na vyathayantyete purusham purusharshabha,
samaduhkhasukham dhiram so'mritatvaya kalpate.15.
nasato vidyate bhavo nabhavo vidyate satah,
ubhayorapi drishto'ntastvanayostattvadarshibhih.16.
avinashi tu tadviddhi yena sarvamidam tatam,
vinashamavyayasyasya na kashchitkartumarhati.17.
antavanta ime deha nityasyoktah sharirinah,
anashino'prameyasya tasmadyudhyasva bharata.18.
ya enam vetti hantaram yashchainam manyate hatam,
ubhau tau na vijanito nayam hanti na hanyate.19.
na jayate mriyate va kadachinnayam bhutva bhavita va na bhuyah,
ajo nityah shashvato'yam purano na hanyate hanyamane sharire.20.
vedavinashinam nityam ya enamajamavyayam,
atham sa purushah partha kam ghatayati hanti kam.21.
vasamsi jirnani yatha vihaya navani grihnati naro'parani,
tatha sharirani vihaya jirnanyanyani samyati navani dehi.22.
nainam chhindanti shastrani nainam dahati pavakah,
na chainam kledayantyapo na shoshayati marutah.23.
achchhedyo'yamadahyo'yamakledyo'shoshya eva cha,
nityah sarvagatah sthanurachalo'yam sanatanah.24.
avyakto'yamachintyo'yamavikaryo'yamuchyate,
tasmadevam viditvainam nanushochitumarhasi.25.
atha chainam nityajatam nityam va manyase mritam,
tathapi tvam mahabaho naivam shochitumarhasi.26.
jatasya hi dhruvo mrityurdhruvam janma mritasya cha,
tasmadapariharye'rthe na tvam shochitumarhasi.27.
avyaktadini bhutani vyaktamadhyani bharata,
avyaktanidhananyeva tatra ka paridevana.28.
ashcharyavatpashyati kashchidenamashcharyavadvadati tathaiva chanyah,
ashcharyavachchainamanyah shrinoti shrutvapyenam veda na chaiva kashchit.29.
dehi nityamavadhyo'yam dehe sarvasya bharata,
tasmatsarvani bhutani na tvam shochitumarhasi.30.
svadharmamapi chavekshya na vikampitumarhasi,
dharmyaddhi yuddhachchhreyo'nyatkshatriyasya na vidyate.31.
yadrichchhaya chopapannam svargadvaramapavritam,
sukhinah kshatriyah partha labhante yuddhamidrisham.32.
atha chettvamimam dharmyam sangramam na karishyasi,
tatah svadharmam kirtim cha hitva papamavapsyasi.33.
akirtim chapi bhutani kathayishyanti te'vyayam,
sambhavitasya chakirtirmaranadatirichyate.34.
bhayadranaduparatam mamsyante tvam maharathah,
yesham cha tvam bahumato bhutva yasyasi laghavam.35.
avachyavadamshcha bahunvadishyanti tavahitah,
nindantastava samarthyam tato duhkhataram nu kim.36.
hato va prapsyasi svargam jitva va bhokshyase mahim,
tasmaduttishtha kaunteya yuddhaya kritanishchayah.37.
sukhaduhkhe same kritva labhalabhau jayajayau,
tato yuddhaya yujyasva naivam papamavapsyasi.38.
esha te'bhihita sankhye buddhiryoge tvimam shrinu,
buddhya yukto yaya partha karmabandham prahasyasi.39.
nehabhikramanasho'sti pratyavayo na vidyate,
svalpamapyasya dharmasya trayate mahato bhayat.40.
vyavasayatmika buddhirekeha kurunandana,
bahushakha hyanantashcha buddhayo'vyavasayinam.41.
yamimam pushpitam vacham pravadantyavipashchitah,
vedavadaratah partha nanyadastiti vadinah.42.
kamatmanah svargapara janmakarmaphalapradam,
kriyavisheshabahulam bhogaishvaryagatim prati.43.
bhogaishvaryaprasaktanam tayapahritachetasam,
vyavasayatmika buddhih samadhau na vidhiyate.44.
traigunyavishaya veda nistraigunyo bhavarjuna,
nirdvandvo nityasattvastho niryogakshema atmavan.45.
yavanartha udapane sarvatah samplutodake,
tavansarveshu vedeshu brahmanasya vijanatah.46.
karmanyevadhikaraste ma phaleshu kadachana,
ma karmaphalaheturbhurma te sango'stvakarmani.47.
yogasthah kuru karmani sangam tyaktva dhananjaya,
siddhyasiddhyoh samo bhutva samatvam yoga uchyate.48.
durena hyavaram karma buddhiyogaddhananjaya,
buddhau sharanamanvichchha kripanah phalahetavah.49.
buddhiyukto jahatiha ubhe sukritadushkrite,
tasmadyogaya yujyasva yogah karmasu kaushalam.50.
karmajam buddhiyukta hi phalam tyaktva manishinah,
janmabandhavinirmuktah padam gachchhantyanamayam.51.
yada te mohakalilam buddhirvyatitarishyati,
tada gantasi nirvedam shrotavyasya shrutasya cha.52.
shrutivipratipanna te yada sthasyati nishchala,
samadhavachala buddhistada yogamavapsyasi.53.
arjuna uvacha,
sthitapragyasya ka bhasha samadhisthasya keshava,
sthitadhih kim prabhasheta kimasita vrajeta kim.54.
shribhagavanuvacha,
prajahati yada kamansarvanpartha manogatan,
atmanyevatmana tushtah sthitapragyastadochyate.55.
duhkheshvanudvignamanah sukheshu vigatasprihah,
vitaragabhayakrodhah sthitadhirmuniruchyate.56.
yah sarvatranabhisnehastattatprapya shubhashubham,
nabhinandati na dveshti tasya pragya pratishthita.57.
yada samharate chayam kurmo'nganiva sarvashah,
indriyanindriyarthebhyastasya pragya pratishthita.58.
vishaya vinivartante niraharasya dehinah,
rasavarjam raso'pyasya param drishtva nivartate.59.
yatato hyapi kaunteya purushasya vipashchitah,
indriyani pramathini haranti prasabham manah.60.
tani sarvani samyamya yukta asita matparah,
vashe hi yasyendriyani tasya pragya pratishthita.61.
dhyayato vishayanpumsah sangasteshupajayate,
sangatsanjayate kamah kamatkrodho'bhijayate.62.
krodhadbhavati sammohah sammohatsmritivibhramah,
smritibhramshadbuddhinasho buddhinashatpranashyati.63.
ragadveshavimuktaistu vishayanindriyaishcharan,
atmavashyairvidheyatma prasadamadhigachchhati.64.
prasade sarvaduhkhanam hanirasyopajayate,
prasannachetaso hyashu buddhih paryavatishthate.65.
nasti buddhirayuktasya na chayuktasya bhavana,
na chabhavayatah shantirashantasya kutah sukham.66.
indriyanam hi charatam yanmano'nuvidhiyate,
tadasya harati pragyam vayurnavamivambhasi.67.
tasmadyasya mahabaho nigrihitani sarvashah,
indriyanindriyarthebhyastasya pragya pratishthita.68.
ya nisha sarvabhutanam tasyam jagarti samyami,
yasyam jagrati bhutani sa nisha pashyato muneh.69.
apuryamanamachalapratishtham samudramapah pravishanti yadvat,
tadvatkama yam pravishanti sarve sa shantimapnoti na kamakami.70.
vihaya kamanyah sarvanpumamshcharati nihsprihah,
nirmamo nirahankarah sa shantimadhigachchhati.71.
esha brahmi sthitih partha nainam prapya vimuhyati,
sthitvasyamantakale'pi brahmanirvanamrichchhati.72.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade sankhyayogo nama dvitiyo'dhyayah .2.

adhyaya 3  •  karmayoga
tritiyo'dhyayah
 
arjuna uvacha,
jyayasi chetkarmanaste mata buddhirjanardana,
tatkim karmani ghore mam niyojayasi keshava.1.
vyamishreneva vakyena buddhim mohayasiva me,
tadekam vada nishchitya yena shreyo'hamapnuyam.2.
shribhagavanuvacha,
loke'smindvividha nishtha pura prokta mayanagha,
gyanayogena sankhyanam karmayogena yoginam.3.
na karmanamanarambhannaishkarmyam purusho'shnute,
na cha samnyasanadeva siddhim samadhigachchhati.4.
na hi kashchitkshanamapi jatu tishthatyakarmakrit,
karyate hyavashah karma sarvah prakritijairgunaih.5.
karmendriyani samyamya ya aste manasa smaran,
indriyarthanvimudhatma mithyacharah sa uchyate.6.
yastvindriyani manasa niyamyarabhate'rjuna,
karmendriyaih karmayogamasaktah sa vishishyate.7.
niyatam kuru karma tvam karma jyayo hyakarmanah,
sharirayatrapi cha te na prasiddhyedakarmanah.8.
yagyarthatkarmano'nyatra loko'yam karmabandhanah,
tadartham karma kaunteya muktasangah samachara.9.
sahayagyah prajah srishtva purovacha prajapatih,
anena prasavishyadhvamesha vo'stvishtakamadhuk.10.
devanbhavayatanena te deva bhavayantu vah,
parasparam bhavayantah shreyah paramavapsyatha.11.
ishtanbhoganhi vo deva dasyante yagyabhavitah,
tairdattanapradayaibhyo yo bhunkte stena eva sah.12.
yagyashishtashinah santo muchyante sarvakilbishaih,
bhunjate te tvagham papa ye pachantyatmakaranat.13.
annadbhavanti bhutani parjanyadannasambhavah,
yagyadbhavati parjanyo yagyah karmasamudbhavah.14.
karma brahmodbhavam viddhi brahmaksharasamudbhavam,
tasmatsarvagatam brahma nityam yagye pratishthitam.15.
evam pravartitam chakram nanuvartayatiha yah,
aghayurindriyaramo mogham partha sa jivati.16.
yastvatmaratireva syadatmatriptashcha manavah,
atmanyeva cha santushtastasya karyam na vidyate.17.
naiva tasya kritenartho nakriteneha kashchana,
na chasya sarvabhuteshu kashchidarthavyapashrayah.18.
tasmadasaktah satatam karyam karma samachara,
asakto hyacharankarma paramapnoti purushah.19.
karmanaiva hi samsiddhimasthita janakadayah,
lokasangrahamevapi sampashyankartumarhasi.20.
yadyadacharati shreshthastattadevetaro janah,
sa yatpramanam kurute lokastadanuvartate.21.
na me parthasti kartavyam trishu lokeshu kinckana,
nanavaptamavaptavyam varta eva cha karmani.22.
yadi hyaham na varteyam jatu karmanyatandritah,
mama vartmanuvartante manushyah partha sarvashah.23.
utsideyurime loka na kuryam karma chedaham,
sankarasya cha karta syamupahanyamimah prajah.24.
saktah karmanyavidvamso yatha kurvanti bharata,
kuryadvidvamstathasaktashchikirshurlokasangraham.25.
na buddhibhedam janayedagyanam karmasanginam,
joshayetsarvakarmani vidvanyuktah samacharan.26.
prakriteh kriyamanani gunaih karmani sarvashah,
ahankaravimudhatma kartahamiti manyate.27.
tattvavittu mahabaho gunakarmavibhagayoh,
guna guneshu vartanta iti matva na sajjate.28.
prakritergunasammudhah sajjante gunakarmasu,
tanakritsnavido mandankritsnavinna vichalayet.29.
mayi sarvani karmani samnyasyadhyatmachetasa,
nirashirnirmamo bhutva yudhyasva vigatajvarah.30.
ye me matamidam nityamanutishthanti manavah,
shraddhavanto'nasuyanto muchyante te'pi karmabhih.31.
ye tvetadabhyasuyanto nanutishthanti me matam,
sarvagyanavimudhamstanviddhi nashtanachetasah.32.
sadrisham cheshtate svasyah prakritergyanavanapi,
prakritim yanti bhutani nigrahah kim karishyati.33.
indriyasyendriyasyarthe ragadveshau vyavasthitau,
tayorna vashamagachchhettau hyasya paripanthinau.34.
shreyansvadharmo vigunah paradharmatsvanushthitat,
svadharme nidhanam shreyah paradharmo bhayavahah.35.
arjuna uvacha,
atha kena prayukto'yam papam charati purushah,
anichchhannapi varshneya baladiva niyojitah.36.
shribhagavanuvacha,
kama esha krodha esha rajogunasamudbhavah,
mahashano mahapapma viddhyenamiha vairinam.37.
dhumenavriyate vahniryathadarsho malena cha,
yatholbenavrito garbhastatha tenedamavritam.38.
avritam gyanametena gyanino nityavairina,
kamarupena kaunteya dushpurenanalena cha.39.
indriyani mano buddhirasyadhishthanamuchyate,
etairvimohayatyesha gyanamavritya dehinam.40.
tasmattvamindriyanyadau niyamya bharatarshabha,
papmanam prajahi hyenam gyanavigyananashanam.41.
indriyani paranyahurindriyebhyah param manah,
manasastu para buddhiryo buddheh paratastu sah.42.
evam buddheh param buddhva samstabhyatmanamatmana,
jahi shatrum mahabaho kamarupam durasadam.43.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade karmayogo nama tritiyo'dhyayah .3.

adhyaya 4  •  gyanakarmasamnyasayoga
chaturtho'dhyayah
 
shribhagavanuvacha,
imam vivasvate yogam proktavanahamavyayam,
vivasvanmanave praha manurikshvakave'bravit.1.
evam paramparapraptamimam rajarshayo viduh,
sa kaleneha mahata yogo nashtah parantapa.2.
sa evayam maya te'dya yogah proktah puratanah,
bhakto'si me sakha cheti rahasyam hyetaduttamam.3.
arjuna uvacha,
aparam bhavato janma param janma vivasvatah,
kathametadvijaniyam tvamadau proktavaniti.4.
shribhagavanuvacha,
bahuni me vyatitani janmani tava charjuna,
tanyaham veda sarvani na tvam vettha parantapa.5.
ajo'pi sannavyayatma bhutanamishvaro'pi san,
prakritim svamadhishthaya sambhavamyatmamayaya.6.
yada yada hi dharmasya glanirbhavati bharata,
abhyutthanamadharmasya tadatmanam srijamyaham.7.
paritranaya sadhunam vinashaya cha dushkritam,
dharmasamsthapanarthaya sambhavami yuge yuge.8.
janma karma cha me divyamevam yo vetti tattvatah,
tyaktva deham punarjanma naiti mameti so'rjuna.9.
vitaragabhayakrodha manmaya mamupashritah,
bahavo gyanatapasa puta madbhavamagatah.10.
ye yatha mam prapadyante tamstathaiva bhajamyaham,
mama vartmanuvartante manushyah partha sarvashah.11.
kankshantah karmanam siddhim yajanta iha devatah,
kshipram hi manushe loke siddhirbhavati karmaja.12.
chaturvarnyam maya srishtam gunakarmavibhagashah,
tasya kartaramapi mam viddhyakartaramavyayam.13.
na mam karmani limpanti na me karmaphale spriha,
iti mam yo'bhijanati karmabhirna sa badhyate.14.
evam gyatva kritam karma purvairapi mumukshubhih,
kuru karmaiva tasmattvam purvaih purvataram kritam.15.
kim karma kimakarmeti kavayo'pyatra mohitah,
tatte karma pravakshyami yajgyatva mokshyase'shubhat.16.
karmano hyapi boddhavyam boddhavyam cha vikarmanah,
akarmanashcha boddhavyam gahana karmano gatih.17.
karmanyakarma yah pashyedakarmani cha karma yah,
sa buddhimanmanushyeshu sa yuktah kritsnakarmakrit.18.
yasya sarve samarambhah kamasankalpavarjitah,
gyanagnidagdhakarmanam tamahuh panditam budhah.19.
tyaktva karmaphalasangam nityatripto nirashrayah,
karmanyabhipravritto'pi naiva kinckitkaroti sah.20.
nirashiryatachittatma tyaktasarvaparigrahah,
shariram kevalam karma kurvannapnoti kilbisham.21.
yadrichchhalabhasantushto dvandvatito vimatsarah,
samah siddhavasiddhau cha kritvapi na nibadhyate.22.
gatasangasya muktasya gyanavasthitachetasah,
yagyayacharatah karma samagram praviliyate.23.
brahmarpanam brahma havirbrahmagnau brahmana hutam,
brahmaiva tena gantavyam brahmakarmasamadhina.24.
daivamevapare yagyam yoginah paryupasate,
brahmagnavapare yagyam yagyenaivopajuhvati.25.
shrotradinindriyanyanye samyamagnishu juhvati,
shabdadinvishayananya indriyagnishu juhvati.26.
sarvanindriyakarmani pranakarmani chapare,
atmasamyamayogagnau juhvati gyanadipite.27.
dravyayagyastapoyagya yogayagyastathapare,
svadhyayagyanayagyashcha yatayah samshitavratah.28.
apane juhvati pranam prane'panam tathapare,
pranapanagati ruddhva pranayamaparayanah.29.
apare niyataharah prananpraneshu juhvati,
sarve'pyete yagyavido yagyakshapitakalmashah.30.
yagyashishtamritabhujo yanti brahma sanatanam,
nayam loko'styayagyasya kuto'nyah kurusattama.31.
evam bahuvidha yagya vitata brahmano mukhe,
karmajanviddhi tansarvanevam gyatva vimokshyase.32.
shreyandravyamayadyagyajgyanayagyah parantapa,
sarvam karmakhilam partha gyane parisamapyate.33.
tadviddhi pranipatena pariprashnena sevaya,
upadekshyanti te gyanam gyaninastattvadarshinah.34.
yajgyatva na punarmohamevam yasyasi pandava,
yena bhutanyasheshena drakshyasyatmanyatho mayi.35.
api chedasi papebhyah sarvebhyah papakrittamah,
sarvam gyanaplavenaiva vrijinam santarishyasi.36.
yathaidhamsi samiddho'gnirbhasmasatkurute'rjuna,
gyanagnih sarvakarmani bhasmasatkurute tatha.37.
na hi gyanena sadrisham pavitramiha vidyate,
tatsvayam yogasamsiddhah kalenatmani vindati.38.
shraddhavamllabhate gyanam tatparah samyatendriyah,
gyanam labdhva param shantimachirenadhigachchhati.39.
agyashchashraddadhanashcha samshayatma vinashyati,
nayam loko'sti na paro na sukham samshayatmanah.40.
yogasamnyastakarmanam gyanasanckhinnasamshayam,
atmavantam na karmani nibadhnanti dhananjaya.41.
tasmadagyanasambhutam hritstham gyanasinatmanah,
chhittvainam samshayam yogamatishthottishtha bharata.42.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade gyanakarmasamnyasayogo nama chaturtho'dhyayah .4.

adhyaya 5  •  karmasamnyasayoga
panchamo'dhyayah
 
arjuna uvacha,
samnyasam karmanam krishna punaryogam cha shamsasi,
yachchhreya etayorekam tanme bruhi sunishchitam.1.
shribhagavanuvacha,
samnyasah karmayogashcha nihshreyasakaravubhau,
tayostu karmasamnyasatkarmayogo vishishyate.2.
gyeyah sa nityasamnyasi yo na dveshti na kankshati,
nirdvandvo hi mahabaho sukham bandhatpramuchyate.3.
sankhyayogau prithagbalah pravadanti na panditah,
ekamapyasthitah samyagubhayorvindate phalam.4.
yatsankhyaih prapyate sthanam tadyogairapi gamyate,
ekam sankhyam cha yogam cha yah pashyati sa pashyati.5.
samnyasastu mahabaho duhkhamaptumayogatah,
yogayukto munirbrahma nachirenadhigachchhati.6.
yogayukto vishuddhatma vijitatma jitendriyah,
sarvabhutatmabhutatma kurvannapi na lipyate.7.
naiva kinckitkaromiti yukto manyeta tattvavit,
pashyanshrinvansprishanjighrannashnangachchhansvapanshvasan.8.
pralapanvisrijangrihnannunmishannimishannapi,
indriyanindriyartheshu vartanta iti dharayan.9.
brahmanyadhaya karmani sangam tyaktva karoti yah,
lipyate na sa papena padmapatramivambhasa.10.
kayena manasa buddhya kevalairindriyairapi,
yoginah karma kurvanti sangam tyaktvatmashuddhaye.11.
yuktah karmaphalam tyaktva shantimapnoti naishthikim,
ayuktah kamakarena phale sakto nibadhyate.12.
sarvakarmani manasa samnyasyaste sukham vashi,
navadvare pure dehi naiva kurvanna karayan.13.
na kartritvam na karmani lokasya srijati prabhuh,
na karmaphalasamyogam svabhavastu pravartate.14.
nadatte kasyachitpapam na chaiva sukritam vibhuh,
agyanenavritam gyanam tena muhyanti jantavah.15.
gyanena tu tadagyanam yesham nashitamatmanah,
teshamadityavajgyanam prakashayati tatparam.16.
tadbuddhayastadatmanastannishthastatparayanah,
gachchhantyapunaravrittim gyananirdhutakalmashah.17.
vidyavinayasampanne brahmane gavi hastini,
shuni chaiva shvapake cha panditah samadarshinah.18.
ihaiva tairjitah sargo yesham samye sthitam manah,
nirdosham hi samam brahma tasmadbrahmani te sthitah.19.
na prahrishyetpriyam prapya nodvijetprapya chapriyam,
sthirabuddhirasammudho brahmavidbrahmani sthitah.20.
bahyasparsheshvasaktatma vindatyatmani yatsukham,
sa brahmayogayuktatma sukhamakshayamashnute.21.
ye hi samsparshaja bhoga duhkhayonaya eva te,
adyantavantah kaunteya na teshu ramate budhah.22.
shaknotihaiva yah sodhum prakshariravimokshanat,
kamakrodhodbhavam vegam sa yuktah sa sukhi narah.23.
yo'ntahsukho'ntararamastathantarjyotireva yah,
sa yogi brahmanirvanam brahmabhuto'dhigachchhati.24.
labhante brahmanirvanamrishayah kshinakalmashah,
chhinnadvaidha yatatmanah sarvabhutahite ratah.25.
kamakrodhaviyuktanam yatinam yatachetasam,
abhito brahmanirvanam vartate viditatmanam.26.
sparshankritva bahirbahyamshchakshushchaivantare bhruvoh,
pranapanau samau kritva nasabhyantaracharinau.27.
yatendriyamanobuddhirmunirmokshaparayanah,
vigatechchhabhayakrodho yah sada mukta eva sah.28.
bhoktaram yagyatapasam sarvalokamaheshvaram,
suhridam sarvabhutanam gyatva mam shantimrichchhati.29.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade karmasamnyasayogo nama panchamo'dhyayah .5.

adhyaya 6  •  atmasamyamayoga
shashtho'dhyayah
 
shribhagavanuvacha,
anashritah karmaphalam karyam karma karoti yah,
sa samnyasi cha yogi cha na niragnirna chakriyah.1.
yam samnyasamiti prahuryogam tam viddhi pandava,
na hyasamnyastasankalpo yogi bhavati kashchana.2.
arurukshormuneryogam karma karanamuchyate,
yogarudhasya tasyaiva shamah karanamuchyate.3.
yada hi nendriyartheshu na karmasvanushajjate,
sarvasankalpasamnyasi yogarudhastadochyate.4.
uddharedatmanatmanam natmanamavasadayet,
atmaiva hyatmano bandhuratmaiva ripuratmanah.5.
bandhuratmatmanastasya yenatmaivatmana jitah,
anatmanastu shatrutve vartetatmaiva shatruvat.6.
jitatmanah prashantasya paramatma samahitah,
shitoshnasukhaduhkheshu tatha manapamanayoh.7.
gyanavigyanatriptatma kutastho vijitendriyah,
yukta ityuchyate yogi samaloshtashmakanchanah.8.
suhrinmitraryudasinamadhyasthadveshyabandhushu,
sadhushvapi cha papeshu samabuddhirvishishyate.9.
yogi yunjita satatamatmanam rahasi sthitah,
ekaki yatachittatma nirashiraparigrahah.10.
shuchau deshe pratishthapya sthiramasanamatmanah,
natyuchchhritam natinicham chailajinakushottaram.11.
tatraikagram manah kritva yatachittendriyakriyah,
upavishyasane yunjyadyogamatmavishuddhaye.12.
samam kayashirogrivam dharayannachalam sthirah,
samprekshya nasikagram svam dishashchanavalokayan.13.
prashantatma vigatabhirbrahmacharivrate sthitah,
manah samyamya machchitto yukta asita matparah.14.
yunjannevam sadatmanam yogi niyatamanasah,
shantim nirvanaparamam matsamsthamadhigachchhati.15.
natyashnatastu yogo'sti na chaikantamanashnatah,
na chatisvapnashilasya jagrato naiva charjuna.16.
yuktaharaviharasya yuktacheshtasya karmasu,
yuktasvapnavabodhasya yogo bhavati duhkhaha.17.
yada viniyatam chittamatmanyevavatishthate,
nihsprihah sarvakamebhyo yukta ityuchyate tada.18.
yatha dipo nivatastho nengate sopama smrita,
yogino yatachittasya yunjato yogamatmanah.19.
yatroparamate chittam niruddham yogasevaya,
yatra chaivatmanatmanam pashyannatmani tushyati.20.
sukhamatyantikam yattadbuddhigrahyamatindriyam,
vetti yatra na chaivayam sthitashchalati tattvatah.21.
yam labdhva chaparam labham manyate nadhikam tatah,
yasminsthito na duhkhena gurunapi vichalyate.22.
tam vidyadduhkhasamyogaviyogam yogasangyitam,
sa nishchayena yoktavyo yogo'nirvinnachetasa.23.
sankalpaprabhavankamamstyaktva sarvanasheshatah,
manasaivendriyagramam viniyamya samantatah.24.
shanaih shanairuparamedbuddhya dhritigrihitaya,
atmasamstham manah kritva na kinckidapi chintayet.25.
yato yato nishcharati manashchanchalamasthiram,
tatastato niyamyaitadatmanyeva vasham nayet.26.
prashantamanasam hyenam yoginam sukhamuttamam,
upaiti shantarajasam brahmabhutamakalmasham.27.
yunjannevam sadatmanam yogi vigatakalmashah,
sukhena brahmasamsparshamatyantam sukhamashnute.28.
sarvabhutasthamatmanam sarvabhutani chatmani,
ikshate yogayuktatma sarvatra samadarshanah.29.
yo mam pashyati sarvatra sarvam cha mayi pashyati,
tasyaham na pranashyami sa cha me na pranashyati.30.
sarvabhutasthitam yo mam bhajatyekatvamasthitah,
sarvatha vartamano'pi sa yogi mayi vartate.31.
atmaupamyena sarvatra samam pashyati yo'rjuna,
sukham va yadi va duhkham sa yogi paramo matah.32.
arjuna uvacha,
yo'yam yogastvaya proktah samyena madhusudana,
etasyaham na pashyami chanchalatvatsthitim sthiram.33.
chanchalam hi manah krishna pramathi balavaddridham,
tasyaham nigraham manye vayoriva sudushkaram.34.
shribhagavanuvacha,
asamshayam mahabaho mano durnigraham chalam,
abhyasena tu kaunteya vairagyena cha grihyate.35.
asamyatatmana yogo dushprapa iti me matih,
vashyatmana tu yatata shakyo'vaptumupayatah.36.
arjuna uvacha,
ayatih shraddhayopeto yogachchalitamanasah,
aprapya yogasamsiddhim kam gatim krishna gachchhati.37.
kachchinnobhayavibhrashtashchhinnabhramiva nashyati,
apratishtho mahabaho vimudho brahmanah pathi.38.
etanme samshayam krishna chhettumarhasyasheshatah,
tvadanyah samshayasyasya chhetta na hyupapadyate.39.
shribhagavanuvacha,
partha naiveha namutra vinashastasya vidyate,
na hi kalyanakritkashchiddurgatim tata gachchhati.40.
prapya punyakritam lokanushitva shashvatih samah,
shuchinam shrimatam gehe yogabhrashto'bhijayate.41.
athava yoginameva kule bhavati dhimatam,
etaddhi durlabhataram loke janma yadidrisham.42.
tatra tam buddhisamyogam labhate paurvadehikam,
yatate cha tato bhuyah samsiddhau kurunandana.43.
purvabhyasena tenaiva hriyate hyavasho'pi sah,
jigyasurapi yogasya shabdabrahmativartate.44.
prayatnadyatamanastu yogi samshuddhakilbishah,
anekajanmasamsiddhastato yati param gatim.45.
tapasvibhyo'dhiko yogi gyanibhyo'pi mato'dhikah,
karmibhyashchadhiko yogi tasmadyogi bhavarjuna.46.
yoginamapi sarvesham madgatenantaratmana,
shraddhavanbhajate yo mam sa me yuktatamo matah.47.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade atmasamyamayogo nama shashtho'dhyayah .6.

adhyaya 7  •  gyanavigyanayoga
saptamo'dhyayah
 
shribhagavanuvacha,
mayyasaktamanah partha yogam yunjanmadashrayah,
asamshayam samagram mam yatha gyasyasi tachchhrinu.1.
gyanam te'ham savigyanamidam vakshyamyasheshatah,
yajgyatva neha bhuyo'nyajgyatavyamavashishyate.2.
manushyanam sahasreshu kashchidyatati siddhaye,
yatatamapi siddhanam kashchinmam vetti tattvatah.3.
bhumirapo'nalo vayuh kham mano buddhireva cha,
ahankara itiyam me bhinna prakritirashtadha.4.
apareyamitastvanyam prakritim viddhi me param,
jivabhutam mahabaho yayedam dharyate jagat.5.
etadyonini bhutani sarvanityupadharaya,
aham kritsnasya jagatah prabhavah pralayastatha.6.
mattah parataram nanyatkinckidasti dhananjaya,
mayi sarvamidam protam sutre manigana iva.7.
raso'hamapsu kaunteya prabhasmi shashisuryayoh,
pranavah sarvavedeshu shabdah khe paurusham nrishu.8.
punyo gandhah prithivyam cha tejashchasmi vibhavasau,
jivanam sarvabhuteshu tapashchasmi tapasvishu.9.
bijam mam sarvabhutanam viddhi partha sanatanam,
buddhirbuddhimatamasmi tejastejasvinamaham.10.
balam balavatam chaham kamaragavivarjitam,
dharmaviruddho bhuteshu kamo'smi bharatarshabha.11.
ye chaiva sattvika bhava rajasastamasashcha ye,
matta eveti tanviddhi na tvaham teshu te mayi.12.
tribhirgunamayairbhavairebhih sarvamidam jagat,
mohitam nabhijanati mamebhyah paramavyayam.13.
daivi hyesha gunamayi mama maya duratyaya,
mameva ye prapadyante mayametam taranti te.14.
na mam dushkritino mudhah prapadyante naradhamah,
mayayapahritagyana asuram bhavamashritah.15.
chaturvidha bhajante mam janah sukritino'rjuna,
arto jigyasurartharthi gyani cha bharatarshabha.16.
tesham gyani nityayukta ekabhaktirvishishyate,
priyo hi gyanino'tyarthamaham sa cha mama priyah.17.
udarah sarva evaite gyani tvatmaiva me matam,
asthitah sa hi yuktatma mamevanuttamam gatim.18.
bahunam janmanamante gyanavanmam prapadyate,
vasudevah sarvamiti sa mahatma sudurlabhah.19.
kamaistaistairhritagyanah prapadyante'nyadevatah,
tam tam niyamamasthaya prakritya niyatah svaya.20.
yo yo yam yam tanum bhaktah shraddhayarchitumichchhati,
tasya tasyachalam shraddham tameva vidadhamyaham.21.
sa taya shraddhaya yuktastasyaradhanamihate,
labhate cha tatah kamanmayaiva vihitanhi tan.22.
antavattu phalam tesham tadbhavatyalpamedhasam,
devandevayajo yanti madbhakta yanti mamapi.23.
avyaktam vyaktimapannam manyante mamabuddhayah,
param bhavamajananto mamavyayamanuttamam.24.
naham prakashah sarvasya yogamayasamavritah,
mudho'yam nabhijanati loko mamajamavyayam.25.
vedaham samatitani vartamanani charjuna,
bhavishyani cha bhutani mam tu veda na kashchana.26.
ichchhadveshasamutthena dvandvamohena bharata,
sarvabhutani sammoham sarge yanti parantapa.27.
yesham tvantagatam papam jananam punyakarmanam,
te dvandvamohanirmukta bhajante mam dridhavratah.28.
jaramaranamokshaya mamashritya yatanti ye,
te brahma tadviduh kritsnamadhyatmam karma chakhilam.29.
sadhibhutadhidaivam mam sadhiyagyam cha ye viduh,
prayanakale'pi cha mam te viduryuktachetasah.30.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade gyanavigyanayogo nama saptamo'dhyayah .7.

adhyaya 8  •  aksharabrahmayoga
ashtamo'dhyayah
 
arjuna uvacha,
kim tadbrahma kimadhyatmam kim karma purushottama,
adhibhutam cha kim proktamadhidaivam kimuchyate.1.
adhiyagyah katham ko'tra dehe'sminmadhusudana,
prayanakale cha katham gyeyo'si niyatatmabhih.2.
shribhagavanuvacha,
aksharam brahma paramam svabhavo'dhyatmamuchyate,
bhutabhavodbhavakaro visargah karmasangyitah.3.
adhibhutam ksharo bhavah purushashchadhidaivatam,
adhiyagyo'hamevatra dehe dehabhritam vara.4.
antakale cha mameva smaranmuktva kalevaram,
yah prayati sa madbhavam yati nastyatra samshayah.5.
yam yam vapi smaranbhavam tyajatyante kalevaram,
tam tamevaiti kaunteya sada tadbhavabhavitah.6.
tasmatsarveshu kaleshu mamanusmara yudhya cha,
mayyarpitamanobuddhirmamevaishyasyasamshayam.7.
abhyasayogayuktena chetasa nanyagamina,
paramam purusham divyam yati parthanuchintayan.8.
kavim puranamanushasitaramanoraniyamsamanusmaredyah,
sarvasya dhataramachintyarupamadityavarnam tamasah parastat.9.
prayanakale manasachalena bhaktya yukto yogabalena chaiva,
bhruvormadhye pranamaveshya samyaksa tam param purushamupaiti divyam.10.
yadaksharam vedavido vadanti vishanti yadyatayo vitaragah,
yadichchhanto brahmacharyam charanti tatte padam sangrahena pravakshye.11.
sarvadvarani samyamya mano hridi nirudhya cha,
murdhnyadhayatmanah pranamasthito yogadharanam.12.
omityekaksharam brahma vyaharanmamanusmaran,
yah prayati tyajandeham sa yati paramam gatim.13.
ananyachetah satatam yo mam smarati nityashah,
tasyaham sulabhah partha nityayuktasya yoginah.14.
mamupetya punarjanma duhkhalayamashashvatam,
napnuvanti mahatmanah samsiddhim paramam gatah.15.
abrahmabhuvanallokah punaravartino'rjuna,
mamupetya tu kaunteya punarjanma na vidyate.16.
sahasrayugaparyantamaharyadbrahmano viduh,
ratrim yugasahasrantam te'horatravido janah.17.
avyaktadvyaktayah sarvah prabhavantyaharagame,
ratryagame praliyante tatraivavyaktasangyake.18.
bhutagramah sa evayam bhutva bhutva praliyate,
ratryagame'vashah partha prabhavatyaharagame.19.
parastasmattu bhavo'nyo'vyakto'vyaktatsanatanah,
yah sa sarveshu bhuteshu nashyatsu na vinashyati.20.
avyakto'kshara ityuktastamahuh paramam gatim,
yam prapya na nivartante taddhama paramam mama.21.
purushah sa parah partha bhaktya labhyastvananyaya,
yasyantahsthani bhutani yena sarvamidam tatam.22.
yatra kale tvanavrittimavrittim chaiva yoginah,
prayata yanti tam kalam vakshyami bharatarshabha.23.
agnirjotirahah shuklah shanmasa uttarayanam,
tatra prayata gachchhanti brahma brahmavido janah.24.
dhumo ratristatha krishnah shanmasa dakshinayanam,
tatra chandramasam jyotiryogi prapya nivartate.25.
shuklakrishne gati hyete jagatah shashvate mate,
ekaya yatyanavrittimanyayavartate punah.26.
naite sriti partha jananyogi muhyati kashchana,
tasmatsarveshu kaleshu yogayukto bhavarjuna.27.
vedeshu yagyeshu tapahsu chaiva daneshu yatpunyaphalam pradishtam,
atyeti tatsarvamidam viditvayogi param sthanamupaiti chadyam.28.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade aksharabrahmayogo namashtamo'dhyayah .8.

adhyaya 9  •  rajavidyarajaguhyayoga
navamo'dhyayah
 
shribhagavanuvacha,
idam tu te guhyatamam pravakshyamyanasuyave,
gyanam vigyanasahitam yajgyatva mokshyase'shubhat.1.
rajavidya rajaguhyam pavitramidamuttamam,
pratyakshavagamam dharmyam susukham kartumavyayam.2.
ashraddadhanah purusha dharmasyasya parantapa,
aprapya mam nivartante mrityusamsaravartmani.3.
maya tatamidam sarvam jagadavyaktamurtina,
matsthani sarvabhutani na chaham teshvavasthitah.4.
na cha matsthani bhutani pashya me yogamaishvaram,
bhutabhrinna cha bhutastho mamatma bhutabhavanah.5.
yathakashasthito nityam vayuh sarvatrago mahan,
tatha sarvani bhutani matsthanityupadharaya.6.
sarvabhutani kaunteya prakritim yanti mamikam,
kalpakshaye punastani kalpadau visrijamyaham.7.
prakritim svamavashtabhya visrijami punah punah,
bhutagramamimam kritsnamavasham prakritervashat.8.
na cha mam tani karmani nibadhnanti dhananjaya,
udasinavadasinamasaktam teshu karmasu.9.
mayadhyakshena prakritih suyate sacharacharam,
hetunanena kaunteya jagadviparivartate.10.
avajananti mam mudha manushim tanumashritam,
param bhavamajananto mama bhutamaheshvaram.11.
moghasha moghakarmano moghagyana vichetasah,
rakshasimasurim chaiva prakritim mohinim shritah.12.
mahatmanastu mam partha daivim prakritimashritah,
bhajantyananyamanaso gyatva bhutadimavyayam.13.
satatam kirtayanto mam yatantashcha dridhavratah,
namasyantashcha mam bhaktya nityayukta upasate.14.
gyanayagyena chapyanye yajanto mamupasate,
ekatvena prithaktvena bahudha vishvatomukham.15.
aham kraturaham yagyah svadhahamahamaushadham,
mantro'hamahamevajyamahamagniraham hutam.16.
pitahamasya jagato mata dhata pitamahah,
vedyam pavitramonkara riksama yajureva cha.17.
gatirbharta prabhuh sakshi nivasah sharanam suhrit,
prabhavah pralayah sthanam nidhanam bijamavyayam.18.
tapamyahamaham varsham nigrihnamyutsrijami cha,
amritam chaiva mrityushcha sadasachchahamarjuna.19.
traividya mam somapah putapapa yagyairishtva svargatim prarthayante,
te punyamasadya surendralokamashnanti divyandivi devabhogan.20.
te tam bhuktva svargalokam vishalam kshine punye martyalokam vishanti,
evam trayidharmamanuprapanna gatagatam kamakama labhante.21.
ananyashchintayanto mam ye janah paryupasate,
esham nityabhiyuktanam yogakshemam vahamyaham.22.
ye'pyanyadevata bhakta yajante shraddhayanvitah,
te'pi mameva kaunteya yajantyavidhipurvakam.23.
aham hi sarvayagyanam bhokta cha prabhureva cha,
na tu mamabhijananti tattvenatashchyavanti te.24.
yanti devavrata devanpitrinyanti pitrivratah,
bhutani yanti bhutejya yanti madyajino'pi mam.25.
patram pushpam phalam toyam yo me bhaktya prayachchhati,
tadaham bhaktyupahritamashnami prayatatmanah.26.
yatkaroshi yadashnasi yajjuhoshi dadasi yat,
yattapasyasi kaunteya tatkurushva madarpanam.27.
shubhashubhaphalairevam mokshyase karmabandhanaih,
samnyasayogayuktatma vimukto mamupaishyasi.28.
samo'ham sarvabhuteshu na me dveshyo'sti na priyah,
ye bhajanti tu mam bhaktya mayi te teshu chapyaham.29.
api chetsuduracharo bhajate mamananyabhak,
sadhureva sa mantavyah samyagvyavasito hi sah.30.
kshipram bhavati dharmatma shashvachchhantim nigachchhati,
kaunteya pratijanihi na me bhaktah pranashyati.31.
mam hi partha vyapashritya ye'pi syuh papayonayah,
striyo vaishyastatha shudraste'pi yanti param gatim.32.
kim punarbrahmanah punya bhakta rajarshayastatha,
anityamasukham lokamimam prapya bhajasva mam.33.
manmana bhava madbhakto madyaji mam namaskuru,
mamevaishyasi yuktvaivamatmanam matparayanah.34.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade rajavidyarajaguhyayogo nama navamo'dhyayah .9.

adhyaya 10  •  vibhutiyoga
dashamo'dhyayah
 
shribhagavanuvacha,
bhuya eva mahabaho shrinu me paramam vachah,
yatte'ham priyamanaya vakshyami hitakamyaya.1.
na me viduh suraganah prabhavam na maharshayah,
ahamadirhi devanam maharshinam cha sarvashah.2.
yo mamajamanadim cha vetti lokamaheshvaram,
asammudhah sa martyeshu sarvapapaih pramuchyate.3.
buddhirgyanamasammohah kshama satyam damah shamah,
sukham duhkham bhavo'bhavo bhayam chabhayameva cha.4.
ahimsa samata tushtistapo danam yasho'yashah,
bhavanti bhava bhutanam matta eva prithagvidhah.5.
maharshayah sapta purve chatvaro manavastatha,
madbhava manasa jata yesham loka imah prajah.6.
etam vibhutim yogam cha mama yo vetti tattvatah,
so'vikampena yogena yujyate natra samshayah.7.
aham sarvasya prabhavo mattah sarvam pravartate,
iti matva bhajante mam budha bhavasamanvitah.8.
machchitta madgataprana bodhayantah parasparam,
kathayantashcha mam nityam tushyanti cha ramanti cha.9.
tesham satatayuktanam bhajatam pritipurvakam,
dadami buddhiyogam tam yena mamupayanti te.10.
teshamevanukamparthamahamagyanajam tamah,
nashayamyatmabhavastho gyanadipena bhasvata.11.
arjuna uvacha,
param brahma param dhama pavitram paramam bhavan,
purusham shashvatam divyamadidevamajam vibhum.12.
ahustvamrishayah sarve devarshirnaradastatha,
asito devalo vyasah svayam chaiva bravishi me.13.
sarvametadritam manye yanmam vadasi keshava,
na hi te bhagavanvyaktim vidurdeva na danavah.14.
svayamevatmanatmanam vettha tvam purushottama,
bhutabhavana bhutesha devadeva jagatpate.15.
vaktumarhasyasheshena divya hyatmavibhutayah,
yabhirvibhutibhirlokanimamstvam vyapya tishthasi.16.
katham vidyamaham yogimstvam sada parichintayan,
keshu keshu cha bhaveshu chintyo'si bhagavanmaya.17.
vistarenatmano yogam vibhutim cha janardana,
bhuyah kathaya triptirhi shrinvato nasti me'mritam.18.
shribhagavanuvacha,
hanta te kathayishyami divya hyatmavibhutayah,
pradhanyatah kurushreshtha nastyanto vistarasya me.19.
ahamatma gudakesha sarvabhutashayasthitah,
ahamadishcha madhyam cha bhutanamanta eva cha.20.
adityanamaham vishnurjyotisham raviramshuman,
marichirmarutamasmi nakshatranamaham shashi.21.
vedanam samavedo'smi devanamasmi vasavah,
indriyanam manashchasmi bhutanamasmi chetana.22.
rudranam shankarashchasmi vittesho yaksharakshasam,
vasunam pavakashchasmi meruh shikharinamaham.23.
purodhasam cha mukhyam mam viddhi partha brihaspatim,
senaninamaham skandah sarasamasmi sagarah.24.
maharshinam bhriguraham giramasmyekamaksharam,
yagyanam japayagyo'smi sthavaranam himalayah.25.
ashvatthah sarvavrikshanam devarshinam cha naradah,
gandharvanam chitrarathah siddhanam kapilo munih.26.
uchchaihshravasamashvanam viddhi mamamritodbhavam,
airavatam gajendranam naranam cha naradhipam.27.
ayudhanamaham vajram dhenunamasmi kamadhuk,
prajanashchasmi kandarpah sarpanamasmi vasukih.28.
anantashchasmi naganam varuno yadasamaham,
pitrinamaryama chasmi yamah samyamatamaham.29.
prahladashchasmi daityanam kalah kalayatamaham,
mriganam cha mrigendro'ham vainateyashcha pakshinam.30.
pavanah pavatamasmi ramah shastrabhritamaham,
jhashanam makarashchasmi srotasamasmi jahnavi.31.
sarganamadirantashcha madhyam chaivahamarjuna,
adhyatmavidya vidyanam vadah pravadatamaham.32.
aksharanamakaro'smi dvandvah samasikasya cha,
ahamevakshayah kalo dhataham vishvatomukhah.33.
mrityuh sarvaharashchahamudbhavashcha bhavishyatam,
kirtih shrirvakcha narinam smritirmedha dhritih kshama.34.
brihatsama tatha samnam gayatri chhandasamaham,
masanam margashirsho'hamritunam kusumakarah.35.
dyutam chhalayatamasmi tejastejasvinamaham,
jayo'smi vyavasayo'smi sattvam sattvavatamaham.36.
vrishninam vasudevo'smi pandavanam dhananjayah,
muninamapyaham vyasah kavinamushana kavih.37.
dando damayatamasmi nitirasmi jigishatam,
maunam chaivasmi guhyanam gyanam gyanavatamaham.38.
yachchapi sarvabhutanam bijam tadahamarjuna,
na tadasti vina yatsyanmaya bhutam characharam.39.
nanto'sti mama divyanam vibhutinam parantapa,
esha tuddeshatah prokto vibhutervistaro maya.40.
yadyadvibhutimatsattvam shrimadurjitameva va,
tattadevavagachchha tvam mama tejom'shasambhavam.41.
athava bahunaitena kim gyatena tavarjuna,
vishtabhyahamidam kritsnamekamshena sthito jagat.42.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade vibhutiyogo nama dashamo'dhyayah .10.

adhyaya 11  •  vishvarupadarshanayoga
ekadasho'dhyayah
 
arjuna uvacha,
madanugrahaya paramam guhyamadhyatmasangyitam,
yattvayoktam vachastena moho'yam vigato mama.1.
bhavapyayau hi bhutanam shrutau vistarasho maya,
tvattah kamalapatraksha mahatmyamapi chavyayam.2.
evametadyathattha tvamatmanam parameshvara,
drashtumichchhami te rupamaishvaram purushottama.3.
manyase yadi tachchhakyam maya drashtumiti prabho,
yogeshvara tato me tvam darshayatmanamavyayam.4.
shribhagavanuvacha,
pashya me partha rupani shatasho'tha sahasrashah,
nanavidhani divyani nanavarnakritini cha.5.
pashyadityanvasunrudranashvinau marutastatha,
bahunyadrishtapurvani pashyashcharyani bharata.6.
ihaikastham jagatkritsnam pashyadya sacharacharam,
mama dehe gudakesha yachchanyaddrashtumichchhasi.7.
na tu mam shakyase drashtumanenaiva svachakshusha,
divyam dadami te chakshuh pashya me yogamaishvaram.8.
sanjaya uvacha,
evamuktva tato rajanmahayogeshvaro harih,
darshayamasa parthaya paramam rupamaishvaram.9.
anekavaktranayanamanekadbhutadarshanam,
anekadivyabharanam divyanekodyatayudham.10.
divyamalyambaradharam divyagandhanulepanam,
sarvashcharyamayam devamanantam vishvatomukham.11.
divi suryasahasrasya bhavedyugapadutthita,
yadi bhah sadrishi sa syadbhasastasya mahatmanah.12.
tatraikastham jagatkritsnam pravibhaktamanekadha,
apashyaddevadevasya sharire pandavastada.13.
tatah sa vismayavishto hrishtaroma dhananjayah,
pranamya shirasa devam kritanjalirabhashata.14.
arjuna uvacha,
pashyami devamstava deva dehe sarvamstatha bhutavisheshasanghan,
brahmanamisham kamalasanasthamrishimshcha sarvanuragamshcha divyan.15.
anekabahudaravaktranetram pashyami tvam sarvato'nantarupam,
nantam na madhyam na punastavadim pashyami vishveshvara vishvarupa.16.
kiritinam gadinam chakrinam cha tejorashim sarvato diptimantam,
pashyami tvam durnirikshyam samantaddiptanalarkadyutimaprameyam.17.
tvamaksharam paramam veditavyam tvamasya vishvasya param nidhanam,
tvamavyayah shashvatadharmagopta sanatanastvam purusho mato me.18.
anadimadhyantamanantaviryamanantabahum shashisuryanetram,
pashyami tvam diptahutashavaktram svatejasa vishvamidam tapantam.19.
dyavaprithivyoridamantaram hi vyaptam tvayaikena dishashcha sarvah,
drishtvadbhutam rupamugram tavedam lokatrayam pravyathitam mahatman.20.
ami hi tvam surasangha vishanti kechidbhitah pranjalayo grinanti,
svastityuktva maharshisiddhasanghah stuvanti tvam stutibhih pushkalabhih.21.
rudraditya vasavo ye cha sadhya vishve'shvinau marutashchoshmapashcha,
gandharvayakshasurasiddhasangha vikshante tvam vismitashchaiva sarve.22.
rupam mahatte bahuvaktranetram mahabaho bahubahurupadam,
bahudaram bahudamshtrakaralam drishtva lokah pravyathitastathaham.23.
nabhahsprisham diptamanekavarnam vyattananam diptavishalanetram,
drishtva hi tvam pravyathitantaratma dhritim na vindami shamam cha vishno.24.
damshtrakaralani cha te mukhani drishtvaiva kalanalasamnibhani,
disho na jane na labhe cha sharma prasida devesha jagannivasa.25.
ami cha tvam dhritarashtrasya putrah sarve sahaivavanipalasanghaih,
bhishmo dronah sutaputrastathasau sahasmadiyairapi yodhamukhyaih.26.
vaktrani te tvaramana vishanti damshtrakaralani bhayanakani,
kechidvilagna dashanantareshu sandrishyante churnitairuttamangaih.27.
yatha nadinam bahavo'mbuvegah samudramevabhimukha dravanti,
tatha tavami naralokavira vishanti vaktranyabhivijvalanti.28.
yatha pradiptam jvalanam patanga vishanti nashaya samriddhavegah,
tathaiva nashaya vishanti lokastavapi vaktrani samriddhavegah.29.
lelihyase grasamanah samantallokansamagranvadanairjvaladbhih,
tejobhirapurya jagatsamagram bhasastavograh pratapanti vishno.30.
akhyahi me ko bhavanugrarupo namo'stu te devavara prasida,
vigyatumichchhami bhavantamadyam na hi prajanami tava pravrittim.31.
shribhagavanuvacha,
kalo'smi lokakshayakritpravriddho lokansamahartumiha pravrittah,
rite'pi tvam na bhavishyanti sarve ye'vasthitah pratyanikeshu yodhah.32.
tasmattvamuttishtha yasho labhasva jitva shatrunbhunkshva rajyam samriddham,
mayaivaite nihatah purvameva nimittamatram bhava savyasachin.33.
dronam cha bhishmam cha jayadratham cha karnam tathanyanapi yodhaviran,
maya hatamstvam jahi ma vyathishtha yudhyasva jetasi rane sapatnan.34.
sanjaya uvacha,
etachchhrutva vachanam keshavasya kritanjalirvepamanah kiriti,
namaskritva bhuya evaha krishnam sagadgadam bhitabhitah pranamya.35.
arjuna uvacha,
sthane hrishikesha tava prakirtya jagatprahrishyatyanurajyate cha,
rakshamsi bhitani disho dravanti sarve namasyanti cha siddhasanghah.36.
kasmachcha te na nameranmahatmangariyase brahmano'pyadikartre,
ananta devesha jagannivasa tvamaksharam sadasattatparam yat.37.
tvamadidevah purushah puranastvamasya vishvasya param nidhanam,
vettasi vedyam cha param cha dhama tvaya tatam vishvamanantarupa.38.
vayuryamo'gnirvarunah shashankah prajapatistvam prapitamahashcha,
namo namaste'stu sahasrakritvah punashcha bhuyo'pi namo namaste.39.
namah purastadatha prishthataste namo'stu te sarvata eva sarva,
anantaviryamitavikramastvam sarvam samapnoshi tato'si sarvah.40.
sakheti matva prasabham yaduktam he krishna he yadava he sakheti,
ajanata mahimanam tavedam maya pramadatpranayena vapi.41.
yachchavahasarthamasatkrito'si viharashayyasanabhojaneshu,
eko'thavapyachyuta tatsamaksham tatkshamaye tvamahamaprameyam.42.
pitasi lokasya characharasya tvamasya pujyashcha gururgariyan,
na tvatsamo'styabhyadhikah kuto'nyo lokatraye'pyapratimaprabhava.43.
tasmatpranamya pranidhaya kayam prasadaye tvamahamishamidyam,
piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum.44.
adrishtapurvam hrishito'smi drishtva bhayena cha pravyathitam mano me,
tadeva me darshaya devarupam prasida devesha jagannivasa.45.
kiritinam gadinam chakrahastamichchhami tvam drashtumaham tathaiva,
tenaiva rupena chaturbhujena sahasrabaho bhava vishvamurte.46.
shribhagavanuvacha,
maya prasannena tavarjunedam rupam param darshitamatmayogat,
tejomayam vishvamanantamadyam yanme tvadanyena na drishtapurvam.47.
na vedayagyadhyayanairna danairna cha kriyabhirna tapobhirugraih,
evamrupah shakya aham nriloke drashtum tvadanyena kurupravira.48.
ma te vyatha ma cha vimudhabhavo drishtva rupam ghoramidrinmamedam,
vyapetabhih pritamanah punastvam tadeva me rupamidam prapashya.49.
sanjaya uvacha,
ityarjunam vasudevastathoktva svakam rupam darshayamasa bhuyah,
ashvasayamasa cha bhitamenam bhutva punah saumyavapurmahatma.50.
arjuna uvacha,
drishtvedam manusham rupam tava saumyam janardana,
idanimasmi samvrittah sachetah prakritim gatah.51.
shribhagavanuvacha,
sudurdarshamidam rupam drishtavanasi yanmama,
deva apyasya rupasya nityam darshanakankshinah.52.
naham vedairna tapasa na danena na chejyaya,
shakya evamvidho drashtum drishtavanasi mam yatha.53.
bhaktya tvananyaya shakya ahamevamvidho'rjuna,
gyatum drashtum cha tattvena praveshtum cha parantapa.54.
matkarmakrinmatparamo madbhaktah sangavarjitah,
nirvairah sarvabhuteshu yah sa mameti pandava.55.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade vishvarupadarshanayogo namaikadasho'dhyayah .11.

adhyaya 12  •  bhaktiyoga
dvadasho'dhyayah
 
arjuna uvacha,
evam satatayukta ye bhaktastvam paryupasate,
ye chapyaksharamavyaktam tesham ke yogavittamah.1.
shribhagavanuvacha,
mayyaveshya mano ye mam nityayukta upasate,
shraddhaya parayopetaste me yuktatama matah.2.
ye tvaksharamanirdeshyamavyaktam paryupasate,
sarvatragamachintyam cha kutasthamachalam dhruvam.3.
samniyamyendriyagramam sarvatra samabuddhayah,
te prapnuvanti mameva sarvabhutahite ratah.4.
klesho'dhikatarasteshamavyaktasaktachetasam,
avyakta hi gatirduhkham dehavadbhiravapyate.5.
ye tu sarvani karmani mayi samnyasya matparah,
ananyenaiva yogena mam dhyayanta upasate.6.
teshamaham samuddharta mrityusamsarasagarat,
bhavamina chiratpartha mayyaveshitachetasam.7.
mayyeva mana adhatsva mayi buddhim niveshaya,
nivasishyasi mayyeva ata urdhvam na samshayah.8.
atha chittam samadhatum na shaknoshi mayi sthiram,
abhyasayogena tato mamichchhaptum dhananjaya.9.
abhyase'pyasamartho'si matkarmaparamo bhava,
madarthamapi karmani kurvansiddhimavapsyasi.10.
athaitadapyashakto'si kartum madyogamashritah,
sarvakarmaphalatyagam tatah kuru yatatmavan.11.
shreyo hi gyanamabhyasajgyanaddhyanam vishishyate,
dhyanatkarmaphalatyagastyagachchhantiranantaram.12.
adveshta sarvabhutanam maitrah karuna eva cha,
nirmamo nirahankarah samaduhkhasukhah kshami.13.
santushtah satatam yogi yatatma dridhanishchayah,
mayyarpitamanobuddhiryo madbhaktah sa me priyah.14.
yasmannodvijate loko lokannodvijate cha yah,
harshamarshabhayodvegairmukto yah sa cha me priyah.15.
anapekshah shuchirdaksha udasino gatavyathah,
sarvarambhaparityagi yo madbhaktah sa me priyah.16.
yo na hrishyati na dveshti na shochati na kankshati,
shubhashubhaparityagi bhaktimanyah sa me priyah.17.
samah shatrau cha mitre cha tatha manapamanayoh,
shitoshnasukhaduhkheshu samah sangavivarjitah.18.
tulyanindastutirmauni santushto yena kenachit,
aniketah sthiramatirbhaktimanme priyo narah.19.
ye tu dharmyamritamidam yathoktam paryupasate,
shraddadhana matparama bhaktaste'tiva me priyah.20.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade bhaktiyogo nama dvadasho'dhyayah .12.

adhyaya 13  •  kshetrakshetragyavibhagayoga
trayodasho'dhyayah
 
shribhagavanuvacha,
idam shariram kaunteya kshetramityabhidhiyate,
etadyo vetti tam prahuh kshetragya iti tadvidah.1.
kshetragyam chapi mam viddhi sarvakshetreshu bharata,
kshetrakshetragyayorgyanam yattajgyanam matam mama.2.
tatkshetram yachcha yadrikcha yadvikari yatashcha yat,
sa cha yo yatprabhavashcha tatsamasena me shrinu.3.
rishibhirbahudha gitam chhandobhirvividhaih prithak,
brahmasutrapadaishchaiva hetumadbhirvinishchitaih.4.
mahabhutanyahankaro buddhiravyaktameva cha,
indriyani dashaikam cha pancha chendriyagocharah.5.
ichchha dveshah sukham duhkham sanghatashchetana dhritih,
etatkshetram samasena savikaramudahritam.6.
amanitvamadambhitvamahimsa kshantirarjavam,
acharyopasanam shaucham sthairyamatmavinigrahah.7.
indriyartheshu vairagyamanahankara eva cha,
janmamrityujaravyadhiduhkhadoshanudarshanam.8.
asaktiranabhishvangah putradaragrihadishu,
nityam cha samachittatvamishtanishtopapattishu.9.
mayi chananyayogena bhaktiravyabhicharini,
viviktadeshasevitvamaratirjanasamsadi.10.
adhyatmagyananityatvam tattvagyanarthadarshanam,
etajgyanamiti proktamagyanam yadato'nyatha.11.
gyeyam yattatpravakshyami yajgyatvamritamashnute,
anadimatparam brahma na sattannasaduchyate.12.
sarvatahpanipadam tatsarvato'kshishiromukham,
sarvatahshrutimalloke sarvamavritya tishthati.13.
sarvendriyagunabhasam sarvendriyavivarjitam,
asaktam sarvabhrichchaiva nirgunam gunabhoktri cha.14.
bahirantashcha bhutanamacharam charameva cha,
sukshmatvattadavigyeyam durastham chantike cha tat.15.
avibhaktam cha bhuteshu vibhaktamiva cha sthitam,
bhutabhartri cha tajgyeyam grasishnu prabhavishnu cha.16.
jyotishamapi tajjyotistamasah paramuchyate,
gyanam gyeyam gyanagamyam hridi sarvasya vishthitam.17.
iti kshetram tatha gyanam gyeyam choktam samasatah,
madbhakta etadvigyaya madbhavayopapadyate.18.
prakritim purusham chaiva viddhyanadi ubhavapi,
vikaramshcha gunamshchaiva viddhi prakritisambhavan.19.
karyakaranakartritve hetuh prakritiruchyate,
purushah sukhaduhkhanam bhoktritve heturuchyate.20.
purushah prakritistho hi bhunkte prakritijangunan,
karanam gunasango'sya sadasadyonijanmasu.21.
upadrashtanumanta cha bharta bhokta maheshvarah,
paramatmeti chapyukto dehe'sminpurushah parah.22.
ya evam vetti purusham prakritim cha gunaih saha,
sarvatha vartamano'pi na sa bhuyo'bhijayate.23.
dhyanenatmani pashyanti kechidatmanamatmana,
anye sankhyena yogena karmayogena chapare.24.
anye tvevamajanantah shrutvanyebhya upasate,
te'pi chatitarantyeva mrityum shrutiparayanah.25.
yavatsanjayate kinckitsattvam sthavarajangamam,
kshetrakshetragyasamyogattadviddhi bharatarshabha.26.
samam sarveshu bhuteshu tishthantam parameshvaram,
vinashyatsvavinashyantam yah pashyati sa pashyati.27.
samam pashyanhi sarvatra samavasthitamishvaram,
na hinastyatmanatmanam tato yati param gatim.28.
prakrityaiva cha karmani kriyamanani sarvashah,
yah pashyati tathatmanamakartaram sa pashyati.29.
yada bhutaprithagbhavamekasthamanupashyati,
tata eva cha vistaram brahma sampadyate tada.30.
anaditvannirgunatvatparamatmayamavyayah,
sharirastho'pi kaunteya na karoti na lipyate.31.
yatha sarvagatam saukshmyadakasham nopalipyate,
sarvatravasthito dehe tathatma nopalipyate.32.
yatha prakashayatyekah kritsnam lokamimam ravih,
kshetram kshetri tatha kritsnam prakashayati bharata.33.
kshetrakshetragyayorevamantaram gyanachakshusha,
bhutaprakritimoksham cha ye viduryanti te param.34.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade kshetrakshetragyavibhagayogo nama trayodasho'dhyayah .13.

adhyaya 14  •  gunatrayavibhagayoga
chaturdasho'dhyayah
 
shribhagavanuvacha,
param bhuyah pravakshyami gyananam gyanamuttamam,
yajgyatva munayah sarve param siddhimito gatah.1.
idam gyanamupashritya mama sadharmyamagatah,
sarge'pi nopajayante pralaye na vyathanti cha.2.
mama yonirmahadbrahma tasmingarbham dadhamyaham,
sambhavah sarvabhutanam tato bhavati bharata.3.
sarvayonishu kaunteya murtayah sambhavanti yah,
tasam brahma mahadyoniraham bijapradah pita.4.
sattvam rajastama iti gunah prakritisambhavah,
nibadhnanti mahabaho dehe dehinamavyayam.5.
tatra sattvam nirmalatvatprakashakamanamayam,
sukhasangena badhnati gyanasangena chanagha.6.
rajo ragatmakam viddhi trishnasangasamudbhavam,
tannibadhnati kaunteya karmasangena dehinam.7.
tamastvagyanajam viddhi mohanam sarvadehinam,
pramadalasyanidrabhistannibadhnati bharata.8.
sattvam sukhe sanjayati rajah karmani bharata,
gyanamavritya tu tamah pramade sanjayatyuta.9.
rajastamashchabhibhuya sattvam bhavati bharata,
rajah sattvam tamashchaiva tamah sattvam rajastatha.10.
sarvadvareshu dehe'sminprakasha upajayate,
gyanam yada tada vidyadvivriddham sattvamityuta.11.
lobhah pravrittirarambhah karmanamashamah spriha,
rajasyetani jayante vivriddhe bharatarshabha.12.
aprakasho'pravrittishcha pramado moha eva cha,
tamasyetani jayante vivriddhe kurunandana.13.
yada sattve pravriddhe tu pralayam yati dehabhrit,
tadottamavidam lokanamalanpratipadyate.14.
rajasi pralayam gatva karmasangishu jayate,
tatha pralinastamasi mudhayonishu jayate.15.
karmanah sukritasyahuh sattvikam nirmalam phalam,
rajasastu phalam duhkhamagyanam tamasah phalam.16.
sattvatsanjayate gyanam rajaso lobha eva cha,
pramadamohau tamaso bhavato'gyanameva cha.17.
urdhvam gachchhanti sattvastha madhye tishthanti rajasah,
jaghanyagunavrittistha adho gachchhanti tamasah.18.
nanyam gunebhyah kartaram yada drashtanupashyati,
gunebhyashcha param vetti madbhavam so'dhigachchhati.19.
gunanetanatitya trindehi dehasamudbhavan,
janmamrityujaraduhkhairvimukto'mritamashnute.20.
arjuna uvacha,
kairlingaistringunanetanatito bhavati prabho,
kimacharah katham chaitamstringunanativartate.21.
shribhagavanuvacha,
prakasham cha pravrittim cha mohameva cha pandava,
ta dveshti sampravrittani na nivrittani kankshati.22.
udasinavadasino gunairyo na vichalyate,
guna vartanta ityeva yo'vatishthati nengate.23.
samaduhkhasukhah svasthah samaloshtashmakanchanah,
tulyapriyapriyo dhirastulyanindatmasamstutih.24.
manapamanayostulyastulyo mitraripakshayoh,
sarvarambhaparityagi gunatitah sa uchyate.25.
mam cha yo'vyabhicharena bhaktiyogena sevate,
sa gunansamatityaitanbrahmabhuyaya kalpate.26.
brahmano hi pratishthahamamritasyavyayasya cha,
shashvatasya cha dharmasya sukhasyaikantikasya cha.27.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade gunatrayavibhagayogo nama chaturdasho'dhyayah .14.

adhyaya 15  •  purushottamayoga
panchadasho'dhyayah
 
shribhagavanuvacha,
urdhvamulamadhahshakhamashvattham prahuravyayam,
chhandamsi yasya parnani yastam veda sa vedavit.1.
adhashchordhvam prasritastasya shakha gunapravriddha vishayapravalah,
adhashcha mulanyanusantatani karmanubandhini manushyaloke.2.
na rupamasyeha tathopalabhyate nanto na chadirna cha sampratishtha,
ashvatthamenam suvirudhamulamasangashastrena dridhena chhittva.3.
tatah padam tatparimargitavyam yasmingata na nivartanti bhuyah,
tameva chadyam purusham prapadye yatah pravrittih prasrita purani.4.
nirmanamoha jitasangadosha adhyatmanitya vinivrittakamah,
dvandvairvimuktah sukhaduhkhasangyairgachchhantyamudhah padamavyayam tat.5.
na tadbhasayate suryo na shashanko na pavakah,
yadgatva na nivartante taddhama paramam mama.6.
mamaivamsho jivaloke jivabhutah sanatanah,
manahshashthanindriyani prakritisthani karshati.7.
shariram yadavapnoti yachchapyutkramatishvarah,
grihitvaitani samyati vayurgandhanivashayat.8.
shrotram chakshuh sparshanam cha rasanam ghranameva cha,
adhishthaya manashchayam vishayanupasevate.9.
utkramantam sthitam vapi bhunjanam va gunanvitam,
vimudha nanupashyanti pashyanti gyanachakshushah.10.
yatanto yoginashchainam pashyantyatmanyavasthitam,
yatanto'pyakritatmano nainam pashyantyachetasah.11.
yadadityagatam tejo jagadbhasayate'khilam,
yachchandramasi yachchagnau tattejo viddhi mamakam.12.
gamavishya cha bhutani dharayamyahamojasa,
pushnami chaushadhih sarvah somo bhutva rasatmakah.13.
aham vaishvanaro bhutva praninam dehamashritah,
pranapanasamayuktah pachamyannam chaturvidham.14.
sarvasya chaham hridi sannivishto mattah smritirgyanamapohanam cha,
vedaishcha sarvairahameva vedyo vedantakridvedavideva chaham.15.
dvavimau purushau loke ksharashchakshara eva cha,
ksharah sarvani bhutani kutastho'kshara uchyate.16.
uttamah purushastvanyah paramatmetyudhahritah,
yo lokatrayamavishya bibhartyavyaya ishvarah.17.
yasmatksharamatito'hamaksharadapi chottamah,
ato'smi loke vede cha prathitah purushottamah.18.
yo mamevamasammudho janati purushottamam,
sa sarvavidbhajati mam sarvabhavena bharata.19.
iti guhyatamam shastramidamuktam mayanagha,
etadbuddhva buddhimansyatkritakrityashcha bharata.20.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade purushottamayogo nama panchadasho'dhyayah .15.

adhyaya 16  •  daivasurasampadvibhagayoga
shodasho'dhyayah
 
shribhagavanuvacha,
abhayam sattvasamshuddhirgyanayogavyavasthitih,
danam damashcha yagyashcha svadhyayastapa arjavam.1.
ahimsa satyamakrodhastyagah shantirapaishunam,
daya bhuteshvaloluptvam mardavam hrirachapalam.2.
tejah kshama dhritih shauchamadroho natimanita,
bhavanti sampadam daivimabhijatasya bharata.3.
dambho darpo'bhimanashcha krodhah parushyameva cha,
agyanam chabhijatasya partha sampadamasurim.4.
daivi sampadvimokshaya nibandhayasuri mata,
ma shuchah sampadam daivimabhijato'si pandava.5.
dvau bhutasargau loke'smindaiva asura eva cha,
daivo vistarashah prokta asuram partha me shrinu.6.
pravrittim cha nivrittim cha jana na vidurasurah,
na shaucham napi chacharo na satyam teshu vidyate.7.
asatyamapratishtham te jagadahuranishvaram,
aparasparasambhutam kimanyatkamahaitukam.8.
etam drishtimavashtabhya nashtatmano'lpabuddhayah,
prabhavantyugrakarmanah kshayaya jagato'hitah.9.
kamamashritya dushpuram dambhamanamadanvitah,
mohadgrihitvasadgrahanpravartante'shuchivratah.10.
chintamaparimeyam cha pralayantamupashritah,
kamopabhogaparama etavaditi nishchitah.11.
ashapashashatairbaddhah kamakrodhaparayanah,
ihante kamabhogarthamanyayenarthasanckayan.12.
idamadya maya labdhamimam prapsye manoratham,
idamastidamapi me bhavishyati punardhanam.13.
asau maya hatah shatrurhanishye chaparanapi,
ishvaro'hamaham bhogi siddho'ham balavansukhi.14.
adhyo'bhijanavanasmi ko'nyosti sadrisho maya,
yakshye dasyami modishya ityagyanavimohitah.15.
anekachittavibhranta mohajalasamavritah,
prasaktah kamabhogeshu patanti narake'shuchau.16.
atmasambhavitah stabdha dhanamanamadanvitah,
yajante namayagyaiste dambhenavidhipurvakam.17.
ahankaram balam darpam kamam krodham cha samshritah,
mamatmaparadeheshu pradvishanto'bhyasuyakah.18.
tanaham dvishatah kruransamsareshu naradhaman,
kshipamyajasramashubhanasurishveva yonishu.19.
asurim yonimapanna mudha janmani janmani,
mamaprapyaiva kaunteya tato yantyadhamam gatim.20.
trividham narakasyedam dvaram nashanamatmanah,
kamah krodhastatha lobhastasmadetattrayam tyajet.21.
etairvimuktah kaunteya tamodvaraistribhirnarah,
acharatyatmanah shreyastato yati param gatim.22.
yah shastravidhimutsrijya vartate kamakaratah,
na sa siddhimavapnoti na sukham na param gatim.23.
tasmachchhastram pramanam te karyakaryavyavasthitau,
gyatva shastravidhanoktam karma kartumiharhasi.24.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade daivasurasampadvibhagayogo nama shodasho'dhyayah .16.

adhyaya 17  •  shraddhatrayavibhagayoga
saptadasho'dhyayah
 
arjuna uvacha,
ye shastravidhimutsrijya yajante shraddhayanvitah,
tesham nishtha tu ka krishna sattvamaho rajastamah.1.
shribhagavanuvacha,
trividha bhavati shraddha dehinam sa svabhavaja,
sattviki rajasi chaiva tamasi cheti tam shrinu.2.
sattvanurupa sarvasya shraddha bhavati bharata,
shraddhamayo'yam purusho yo yachchhraddhah sa eva sah.3.
yajante sattvika devanyaksharakshamsi rajasah,
pretanbhutaganamshchanye yajante tamasa janah.4.
ashastravihitam ghoram tapyante ye tapo janah,
dambhahankarasamyuktah kamaragabalanvitah.5.
karshayantah sharirastham bhutagramamachetasah,
mam chaivantahsharirastham tanviddhyasuranishchayan.6.
aharastvapi sarvasya trividho bhavati priyah,
yagyastapastatha danam tesham bhedamimam shrinu.7.
ayuhsattvabalarogyasukhapritivivardhanah,
rasyah snigdhah sthira hridya aharah sattvikapriyah.8.
katvamlalavanatyushnatikshnarukshavidahinah,
ahara rajasasyeshta duhkhashokamayapradah.9.
yatayamam gatarasam puti paryushitam cha yat,
uchchhishtamapi chamedhyam bhojanam tamasapriyam.10.
aphalakankshibhiryagyo vidhidrishto ya ijyate,
yashtavyameveti manah samadhaya sa sattvikah.11.
abhisandhaya tu phalam dambharthamapi chaiva yat,
ijyate bharatashreshtha tam yagyam viddhi rajasam.12.
vidhihinamasrishtannam mantrahinamadakshinam,
shraddhavirahitam yagyam tamasam parichakshate.13.
devadvijagurupragyapujanam shauchamarjavam,
brahmacharyamahimsa cha shariram tapa uchyate.14.
anudvegakaram vakyam satyam priyahitam cha yat,
svadhyayabhyasanam chaiva vanmayam tapa uchyate.15.
manah prasadah saumyatvam maunamatmavinigrahah,
bhavasamshuddhirityetattapo manasamuchyate.16.
shraddhaya paraya taptam tapastattrividham naraih,
aphalakankshibhiryuktaih sattvikam parichakshate.17.
satkaramanapujartham tapo dambhena chaiva yat,
kriyate tadiha proktam rajasam chalamadhruvam.18.
mudhagrahenatmano yatpidaya kriyate tapah,
parasyotsadanartham va tattamasamudahritam.19.
datavyamiti yaddanam diyate'nupakarine,
deshe kale cha patre cha taddanam sattvikam smritam.20.
yattu prattyupakarartham phalamuddishya va punah,
diyate cha pariklishtam taddanam rajasam smritam.21.
adeshakale yaddanamapatrebhyashcha diyate,
asatkritamavagyatam tattamasamudahritam.22.
om tatsaditi nirdesho brahmanastrividhah smritah,
brahmanastena vedashcha yagyashcha vihitah pura.23.
tasmadomityudahritya yagyadanatapahkriyah,
pravartante vidhanoktah satatam brahmavadinam.24.
tadityanabhisandhaya phalam yagyatapahkriyah,
danakriyashcha vividhah kriyante mokshakankshibhih.25.
sadbhave sadhubhave cha sadityetatprayujyate,
prashaste karmani tatha sachchhabdah partha yujyate.26.
yagye tapasi dane cha sthitih saditi chochyate,
karma chaiva tadarthiyam sadityevabhidhiyate.27.
ashraddhaya hutam dattam tapastaptam kritam cha yat,
asadityuchyate partha na cha tatprepya no iha.28.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade shraddhatrayavibhagayogo nama saptadasho'dhyayah .17.

adhyaya 18  •  mokshasamnyasayoga
ashtadasho'dhyayah
 
arjuna uvacha,
samnyasasya mahabaho tattvamichchhami veditum,
tyagasya cha hrishikesha prithakkeshinishudana.1.
shribhagavanuvacha,
kamyanam karmanam nyasam samnyasam kavayo viduh,
sarvakarmaphalatyagam prahustyagam vichakshanah.2.
tyajyam doshavadityeke karma prahurmanishinah,
yagyadanatapahkarma na tyajyamiti chapare.3.
nishchayam shrinu me tatra tyage bharatasattama,
tyago hi purushavyaghra trividhah samprakirtitah.4.
yagyadanatapahkarma na tyajyam karyameva tat,
yagyo danam tapashchaiva pavanani manishinam.5.
etanyapi tu karmani sangam tyaktva phalani cha,
kartavyaniti me partha nishchitam matamuttamam.6.
niyatasya tu samnyasah karmano nopapadyate,
mohattasya parityagastamasah parikirtitah.7.
duhkhamityeva yatkarma kayakleshabhayattyajet,
sa kritva rajasam tyagam naiva tyagaphalam labhet.8.
karyamityeva yatkarma niyatam kriyate'rjuna,
sangam tyaktva phalam chaiva sa tyagah sattviko matah.9.
na dveshtyakushalam karma kushale nanushajjate,
tyagi sattvasamavishto medhavi chhinnasamshayah.10.
na hi dehabhrita shakyam tyaktum karmanyasheshatah,
yastu karmaphalatyagi sa tyagityabhidhiyate.11.
anishtamishtam mishram cha trividham karmanah phalam,
bhavatyatyaginam pretya na tu samnyasinam kvachit.12.
panchaitani mahabaho karanani nibodha me,
sankhye kritante proktani siddhaye sarvakarmanam.13.
adhishthanam tatha karta karanam cha prithagvidham,
vividhashcha prithakcheshta daivam chaivatra panchamam.14.
shariravanmanobhiryatkarma prarabhate narah,
nyayyam va viparitam va panchaite tasya hetavah.15.
tatraivam sati kartaramatmanam kevalam tu yah,
pashyatyakritabuddhitvanna sa pashyati durmatih.16.
yasya nahankrito bhavo buddhiryasya na lipyate,
hatva'pi sa imamllokanna hanti na nibadhyate.17.
gyanam gyeyam parigyata trividha karmachodana,
karanam karma karteti trividhah karmasangrahah.18.
gyanam karma cha karta cha tridhaiva gunabhedatah,
prochyate gunasankhyane yathavachchhrinu tanyapi.19.
sarvabhuteshu yenaikam bhavamavyayamikshate,
avibhaktam vibhakteshu tajgyanam viddhi sattvikam.20.
prithaktvena tu yajgyanam nanabhavanprithagvidhan,
vetti sarveshu bhuteshu tajgyanam viddhi rajasam.21.
yattu kritsnavadekasminkarye saktamahaitukam,
atattvarthavadalpam cha tattamasamudahritam.22.
niyatam sangarahitamaragadveshatah kritam,
aphalaprepsuna karma yattatsattvikamuchyate.23.
yattu kamepsuna karma sahankarena va punah,
kriyate bahulayasam tadrajasamudahritam.24.
anubandham kshayam himsamanapekshya cha paurusham,
mohadarabhyate karma yattattamasamuchyate.25.
muktasango'nahamvadi dhrityutsahasamanvitah,
siddhyasiddhyornirvikarah karta sattvika uchyate.26.
ragi karmaphalaprepsurlubdho himsatmako'shuchih,
harshashokanvitah karta rajasah parikirtitah.27.
ayuktah prakritah stabdhah shatho naishkritiko'lasah,
vishadi dirghasutri cha karta tamasa uchyate.28.
buddherbhedam dhriteshchaiva gunatastrividham shrinu,
prochyamanamasheshena prithaktvena dhananjaya.29.
pravrittim cha nivrittim cha karyakarye bhayabhaye,
bandham moksham cha ya vetti buddhih sa partha sattviki.30.
yaya dharmamadharmam cha karyam chakaryameva cha,
ayathavatprajanati buddhih sa partha rajasi.31.
adharmam dharmamiti ya manyate tamasavrita,
sarvarthanviparitamshcha buddhih sa partha tamasi.32.
dhritya yaya dharayate manahpranendriyakriyah,
yogenavyabhicharinya dhritih sa partha sattviki.33.
yaya tu dharmakamarthandhritya dharayate'rjuna,
prasangena phalakankshi dhritih sa partha rajasi.34.
yaya svapnam bhayam shokam vishadam madameva cha,
na vimunchati durmedha dhritih sa partha tamasi.35.
sukham tvidanim trividham shrinu me bharatarshabha,
abhyasadramate yatra duhkhantam cha nigachchhati.36.
yattadagre vishamiva pariname'mritopamam,
tatsukham sattvikam proktamatmabuddhiprasadajam.37.
vishayendriyasamyogadyattadagre'mritopamam,
pariname vishamiva tatsukham rajasam smritam.38.
yadagre chanubandhe cha sukham mohanamatmanah,
nidralasyapramadottham tattamasamudahritam.39.
na tadasti prithivyam va divi deveshu va punah,
sattvam prakritijairmuktam yadebhih syattribhirgunaih.40.
brahmanakshatriyavisham shudranam cha parantapa,
karmani pravibhaktani svabhavaprabhavairgunaih.41.
shamo damastapah shaucham kshantirarjavameva cha,
gyanam vigyanamastikyam brahmakarma svabhavajam.42.
shauryam tejo dhritirdakshyam yuddhe chapyapalayanam,
danamishvarabhavashcha kshatram karma svabhavajam.43.
krishigaurakshyavanijyam vaishyakarma svabhavajam,
paricharyatmakam karma shudrasyapi svabhavajam.44.
sve sve karmanyabhiratah samsiddhim labhate narah,
svakarmaniratah siddhim yatha vindati tachchhrinu.45.
yatah pravrittirbhutanam yena sarvamidam tatam,
svakarmana tamabhyarchya siddhim vindati manavah.46.
shreyansvadharmo vigunah paradharmotsvanushthitat,
svabhavaniyatam karma kurvannapnoti kilbisham.47.
sahajam karma kaunteya sadoshamapi na tyajet,
sarvarambha hi doshena dhumenagnirivavritah.48.
asaktabuddhih sarvatra jitatma vigatasprihah,
naishkarmyasiddhim paramam samnyasenadhigachchhati.49.
siddhim prapto yatha brahma tathapnoti nibodha me,
samasenaiva kaunteya nishtha gyanasya ya para.50.
buddhya vishuddhaya yukto dhrityatmanam niyamya cha,
shabdadinvishayamstyaktva ragadveshau vyudasya cha.51.
viviktasevi laghvashi yatavakkayamanasah,
dhyanayogaparo nityam vairagyam samupashritah.52.
ahankaram balam darpam kamam krodham parigraham,
vimuchya nirmamah shanto brahmabhuyaya kalpate.53.
brahmabhutah prasannatma na shochati na kankshati,
samah sarveshu bhuteshu madbhaktim labhate param.54.
bhaktya mamabhijanati yavanyashchasmi tattvatah,
tato mam tattvato gyatva vishate tadanantaram.55.
sarvakarmanyapi sada kurvano madvyapashrayah,
matprasadadavapnoti shashvatam padamavyayam.56.
chetasa sarvakarmani mayi samnyasya matparah,
buddhiyogamupashritya machchittah satatam bhava.57.
machchittah sarvadurgani matprasadattarishyasi,
atha chettvamahankaranna shroshyasi vinankshyasi.58.
yadahankaramashritya na yotsya iti manyase,
mithyaisha vyavasayaste prakritistvam niyokshyati.59.
svabhavajena kaunteya nibaddhah svena karmana,
kartum nechchhasi yanmohatkarishyasyavasho'pi tat.60.
ishvarah sarvabhutanam hriddeshe'rjuna tishthati,
bhramayansarvabhutani yantrarudhani mayaya.61.
tameva sharanam gachchha sarvabhavena bharata,
tatprasadatparam shantim sthanam prapsyasi shashvatam.62.
iti te gyanamakhyatam guhyadguhyataram maya,
vimrishyaitadasheshena yathechchhasi tatha kuru.63.
sarvaguhyatamam bhuyah shrinu me paramam vachah,
ishto'si me dridhamiti tato vakshyami te hitam.64.
manmana bhava madbhakto madyaji mam namaskuru,
mamevaishyasi satyam te pratijane priyo'si me.65.
sarvadharmanparityajya mamekam sharanam vraja,
aham tva sarvapapebhyo mokshayishyami ma shuchah.66.
idam te natapaskaya nabhaktaya kadachana,
na chashushrushave vachyam na cha mam yo'bhyasuyati.67.
ya imam paramam guhyam madbhakteshvabhidhasyati,
bhaktim mayi param kritva mamevaishyatyasamshayah.68.
na cha tasmanmanushyeshu kashchinme priyakrittamah,
bhavita na cha me tasmadanyah priyataro bhuvi.69.
adhyeshyate cha ya imam dharmyam samvadamavayoh,
gyanayagyena tenahamishtah syamiti me matih.70.
shraddhavananasuyashcha shrinuyadapi yo narah,
so'pi muktah shubhamllokanprapnuyatpunyakarmanam.71.
kachchidetachchhrutam partha tvayaikagrena chetasa,
kachchidagyanasammohah pranashtaste dhananjaya.72.
arjuna uvacha,
nashto mohah smritirlabdha tvatprasadanmayachyuta,
sthito'smi gatasandehah karishye vachanam tava.73.
sanjaya uvacha,
ityaham vasudevasya parthasya cha mahatmanah,
samvadamimamashraushamadbhutam romaharshanam.74.
vyasaprasadachchhrutavanetadguhyamaham param,
yogam yogeshvaratkrishnatsakshatkathayatah svayam.75.
rajansamsmritya samsmritya samvadamimamadbhutam,
keshavarjunayoh punyam hrishyami cha muhurmuhuh.76.
tachcha samsmritya samsmritya rupamatyadbhutam hareh,
vismayo me mahanrajanhrishyami cha punah punah.77.
yatra yogeshvarah krishno yatra partho dhanurdharah,
tatra shrirvijayo bhutirdhruva nitirmatirmama.78.
 

om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade mokshasamnyasayogo namashtadasho'dhyayah .18.