Bhagavad Gita in Hunterian romanization
Other scripts and font information
prathamo'dhyayah | |
dhritarashtra uvacha, | |
dharmakshetre kurukshetre samaveta yuyutsavah | , |
mamakah pandavashchaiva kimakurvata sanjaya | .1. |
sanjaya uvacha, | |
drishtva tu pandavanikam vyudham duryodhanastada | , |
acharyamupasangamya raja vachanamabravit | .2. |
pashyaitam panduputranamacharya mahatim chamum | , |
vyudham drupadaputrena tava shishyena dhimata | .3. |
atra shura maheshvasa bhimarjunasama yudhi | , |
yuyudhano viratashcha drupadashcha maharathah | .4. |
dhrishtaketushchekitanah kashirajashcha viryavan | , |
purujitkuntibhojashcha shaibyashcha narapungavah | .5. |
yudhamanyushcha vikranta uttamaujashcha viryavan | , |
saubhadro draupadeyashcha sarva eva maharathah | .6. |
asmakam tu vishishta ye tannibodha dvijottama | , |
nayaka mama sainyasya sangyartham tanbravimi te | .7. |
bhavanbhishmashcha karnashcha kripashcha samitinjayah | , |
ashvatthama vikarnashcha saumadattistathaiva cha | .8. |
anye cha bahavah shura madarthe tyaktajivitah | , |
nanashastrapraharanah sarve yuddhavisharadah | .9. |
aparyaptam tadasmakam balam bhishmabhirakshitam | , |
paryaptam tvidametesham balam bhimabhirakshitam | .10. |
ayaneshu cha sarveshu yathabhagamavasthitah | , |
bhishmamevabhirakshantu bhavantah sarva eva hi | .11. |
tasya sanjanayanharsham kuruvriddhah pitamahah | , |
simhanadam vinadyochchaih shankham dadhmau pratapavan | .12. |
tatah shankhashcha bheryashcha panavanakagomukhah | , |
sahasaivabhyahanyanta sa shabdastumulo'bhavat | .13. |
tatah shvetairhayairyukte mahati syandane sthitau | , |
madhavah pandavashchaiva divyau shankhau pradaghmatuh | .14. |
panchajanyam hrishikesho devadattam dhananjayah | , |
paundram dadhmau mahashankham bhimakarma vrikodarah | .15. |
anantavijayam raja kuntiputro yudhishthirah | , |
nakulah sahadevashcha sughoshamanipushpakau | .16. |
kashyashcha parameshvasah shikhandi cha maharathah | , |
dhrishtadyumno viratashcha satyakishchaparajitah | .17. |
drupado draupadeyashcha sarvashah prithivipate | , |
saubhadrashcha mahabahuh shankhandadhmuh prithakprithak | .18. |
sa ghosho dhartarashtranam hridayani vyadarayat | , |
nabhashcha prithivim chaiva tumulo vyanunadayan | .19. |
atha vyavasthitandrishtva dhartarashtrankapidhvajah | , |
pravritte shastrasampate dhanurudyamya pandavah | .20. |
hrishikesham tada vakyamidamaha mahipate | , |
arjuna uvacha, | |
senayorubhayormadhye ratham sthapaya me'chyuta | .21. |
yavadetannirikshe'ham yoddhukamanavasthitan | , |
kairmaya saha yoddhavyamasminranasamudyame | .22. |
yotsyamananavekshe'ham ya ete'tra samagatah | , |
dhartarashtrasya durbuddheryuddhe priyachikirshavah | .23. |
sanjaya uvacha, | |
evamukto hrishikesho gudakeshena bharata | , |
senayorubhayormadhye sthapayitva rathottamam | .24. |
bhishmadronapramukhatah sarvesham cha mahikshitam | , |
uvacha partha pashyaitansamavetankuruniti | .25. |
tatrapashyatsthitanparthah pitrinatha pitamahan | , |
acharyanmatulanbhratrinputranpautransakhimstatha | .26. |
shvashuransuhridashchaiva senayorubhayorapi | , |
tansamikshya sa kaunteyah sarvanbandhunavasthitan | .27. |
kripaya parayavishto vishidannidamabravit | , |
arjuna uvacha, | |
drishtvemam svajanam krishna yuyutsum samupasthitam | .28. |
sidanti mama gatrani mukham cha parishushyati | , |
vepathushcha sharire me romaharshashcha jayate | .29. |
gandivam sramsate hastattvakchaiva paridahyate | , |
na cha shaknomyavasthatum bhramativa cha me manah | .30. |
nimittani cha pashyami viparitani keshava | , |
na cha shreyo'nupashyami hatva svajanamahave | .31. |
na kankshe vijayam krishna na cha rajyam sukhani cha | , |
kim no rajyena govinda kim bhogairjivitena va | .32. |
yeshamarthe kankshitam no rajyam bhogah sukhani cha | , |
ta ime'vasthita yuddhe pranamstyaktva dhanani cha | .33. |
acharyah pitarah putrastathaiva cha pitamahah | , |
matulah shvashurah pautrah shyalah sambandhinastatha | .34. |
etanna hantumichchhami ghnato'pi madhusudana | , |
api trailokyarajyasya hetoh kim nu mahikrite | .35. |
nihatya dhartarashtrannah ka pritih syajjanardana | , |
papamevashrayedasmanhatvaitanatatayinah | .36. |
tasmannarha vayam hantum dhartarashtransvabandhavan | , |
svajanam hi katham hatva sukhinah syama madhava | .37. |
yadyapyete na pashyanti lobhopahatachetasah | , |
kulakshayakritam dosham mitradrohe cha patakam | .38. |
katham na gyeyamasmabhih papadasmannivartitum | , |
kulakshayakritam dosham prapashyadbhirjanardana | .39. |
kulakshaye pranashyanti kuladharmah sanatanah | , |
dharme nashte kulam kritsnamadharmo'bhibhavatyuta | .40. |
adharmabhibhavatkrishna pradushyanti kulastriyah | , |
strishu dushtasu varshneya jayate varnasankarah | .41. |
sankaro narakayaiva kulaghnanam kulasya cha | , |
patanti pitaro hyesham luptapindodakakriyah | .42. |
doshairetaih kulaghnanam varnasankarakarakaih | , |
utsadyante jatidharmah kuladharmashcha shashvatah | .43. |
utsannakuladharmanam manushyanam janardana | , |
narake'niyatam vaso bhavatityanushushruma | .44. |
aho bata mahatpapam kartum vyavasita vayam | , |
yadrajyasukhalobhena hantum svajanamudyatah | .45. |
yadi mamapratikaramashastram shastrapanayah | , |
dhartarashtra rane hanyustanme kshemataram bhavet | .46. |
sanjaya uvacha, | |
evamuktvarjunah sankhye rathopastha upavishat | , |
visrijya sasharam chapam shokasamvignamanasah | .47. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade arjunavishadayogo nama prathamo'dhyayah .1.
dvitiyo'dhyayah | |
sanjaya uvacha, | |
tam tatha kripayavishtamashrupurnakulekshanam | , |
vishidantamidam vakyamuvacha madhusudanah | .1. |
shribhagavanuvacha, | |
kutastva kashmalamidam vishame samupasthitam | , |
anaryajushtamasvargyamakirtikaramarjuna | .2. |
klaibyam ma sma gamah partha naitattvayyupapadyate | , |
kshudram hridayadaurbalyam tyaktvottishtha parantapa | .3. |
arjuna uvacha, | |
katham bhishmamaham sankhye dronam cha madhusudana | , |
ishubhih pratiyotsyami pujarhavarisudana | .4. |
gurunahatva hi mahanubhavanshreyo bhoktum bhaikshyamapiha loke | , |
hatvarthakamamstu gurunihaiva bhunjiya bhogan'rudhirapradigdhan | .5. |
na chaitadvidmah kataranno gariyo yadva jayema yadi va no jayeyuh | , |
yaneva hatva na jijivishamaste'vasthitah pramukhe dhartarashtrah | .6. |
karpanyadoshopahatasvabhavah prichchhami tvam dharmasammudhachetah | , |
yachchhreyah syannishchitam bruhi tanme shishyaste'ham shadhi mam tvam prapannam | .7. |
na hi prapashyami mamapanudyadyachchhokamuchchhoshanamindriyanam | , |
avapya bhumavasapatnamriddham rajyam suranamapi chadhipatyam | .8. |
sanjaya uvacha, | |
evamuktva hrishikesham gudakeshah parantapa | , |
na yotsya iti govindamuktva tushnim babhuva ha | .9. |
tamuvacha hrishikeshah prahasanniva bharata | , |
senayorubhayormadhye vishidantamidam vachah | .10. |
shribhagavanuvacha, | |
ashochyananvashochastvam pragyavadamshcha bhashase | , |
gatasunagatasumshcha nanushochanti panditah | .11. |
na tvevaham jatu nasam na tvam neme janadhipah | , |
na chaiva na bhavishyamah sarve vayamatah param | .12. |
dehino'sminyatha dehe kaumaram yauvanam jara | , |
tatha dehantarapraptirdhirastatra na muhyati | .13. |
matrasparshastu kaunteya shitoshnasukhaduhkhadah | , |
agamapayino'nityastamstitikshasva bharata | .14. |
yam hi na vyathayantyete purusham purusharshabha | , |
samaduhkhasukham dhiram so'mritatvaya kalpate | .15. |
nasato vidyate bhavo nabhavo vidyate satah | , |
ubhayorapi drishto'ntastvanayostattvadarshibhih | .16. |
avinashi tu tadviddhi yena sarvamidam tatam | , |
vinashamavyayasyasya na kashchitkartumarhati | .17. |
antavanta ime deha nityasyoktah sharirinah | , |
anashino'prameyasya tasmadyudhyasva bharata | .18. |
ya enam vetti hantaram yashchainam manyate hatam | , |
ubhau tau na vijanito nayam hanti na hanyate | .19. |
na jayate mriyate va kadachinnayam bhutva bhavita va na bhuyah | , |
ajo nityah shashvato'yam purano na hanyate hanyamane sharire | .20. |
vedavinashinam nityam ya enamajamavyayam | , |
atham sa purushah partha kam ghatayati hanti kam | .21. |
vasamsi jirnani yatha vihaya navani grihnati naro'parani | , |
tatha sharirani vihaya jirnanyanyani samyati navani dehi | .22. |
nainam chhindanti shastrani nainam dahati pavakah | , |
na chainam kledayantyapo na shoshayati marutah | .23. |
achchhedyo'yamadahyo'yamakledyo'shoshya eva cha | , |
nityah sarvagatah sthanurachalo'yam sanatanah | .24. |
avyakto'yamachintyo'yamavikaryo'yamuchyate | , |
tasmadevam viditvainam nanushochitumarhasi | .25. |
atha chainam nityajatam nityam va manyase mritam | , |
tathapi tvam mahabaho naivam shochitumarhasi | .26. |
jatasya hi dhruvo mrityurdhruvam janma mritasya cha | , |
tasmadapariharye'rthe na tvam shochitumarhasi | .27. |
avyaktadini bhutani vyaktamadhyani bharata | , |
avyaktanidhananyeva tatra ka paridevana | .28. |
ashcharyavatpashyati kashchidenamashcharyavadvadati tathaiva chanyah | , |
ashcharyavachchainamanyah shrinoti shrutvapyenam veda na chaiva kashchit | .29. |
dehi nityamavadhyo'yam dehe sarvasya bharata | , |
tasmatsarvani bhutani na tvam shochitumarhasi | .30. |
svadharmamapi chavekshya na vikampitumarhasi | , |
dharmyaddhi yuddhachchhreyo'nyatkshatriyasya na vidyate | .31. |
yadrichchhaya chopapannam svargadvaramapavritam | , |
sukhinah kshatriyah partha labhante yuddhamidrisham | .32. |
atha chettvamimam dharmyam sangramam na karishyasi | , |
tatah svadharmam kirtim cha hitva papamavapsyasi | .33. |
akirtim chapi bhutani kathayishyanti te'vyayam | , |
sambhavitasya chakirtirmaranadatirichyate | .34. |
bhayadranaduparatam mamsyante tvam maharathah | , |
yesham cha tvam bahumato bhutva yasyasi laghavam | .35. |
avachyavadamshcha bahunvadishyanti tavahitah | , |
nindantastava samarthyam tato duhkhataram nu kim | .36. |
hato va prapsyasi svargam jitva va bhokshyase mahim | , |
tasmaduttishtha kaunteya yuddhaya kritanishchayah | .37. |
sukhaduhkhe same kritva labhalabhau jayajayau | , |
tato yuddhaya yujyasva naivam papamavapsyasi | .38. |
esha te'bhihita sankhye buddhiryoge tvimam shrinu | , |
buddhya yukto yaya partha karmabandham prahasyasi | .39. |
nehabhikramanasho'sti pratyavayo na vidyate | , |
svalpamapyasya dharmasya trayate mahato bhayat | .40. |
vyavasayatmika buddhirekeha kurunandana | , |
bahushakha hyanantashcha buddhayo'vyavasayinam | .41. |
yamimam pushpitam vacham pravadantyavipashchitah | , |
vedavadaratah partha nanyadastiti vadinah | .42. |
kamatmanah svargapara janmakarmaphalapradam | , |
kriyavisheshabahulam bhogaishvaryagatim prati | .43. |
bhogaishvaryaprasaktanam tayapahritachetasam | , |
vyavasayatmika buddhih samadhau na vidhiyate | .44. |
traigunyavishaya veda nistraigunyo bhavarjuna | , |
nirdvandvo nityasattvastho niryogakshema atmavan | .45. |
yavanartha udapane sarvatah samplutodake | , |
tavansarveshu vedeshu brahmanasya vijanatah | .46. |
karmanyevadhikaraste ma phaleshu kadachana | , |
ma karmaphalaheturbhurma te sango'stvakarmani | .47. |
yogasthah kuru karmani sangam tyaktva dhananjaya | , |
siddhyasiddhyoh samo bhutva samatvam yoga uchyate | .48. |
durena hyavaram karma buddhiyogaddhananjaya | , |
buddhau sharanamanvichchha kripanah phalahetavah | .49. |
buddhiyukto jahatiha ubhe sukritadushkrite | , |
tasmadyogaya yujyasva yogah karmasu kaushalam | .50. |
karmajam buddhiyukta hi phalam tyaktva manishinah | , |
janmabandhavinirmuktah padam gachchhantyanamayam | .51. |
yada te mohakalilam buddhirvyatitarishyati | , |
tada gantasi nirvedam shrotavyasya shrutasya cha | .52. |
shrutivipratipanna te yada sthasyati nishchala | , |
samadhavachala buddhistada yogamavapsyasi | .53. |
arjuna uvacha, | |
sthitapragyasya ka bhasha samadhisthasya keshava | , |
sthitadhih kim prabhasheta kimasita vrajeta kim | .54. |
shribhagavanuvacha, | |
prajahati yada kamansarvanpartha manogatan | , |
atmanyevatmana tushtah sthitapragyastadochyate | .55. |
duhkheshvanudvignamanah sukheshu vigatasprihah | , |
vitaragabhayakrodhah sthitadhirmuniruchyate | .56. |
yah sarvatranabhisnehastattatprapya shubhashubham | , |
nabhinandati na dveshti tasya pragya pratishthita | .57. |
yada samharate chayam kurmo'nganiva sarvashah | , |
indriyanindriyarthebhyastasya pragya pratishthita | .58. |
vishaya vinivartante niraharasya dehinah | , |
rasavarjam raso'pyasya param drishtva nivartate | .59. |
yatato hyapi kaunteya purushasya vipashchitah | , |
indriyani pramathini haranti prasabham manah | .60. |
tani sarvani samyamya yukta asita matparah | , |
vashe hi yasyendriyani tasya pragya pratishthita | .61. |
dhyayato vishayanpumsah sangasteshupajayate | , |
sangatsanjayate kamah kamatkrodho'bhijayate | .62. |
krodhadbhavati sammohah sammohatsmritivibhramah | , |
smritibhramshadbuddhinasho buddhinashatpranashyati | .63. |
ragadveshavimuktaistu vishayanindriyaishcharan | , |
atmavashyairvidheyatma prasadamadhigachchhati | .64. |
prasade sarvaduhkhanam hanirasyopajayate | , |
prasannachetaso hyashu buddhih paryavatishthate | .65. |
nasti buddhirayuktasya na chayuktasya bhavana | , |
na chabhavayatah shantirashantasya kutah sukham | .66. |
indriyanam hi charatam yanmano'nuvidhiyate | , |
tadasya harati pragyam vayurnavamivambhasi | .67. |
tasmadyasya mahabaho nigrihitani sarvashah | , |
indriyanindriyarthebhyastasya pragya pratishthita | .68. |
ya nisha sarvabhutanam tasyam jagarti samyami | , |
yasyam jagrati bhutani sa nisha pashyato muneh | .69. |
apuryamanamachalapratishtham samudramapah pravishanti yadvat | , |
tadvatkama yam pravishanti sarve sa shantimapnoti na kamakami | .70. |
vihaya kamanyah sarvanpumamshcharati nihsprihah | , |
nirmamo nirahankarah sa shantimadhigachchhati | .71. |
esha brahmi sthitih partha nainam prapya vimuhyati | , |
sthitvasyamantakale'pi brahmanirvanamrichchhati | .72. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade sankhyayogo nama dvitiyo'dhyayah .2.
tritiyo'dhyayah | |
arjuna uvacha, | |
jyayasi chetkarmanaste mata buddhirjanardana | , |
tatkim karmani ghore mam niyojayasi keshava | .1. |
vyamishreneva vakyena buddhim mohayasiva me | , |
tadekam vada nishchitya yena shreyo'hamapnuyam | .2. |
shribhagavanuvacha, | |
loke'smindvividha nishtha pura prokta mayanagha | , |
gyanayogena sankhyanam karmayogena yoginam | .3. |
na karmanamanarambhannaishkarmyam purusho'shnute | , |
na cha samnyasanadeva siddhim samadhigachchhati | .4. |
na hi kashchitkshanamapi jatu tishthatyakarmakrit | , |
karyate hyavashah karma sarvah prakritijairgunaih | .5. |
karmendriyani samyamya ya aste manasa smaran | , |
indriyarthanvimudhatma mithyacharah sa uchyate | .6. |
yastvindriyani manasa niyamyarabhate'rjuna | , |
karmendriyaih karmayogamasaktah sa vishishyate | .7. |
niyatam kuru karma tvam karma jyayo hyakarmanah | , |
sharirayatrapi cha te na prasiddhyedakarmanah | .8. |
yagyarthatkarmano'nyatra loko'yam karmabandhanah | , |
tadartham karma kaunteya muktasangah samachara | .9. |
sahayagyah prajah srishtva purovacha prajapatih | , |
anena prasavishyadhvamesha vo'stvishtakamadhuk | .10. |
devanbhavayatanena te deva bhavayantu vah | , |
parasparam bhavayantah shreyah paramavapsyatha | .11. |
ishtanbhoganhi vo deva dasyante yagyabhavitah | , |
tairdattanapradayaibhyo yo bhunkte stena eva sah | .12. |
yagyashishtashinah santo muchyante sarvakilbishaih | , |
bhunjate te tvagham papa ye pachantyatmakaranat | .13. |
annadbhavanti bhutani parjanyadannasambhavah | , |
yagyadbhavati parjanyo yagyah karmasamudbhavah | .14. |
karma brahmodbhavam viddhi brahmaksharasamudbhavam | , |
tasmatsarvagatam brahma nityam yagye pratishthitam | .15. |
evam pravartitam chakram nanuvartayatiha yah | , |
aghayurindriyaramo mogham partha sa jivati | .16. |
yastvatmaratireva syadatmatriptashcha manavah | , |
atmanyeva cha santushtastasya karyam na vidyate | .17. |
naiva tasya kritenartho nakriteneha kashchana | , |
na chasya sarvabhuteshu kashchidarthavyapashrayah | .18. |
tasmadasaktah satatam karyam karma samachara | , |
asakto hyacharankarma paramapnoti purushah | .19. |
karmanaiva hi samsiddhimasthita janakadayah | , |
lokasangrahamevapi sampashyankartumarhasi | .20. |
yadyadacharati shreshthastattadevetaro janah | , |
sa yatpramanam kurute lokastadanuvartate | .21. |
na me parthasti kartavyam trishu lokeshu kinckana | , |
nanavaptamavaptavyam varta eva cha karmani | .22. |
yadi hyaham na varteyam jatu karmanyatandritah | , |
mama vartmanuvartante manushyah partha sarvashah | .23. |
utsideyurime loka na kuryam karma chedaham | , |
sankarasya cha karta syamupahanyamimah prajah | .24. |
saktah karmanyavidvamso yatha kurvanti bharata | , |
kuryadvidvamstathasaktashchikirshurlokasangraham | .25. |
na buddhibhedam janayedagyanam karmasanginam | , |
joshayetsarvakarmani vidvanyuktah samacharan | .26. |
prakriteh kriyamanani gunaih karmani sarvashah | , |
ahankaravimudhatma kartahamiti manyate | .27. |
tattvavittu mahabaho gunakarmavibhagayoh | , |
guna guneshu vartanta iti matva na sajjate | .28. |
prakritergunasammudhah sajjante gunakarmasu | , |
tanakritsnavido mandankritsnavinna vichalayet | .29. |
mayi sarvani karmani samnyasyadhyatmachetasa | , |
nirashirnirmamo bhutva yudhyasva vigatajvarah | .30. |
ye me matamidam nityamanutishthanti manavah | , |
shraddhavanto'nasuyanto muchyante te'pi karmabhih | .31. |
ye tvetadabhyasuyanto nanutishthanti me matam | , |
sarvagyanavimudhamstanviddhi nashtanachetasah | .32. |
sadrisham cheshtate svasyah prakritergyanavanapi | , |
prakritim yanti bhutani nigrahah kim karishyati | .33. |
indriyasyendriyasyarthe ragadveshau vyavasthitau | , |
tayorna vashamagachchhettau hyasya paripanthinau | .34. |
shreyansvadharmo vigunah paradharmatsvanushthitat | , |
svadharme nidhanam shreyah paradharmo bhayavahah | .35. |
arjuna uvacha, | |
atha kena prayukto'yam papam charati purushah | , |
anichchhannapi varshneya baladiva niyojitah | .36. |
shribhagavanuvacha, | |
kama esha krodha esha rajogunasamudbhavah | , |
mahashano mahapapma viddhyenamiha vairinam | .37. |
dhumenavriyate vahniryathadarsho malena cha | , |
yatholbenavrito garbhastatha tenedamavritam | .38. |
avritam gyanametena gyanino nityavairina | , |
kamarupena kaunteya dushpurenanalena cha | .39. |
indriyani mano buddhirasyadhishthanamuchyate | , |
etairvimohayatyesha gyanamavritya dehinam | .40. |
tasmattvamindriyanyadau niyamya bharatarshabha | , |
papmanam prajahi hyenam gyanavigyananashanam | .41. |
indriyani paranyahurindriyebhyah param manah | , |
manasastu para buddhiryo buddheh paratastu sah | .42. |
evam buddheh param buddhva samstabhyatmanamatmana | , |
jahi shatrum mahabaho kamarupam durasadam | .43. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade karmayogo nama tritiyo'dhyayah .3.
chaturtho'dhyayah | |
shribhagavanuvacha, | |
imam vivasvate yogam proktavanahamavyayam | , |
vivasvanmanave praha manurikshvakave'bravit | .1. |
evam paramparapraptamimam rajarshayo viduh | , |
sa kaleneha mahata yogo nashtah parantapa | .2. |
sa evayam maya te'dya yogah proktah puratanah | , |
bhakto'si me sakha cheti rahasyam hyetaduttamam | .3. |
arjuna uvacha, | |
aparam bhavato janma param janma vivasvatah | , |
kathametadvijaniyam tvamadau proktavaniti | .4. |
shribhagavanuvacha, | |
bahuni me vyatitani janmani tava charjuna | , |
tanyaham veda sarvani na tvam vettha parantapa | .5. |
ajo'pi sannavyayatma bhutanamishvaro'pi san | , |
prakritim svamadhishthaya sambhavamyatmamayaya | .6. |
yada yada hi dharmasya glanirbhavati bharata | , |
abhyutthanamadharmasya tadatmanam srijamyaham | .7. |
paritranaya sadhunam vinashaya cha dushkritam | , |
dharmasamsthapanarthaya sambhavami yuge yuge | .8. |
janma karma cha me divyamevam yo vetti tattvatah | , |
tyaktva deham punarjanma naiti mameti so'rjuna | .9. |
vitaragabhayakrodha manmaya mamupashritah | , |
bahavo gyanatapasa puta madbhavamagatah | .10. |
ye yatha mam prapadyante tamstathaiva bhajamyaham | , |
mama vartmanuvartante manushyah partha sarvashah | .11. |
kankshantah karmanam siddhim yajanta iha devatah | , |
kshipram hi manushe loke siddhirbhavati karmaja | .12. |
chaturvarnyam maya srishtam gunakarmavibhagashah | , |
tasya kartaramapi mam viddhyakartaramavyayam | .13. |
na mam karmani limpanti na me karmaphale spriha | , |
iti mam yo'bhijanati karmabhirna sa badhyate | .14. |
evam gyatva kritam karma purvairapi mumukshubhih | , |
kuru karmaiva tasmattvam purvaih purvataram kritam | .15. |
kim karma kimakarmeti kavayo'pyatra mohitah | , |
tatte karma pravakshyami yajgyatva mokshyase'shubhat | .16. |
karmano hyapi boddhavyam boddhavyam cha vikarmanah | , |
akarmanashcha boddhavyam gahana karmano gatih | .17. |
karmanyakarma yah pashyedakarmani cha karma yah | , |
sa buddhimanmanushyeshu sa yuktah kritsnakarmakrit | .18. |
yasya sarve samarambhah kamasankalpavarjitah | , |
gyanagnidagdhakarmanam tamahuh panditam budhah | .19. |
tyaktva karmaphalasangam nityatripto nirashrayah | , |
karmanyabhipravritto'pi naiva kinckitkaroti sah | .20. |
nirashiryatachittatma tyaktasarvaparigrahah | , |
shariram kevalam karma kurvannapnoti kilbisham | .21. |
yadrichchhalabhasantushto dvandvatito vimatsarah | , |
samah siddhavasiddhau cha kritvapi na nibadhyate | .22. |
gatasangasya muktasya gyanavasthitachetasah | , |
yagyayacharatah karma samagram praviliyate | .23. |
brahmarpanam brahma havirbrahmagnau brahmana hutam | , |
brahmaiva tena gantavyam brahmakarmasamadhina | .24. |
daivamevapare yagyam yoginah paryupasate | , |
brahmagnavapare yagyam yagyenaivopajuhvati | .25. |
shrotradinindriyanyanye samyamagnishu juhvati | , |
shabdadinvishayananya indriyagnishu juhvati | .26. |
sarvanindriyakarmani pranakarmani chapare | , |
atmasamyamayogagnau juhvati gyanadipite | .27. |
dravyayagyastapoyagya yogayagyastathapare | , |
svadhyayagyanayagyashcha yatayah samshitavratah | .28. |
apane juhvati pranam prane'panam tathapare | , |
pranapanagati ruddhva pranayamaparayanah | .29. |
apare niyataharah prananpraneshu juhvati | , |
sarve'pyete yagyavido yagyakshapitakalmashah | .30. |
yagyashishtamritabhujo yanti brahma sanatanam | , |
nayam loko'styayagyasya kuto'nyah kurusattama | .31. |
evam bahuvidha yagya vitata brahmano mukhe | , |
karmajanviddhi tansarvanevam gyatva vimokshyase | .32. |
shreyandravyamayadyagyajgyanayagyah parantapa | , |
sarvam karmakhilam partha gyane parisamapyate | .33. |
tadviddhi pranipatena pariprashnena sevaya | , |
upadekshyanti te gyanam gyaninastattvadarshinah | .34. |
yajgyatva na punarmohamevam yasyasi pandava | , |
yena bhutanyasheshena drakshyasyatmanyatho mayi | .35. |
api chedasi papebhyah sarvebhyah papakrittamah | , |
sarvam gyanaplavenaiva vrijinam santarishyasi | .36. |
yathaidhamsi samiddho'gnirbhasmasatkurute'rjuna | , |
gyanagnih sarvakarmani bhasmasatkurute tatha | .37. |
na hi gyanena sadrisham pavitramiha vidyate | , |
tatsvayam yogasamsiddhah kalenatmani vindati | .38. |
shraddhavamllabhate gyanam tatparah samyatendriyah | , |
gyanam labdhva param shantimachirenadhigachchhati | .39. |
agyashchashraddadhanashcha samshayatma vinashyati | , |
nayam loko'sti na paro na sukham samshayatmanah | .40. |
yogasamnyastakarmanam gyanasanckhinnasamshayam | , |
atmavantam na karmani nibadhnanti dhananjaya | .41. |
tasmadagyanasambhutam hritstham gyanasinatmanah | , |
chhittvainam samshayam yogamatishthottishtha bharata | .42. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade gyanakarmasamnyasayogo nama chaturtho'dhyayah .4.
panchamo'dhyayah | |
arjuna uvacha, | |
samnyasam karmanam krishna punaryogam cha shamsasi | , |
yachchhreya etayorekam tanme bruhi sunishchitam | .1. |
shribhagavanuvacha, | |
samnyasah karmayogashcha nihshreyasakaravubhau | , |
tayostu karmasamnyasatkarmayogo vishishyate | .2. |
gyeyah sa nityasamnyasi yo na dveshti na kankshati | , |
nirdvandvo hi mahabaho sukham bandhatpramuchyate | .3. |
sankhyayogau prithagbalah pravadanti na panditah | , |
ekamapyasthitah samyagubhayorvindate phalam | .4. |
yatsankhyaih prapyate sthanam tadyogairapi gamyate | , |
ekam sankhyam cha yogam cha yah pashyati sa pashyati | .5. |
samnyasastu mahabaho duhkhamaptumayogatah | , |
yogayukto munirbrahma nachirenadhigachchhati | .6. |
yogayukto vishuddhatma vijitatma jitendriyah | , |
sarvabhutatmabhutatma kurvannapi na lipyate | .7. |
naiva kinckitkaromiti yukto manyeta tattvavit | , |
pashyanshrinvansprishanjighrannashnangachchhansvapanshvasan | .8. |
pralapanvisrijangrihnannunmishannimishannapi | , |
indriyanindriyartheshu vartanta iti dharayan | .9. |
brahmanyadhaya karmani sangam tyaktva karoti yah | , |
lipyate na sa papena padmapatramivambhasa | .10. |
kayena manasa buddhya kevalairindriyairapi | , |
yoginah karma kurvanti sangam tyaktvatmashuddhaye | .11. |
yuktah karmaphalam tyaktva shantimapnoti naishthikim | , |
ayuktah kamakarena phale sakto nibadhyate | .12. |
sarvakarmani manasa samnyasyaste sukham vashi | , |
navadvare pure dehi naiva kurvanna karayan | .13. |
na kartritvam na karmani lokasya srijati prabhuh | , |
na karmaphalasamyogam svabhavastu pravartate | .14. |
nadatte kasyachitpapam na chaiva sukritam vibhuh | , |
agyanenavritam gyanam tena muhyanti jantavah | .15. |
gyanena tu tadagyanam yesham nashitamatmanah | , |
teshamadityavajgyanam prakashayati tatparam | .16. |
tadbuddhayastadatmanastannishthastatparayanah | , |
gachchhantyapunaravrittim gyananirdhutakalmashah | .17. |
vidyavinayasampanne brahmane gavi hastini | , |
shuni chaiva shvapake cha panditah samadarshinah | .18. |
ihaiva tairjitah sargo yesham samye sthitam manah | , |
nirdosham hi samam brahma tasmadbrahmani te sthitah | .19. |
na prahrishyetpriyam prapya nodvijetprapya chapriyam | , |
sthirabuddhirasammudho brahmavidbrahmani sthitah | .20. |
bahyasparsheshvasaktatma vindatyatmani yatsukham | , |
sa brahmayogayuktatma sukhamakshayamashnute | .21. |
ye hi samsparshaja bhoga duhkhayonaya eva te | , |
adyantavantah kaunteya na teshu ramate budhah | .22. |
shaknotihaiva yah sodhum prakshariravimokshanat | , |
kamakrodhodbhavam vegam sa yuktah sa sukhi narah | .23. |
yo'ntahsukho'ntararamastathantarjyotireva yah | , |
sa yogi brahmanirvanam brahmabhuto'dhigachchhati | .24. |
labhante brahmanirvanamrishayah kshinakalmashah | , |
chhinnadvaidha yatatmanah sarvabhutahite ratah | .25. |
kamakrodhaviyuktanam yatinam yatachetasam | , |
abhito brahmanirvanam vartate viditatmanam | .26. |
sparshankritva bahirbahyamshchakshushchaivantare bhruvoh | , |
pranapanau samau kritva nasabhyantaracharinau | .27. |
yatendriyamanobuddhirmunirmokshaparayanah | , |
vigatechchhabhayakrodho yah sada mukta eva sah | .28. |
bhoktaram yagyatapasam sarvalokamaheshvaram | , |
suhridam sarvabhutanam gyatva mam shantimrichchhati | .29. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade karmasamnyasayogo nama panchamo'dhyayah .5.
shashtho'dhyayah | |
shribhagavanuvacha, | |
anashritah karmaphalam karyam karma karoti yah | , |
sa samnyasi cha yogi cha na niragnirna chakriyah | .1. |
yam samnyasamiti prahuryogam tam viddhi pandava | , |
na hyasamnyastasankalpo yogi bhavati kashchana | .2. |
arurukshormuneryogam karma karanamuchyate | , |
yogarudhasya tasyaiva shamah karanamuchyate | .3. |
yada hi nendriyartheshu na karmasvanushajjate | , |
sarvasankalpasamnyasi yogarudhastadochyate | .4. |
uddharedatmanatmanam natmanamavasadayet | , |
atmaiva hyatmano bandhuratmaiva ripuratmanah | .5. |
bandhuratmatmanastasya yenatmaivatmana jitah | , |
anatmanastu shatrutve vartetatmaiva shatruvat | .6. |
jitatmanah prashantasya paramatma samahitah | , |
shitoshnasukhaduhkheshu tatha manapamanayoh | .7. |
gyanavigyanatriptatma kutastho vijitendriyah | , |
yukta ityuchyate yogi samaloshtashmakanchanah | .8. |
suhrinmitraryudasinamadhyasthadveshyabandhushu | , |
sadhushvapi cha papeshu samabuddhirvishishyate | .9. |
yogi yunjita satatamatmanam rahasi sthitah | , |
ekaki yatachittatma nirashiraparigrahah | .10. |
shuchau deshe pratishthapya sthiramasanamatmanah | , |
natyuchchhritam natinicham chailajinakushottaram | .11. |
tatraikagram manah kritva yatachittendriyakriyah | , |
upavishyasane yunjyadyogamatmavishuddhaye | .12. |
samam kayashirogrivam dharayannachalam sthirah | , |
samprekshya nasikagram svam dishashchanavalokayan | .13. |
prashantatma vigatabhirbrahmacharivrate sthitah | , |
manah samyamya machchitto yukta asita matparah | .14. |
yunjannevam sadatmanam yogi niyatamanasah | , |
shantim nirvanaparamam matsamsthamadhigachchhati | .15. |
natyashnatastu yogo'sti na chaikantamanashnatah | , |
na chatisvapnashilasya jagrato naiva charjuna | .16. |
yuktaharaviharasya yuktacheshtasya karmasu | , |
yuktasvapnavabodhasya yogo bhavati duhkhaha | .17. |
yada viniyatam chittamatmanyevavatishthate | , |
nihsprihah sarvakamebhyo yukta ityuchyate tada | .18. |
yatha dipo nivatastho nengate sopama smrita | , |
yogino yatachittasya yunjato yogamatmanah | .19. |
yatroparamate chittam niruddham yogasevaya | , |
yatra chaivatmanatmanam pashyannatmani tushyati | .20. |
sukhamatyantikam yattadbuddhigrahyamatindriyam | , |
vetti yatra na chaivayam sthitashchalati tattvatah | .21. |
yam labdhva chaparam labham manyate nadhikam tatah | , |
yasminsthito na duhkhena gurunapi vichalyate | .22. |
tam vidyadduhkhasamyogaviyogam yogasangyitam | , |
sa nishchayena yoktavyo yogo'nirvinnachetasa | .23. |
sankalpaprabhavankamamstyaktva sarvanasheshatah | , |
manasaivendriyagramam viniyamya samantatah | .24. |
shanaih shanairuparamedbuddhya dhritigrihitaya | , |
atmasamstham manah kritva na kinckidapi chintayet | .25. |
yato yato nishcharati manashchanchalamasthiram | , |
tatastato niyamyaitadatmanyeva vasham nayet | .26. |
prashantamanasam hyenam yoginam sukhamuttamam | , |
upaiti shantarajasam brahmabhutamakalmasham | .27. |
yunjannevam sadatmanam yogi vigatakalmashah | , |
sukhena brahmasamsparshamatyantam sukhamashnute | .28. |
sarvabhutasthamatmanam sarvabhutani chatmani | , |
ikshate yogayuktatma sarvatra samadarshanah | .29. |
yo mam pashyati sarvatra sarvam cha mayi pashyati | , |
tasyaham na pranashyami sa cha me na pranashyati | .30. |
sarvabhutasthitam yo mam bhajatyekatvamasthitah | , |
sarvatha vartamano'pi sa yogi mayi vartate | .31. |
atmaupamyena sarvatra samam pashyati yo'rjuna | , |
sukham va yadi va duhkham sa yogi paramo matah | .32. |
arjuna uvacha, | |
yo'yam yogastvaya proktah samyena madhusudana | , |
etasyaham na pashyami chanchalatvatsthitim sthiram | .33. |
chanchalam hi manah krishna pramathi balavaddridham | , |
tasyaham nigraham manye vayoriva sudushkaram | .34. |
shribhagavanuvacha, | |
asamshayam mahabaho mano durnigraham chalam | , |
abhyasena tu kaunteya vairagyena cha grihyate | .35. |
asamyatatmana yogo dushprapa iti me matih | , |
vashyatmana tu yatata shakyo'vaptumupayatah | .36. |
arjuna uvacha, | |
ayatih shraddhayopeto yogachchalitamanasah | , |
aprapya yogasamsiddhim kam gatim krishna gachchhati | .37. |
kachchinnobhayavibhrashtashchhinnabhramiva nashyati | , |
apratishtho mahabaho vimudho brahmanah pathi | .38. |
etanme samshayam krishna chhettumarhasyasheshatah | , |
tvadanyah samshayasyasya chhetta na hyupapadyate | .39. |
shribhagavanuvacha, | |
partha naiveha namutra vinashastasya vidyate | , |
na hi kalyanakritkashchiddurgatim tata gachchhati | .40. |
prapya punyakritam lokanushitva shashvatih samah | , |
shuchinam shrimatam gehe yogabhrashto'bhijayate | .41. |
athava yoginameva kule bhavati dhimatam | , |
etaddhi durlabhataram loke janma yadidrisham | .42. |
tatra tam buddhisamyogam labhate paurvadehikam | , |
yatate cha tato bhuyah samsiddhau kurunandana | .43. |
purvabhyasena tenaiva hriyate hyavasho'pi sah | , |
jigyasurapi yogasya shabdabrahmativartate | .44. |
prayatnadyatamanastu yogi samshuddhakilbishah | , |
anekajanmasamsiddhastato yati param gatim | .45. |
tapasvibhyo'dhiko yogi gyanibhyo'pi mato'dhikah | , |
karmibhyashchadhiko yogi tasmadyogi bhavarjuna | .46. |
yoginamapi sarvesham madgatenantaratmana | , |
shraddhavanbhajate yo mam sa me yuktatamo matah | .47. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade atmasamyamayogo nama shashtho'dhyayah .6.
saptamo'dhyayah | |
shribhagavanuvacha, | |
mayyasaktamanah partha yogam yunjanmadashrayah | , |
asamshayam samagram mam yatha gyasyasi tachchhrinu | .1. |
gyanam te'ham savigyanamidam vakshyamyasheshatah | , |
yajgyatva neha bhuyo'nyajgyatavyamavashishyate | .2. |
manushyanam sahasreshu kashchidyatati siddhaye | , |
yatatamapi siddhanam kashchinmam vetti tattvatah | .3. |
bhumirapo'nalo vayuh kham mano buddhireva cha | , |
ahankara itiyam me bhinna prakritirashtadha | .4. |
apareyamitastvanyam prakritim viddhi me param | , |
jivabhutam mahabaho yayedam dharyate jagat | .5. |
etadyonini bhutani sarvanityupadharaya | , |
aham kritsnasya jagatah prabhavah pralayastatha | .6. |
mattah parataram nanyatkinckidasti dhananjaya | , |
mayi sarvamidam protam sutre manigana iva | .7. |
raso'hamapsu kaunteya prabhasmi shashisuryayoh | , |
pranavah sarvavedeshu shabdah khe paurusham nrishu | .8. |
punyo gandhah prithivyam cha tejashchasmi vibhavasau | , |
jivanam sarvabhuteshu tapashchasmi tapasvishu | .9. |
bijam mam sarvabhutanam viddhi partha sanatanam | , |
buddhirbuddhimatamasmi tejastejasvinamaham | .10. |
balam balavatam chaham kamaragavivarjitam | , |
dharmaviruddho bhuteshu kamo'smi bharatarshabha | .11. |
ye chaiva sattvika bhava rajasastamasashcha ye | , |
matta eveti tanviddhi na tvaham teshu te mayi | .12. |
tribhirgunamayairbhavairebhih sarvamidam jagat | , |
mohitam nabhijanati mamebhyah paramavyayam | .13. |
daivi hyesha gunamayi mama maya duratyaya | , |
mameva ye prapadyante mayametam taranti te | .14. |
na mam dushkritino mudhah prapadyante naradhamah | , |
mayayapahritagyana asuram bhavamashritah | .15. |
chaturvidha bhajante mam janah sukritino'rjuna | , |
arto jigyasurartharthi gyani cha bharatarshabha | .16. |
tesham gyani nityayukta ekabhaktirvishishyate | , |
priyo hi gyanino'tyarthamaham sa cha mama priyah | .17. |
udarah sarva evaite gyani tvatmaiva me matam | , |
asthitah sa hi yuktatma mamevanuttamam gatim | .18. |
bahunam janmanamante gyanavanmam prapadyate | , |
vasudevah sarvamiti sa mahatma sudurlabhah | .19. |
kamaistaistairhritagyanah prapadyante'nyadevatah | , |
tam tam niyamamasthaya prakritya niyatah svaya | .20. |
yo yo yam yam tanum bhaktah shraddhayarchitumichchhati | , |
tasya tasyachalam shraddham tameva vidadhamyaham | .21. |
sa taya shraddhaya yuktastasyaradhanamihate | , |
labhate cha tatah kamanmayaiva vihitanhi tan | .22. |
antavattu phalam tesham tadbhavatyalpamedhasam | , |
devandevayajo yanti madbhakta yanti mamapi | .23. |
avyaktam vyaktimapannam manyante mamabuddhayah | , |
param bhavamajananto mamavyayamanuttamam | .24. |
naham prakashah sarvasya yogamayasamavritah | , |
mudho'yam nabhijanati loko mamajamavyayam | .25. |
vedaham samatitani vartamanani charjuna | , |
bhavishyani cha bhutani mam tu veda na kashchana | .26. |
ichchhadveshasamutthena dvandvamohena bharata | , |
sarvabhutani sammoham sarge yanti parantapa | .27. |
yesham tvantagatam papam jananam punyakarmanam | , |
te dvandvamohanirmukta bhajante mam dridhavratah | .28. |
jaramaranamokshaya mamashritya yatanti ye | , |
te brahma tadviduh kritsnamadhyatmam karma chakhilam | .29. |
sadhibhutadhidaivam mam sadhiyagyam cha ye viduh | , |
prayanakale'pi cha mam te viduryuktachetasah | .30. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade gyanavigyanayogo nama saptamo'dhyayah .7.
ashtamo'dhyayah | |
arjuna uvacha, | |
kim tadbrahma kimadhyatmam kim karma purushottama | , |
adhibhutam cha kim proktamadhidaivam kimuchyate | .1. |
adhiyagyah katham ko'tra dehe'sminmadhusudana | , |
prayanakale cha katham gyeyo'si niyatatmabhih | .2. |
shribhagavanuvacha, | |
aksharam brahma paramam svabhavo'dhyatmamuchyate | , |
bhutabhavodbhavakaro visargah karmasangyitah | .3. |
adhibhutam ksharo bhavah purushashchadhidaivatam | , |
adhiyagyo'hamevatra dehe dehabhritam vara | .4. |
antakale cha mameva smaranmuktva kalevaram | , |
yah prayati sa madbhavam yati nastyatra samshayah | .5. |
yam yam vapi smaranbhavam tyajatyante kalevaram | , |
tam tamevaiti kaunteya sada tadbhavabhavitah | .6. |
tasmatsarveshu kaleshu mamanusmara yudhya cha | , |
mayyarpitamanobuddhirmamevaishyasyasamshayam | .7. |
abhyasayogayuktena chetasa nanyagamina | , |
paramam purusham divyam yati parthanuchintayan | .8. |
kavim puranamanushasitaramanoraniyamsamanusmaredyah | , |
sarvasya dhataramachintyarupamadityavarnam tamasah parastat | .9. |
prayanakale manasachalena bhaktya yukto yogabalena chaiva | , |
bhruvormadhye pranamaveshya samyaksa tam param purushamupaiti divyam | .10. |
yadaksharam vedavido vadanti vishanti yadyatayo vitaragah | , |
yadichchhanto brahmacharyam charanti tatte padam sangrahena pravakshye | .11. |
sarvadvarani samyamya mano hridi nirudhya cha | , |
murdhnyadhayatmanah pranamasthito yogadharanam | .12. |
omityekaksharam brahma vyaharanmamanusmaran | , |
yah prayati tyajandeham sa yati paramam gatim | .13. |
ananyachetah satatam yo mam smarati nityashah | , |
tasyaham sulabhah partha nityayuktasya yoginah | .14. |
mamupetya punarjanma duhkhalayamashashvatam | , |
napnuvanti mahatmanah samsiddhim paramam gatah | .15. |
abrahmabhuvanallokah punaravartino'rjuna | , |
mamupetya tu kaunteya punarjanma na vidyate | .16. |
sahasrayugaparyantamaharyadbrahmano viduh | , |
ratrim yugasahasrantam te'horatravido janah | .17. |
avyaktadvyaktayah sarvah prabhavantyaharagame | , |
ratryagame praliyante tatraivavyaktasangyake | .18. |
bhutagramah sa evayam bhutva bhutva praliyate | , |
ratryagame'vashah partha prabhavatyaharagame | .19. |
parastasmattu bhavo'nyo'vyakto'vyaktatsanatanah | , |
yah sa sarveshu bhuteshu nashyatsu na vinashyati | .20. |
avyakto'kshara ityuktastamahuh paramam gatim | , |
yam prapya na nivartante taddhama paramam mama | .21. |
purushah sa parah partha bhaktya labhyastvananyaya | , |
yasyantahsthani bhutani yena sarvamidam tatam | .22. |
yatra kale tvanavrittimavrittim chaiva yoginah | , |
prayata yanti tam kalam vakshyami bharatarshabha | .23. |
agnirjotirahah shuklah shanmasa uttarayanam | , |
tatra prayata gachchhanti brahma brahmavido janah | .24. |
dhumo ratristatha krishnah shanmasa dakshinayanam | , |
tatra chandramasam jyotiryogi prapya nivartate | .25. |
shuklakrishne gati hyete jagatah shashvate mate | , |
ekaya yatyanavrittimanyayavartate punah | .26. |
naite sriti partha jananyogi muhyati kashchana | , |
tasmatsarveshu kaleshu yogayukto bhavarjuna | .27. |
vedeshu yagyeshu tapahsu chaiva daneshu yatpunyaphalam pradishtam | , |
atyeti tatsarvamidam viditvayogi param sthanamupaiti chadyam | .28. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade aksharabrahmayogo namashtamo'dhyayah .8.
navamo'dhyayah | |
shribhagavanuvacha, | |
idam tu te guhyatamam pravakshyamyanasuyave | , |
gyanam vigyanasahitam yajgyatva mokshyase'shubhat | .1. |
rajavidya rajaguhyam pavitramidamuttamam | , |
pratyakshavagamam dharmyam susukham kartumavyayam | .2. |
ashraddadhanah purusha dharmasyasya parantapa | , |
aprapya mam nivartante mrityusamsaravartmani | .3. |
maya tatamidam sarvam jagadavyaktamurtina | , |
matsthani sarvabhutani na chaham teshvavasthitah | .4. |
na cha matsthani bhutani pashya me yogamaishvaram | , |
bhutabhrinna cha bhutastho mamatma bhutabhavanah | .5. |
yathakashasthito nityam vayuh sarvatrago mahan | , |
tatha sarvani bhutani matsthanityupadharaya | .6. |
sarvabhutani kaunteya prakritim yanti mamikam | , |
kalpakshaye punastani kalpadau visrijamyaham | .7. |
prakritim svamavashtabhya visrijami punah punah | , |
bhutagramamimam kritsnamavasham prakritervashat | .8. |
na cha mam tani karmani nibadhnanti dhananjaya | , |
udasinavadasinamasaktam teshu karmasu | .9. |
mayadhyakshena prakritih suyate sacharacharam | , |
hetunanena kaunteya jagadviparivartate | .10. |
avajananti mam mudha manushim tanumashritam | , |
param bhavamajananto mama bhutamaheshvaram | .11. |
moghasha moghakarmano moghagyana vichetasah | , |
rakshasimasurim chaiva prakritim mohinim shritah | .12. |
mahatmanastu mam partha daivim prakritimashritah | , |
bhajantyananyamanaso gyatva bhutadimavyayam | .13. |
satatam kirtayanto mam yatantashcha dridhavratah | , |
namasyantashcha mam bhaktya nityayukta upasate | .14. |
gyanayagyena chapyanye yajanto mamupasate | , |
ekatvena prithaktvena bahudha vishvatomukham | .15. |
aham kraturaham yagyah svadhahamahamaushadham | , |
mantro'hamahamevajyamahamagniraham hutam | .16. |
pitahamasya jagato mata dhata pitamahah | , |
vedyam pavitramonkara riksama yajureva cha | .17. |
gatirbharta prabhuh sakshi nivasah sharanam suhrit | , |
prabhavah pralayah sthanam nidhanam bijamavyayam | .18. |
tapamyahamaham varsham nigrihnamyutsrijami cha | , |
amritam chaiva mrityushcha sadasachchahamarjuna | .19. |
traividya mam somapah putapapa yagyairishtva svargatim prarthayante | , |
te punyamasadya surendralokamashnanti divyandivi devabhogan | .20. |
te tam bhuktva svargalokam vishalam kshine punye martyalokam vishanti | , |
evam trayidharmamanuprapanna gatagatam kamakama labhante | .21. |
ananyashchintayanto mam ye janah paryupasate | , |
esham nityabhiyuktanam yogakshemam vahamyaham | .22. |
ye'pyanyadevata bhakta yajante shraddhayanvitah | , |
te'pi mameva kaunteya yajantyavidhipurvakam | .23. |
aham hi sarvayagyanam bhokta cha prabhureva cha | , |
na tu mamabhijananti tattvenatashchyavanti te | .24. |
yanti devavrata devanpitrinyanti pitrivratah | , |
bhutani yanti bhutejya yanti madyajino'pi mam | .25. |
patram pushpam phalam toyam yo me bhaktya prayachchhati | , |
tadaham bhaktyupahritamashnami prayatatmanah | .26. |
yatkaroshi yadashnasi yajjuhoshi dadasi yat | , |
yattapasyasi kaunteya tatkurushva madarpanam | .27. |
shubhashubhaphalairevam mokshyase karmabandhanaih | , |
samnyasayogayuktatma vimukto mamupaishyasi | .28. |
samo'ham sarvabhuteshu na me dveshyo'sti na priyah | , |
ye bhajanti tu mam bhaktya mayi te teshu chapyaham | .29. |
api chetsuduracharo bhajate mamananyabhak | , |
sadhureva sa mantavyah samyagvyavasito hi sah | .30. |
kshipram bhavati dharmatma shashvachchhantim nigachchhati | , |
kaunteya pratijanihi na me bhaktah pranashyati | .31. |
mam hi partha vyapashritya ye'pi syuh papayonayah | , |
striyo vaishyastatha shudraste'pi yanti param gatim | .32. |
kim punarbrahmanah punya bhakta rajarshayastatha | , |
anityamasukham lokamimam prapya bhajasva mam | .33. |
manmana bhava madbhakto madyaji mam namaskuru | , |
mamevaishyasi yuktvaivamatmanam matparayanah | .34. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade rajavidyarajaguhyayogo nama navamo'dhyayah .9.
dashamo'dhyayah | |
shribhagavanuvacha, | |
bhuya eva mahabaho shrinu me paramam vachah | , |
yatte'ham priyamanaya vakshyami hitakamyaya | .1. |
na me viduh suraganah prabhavam na maharshayah | , |
ahamadirhi devanam maharshinam cha sarvashah | .2. |
yo mamajamanadim cha vetti lokamaheshvaram | , |
asammudhah sa martyeshu sarvapapaih pramuchyate | .3. |
buddhirgyanamasammohah kshama satyam damah shamah | , |
sukham duhkham bhavo'bhavo bhayam chabhayameva cha | .4. |
ahimsa samata tushtistapo danam yasho'yashah | , |
bhavanti bhava bhutanam matta eva prithagvidhah | .5. |
maharshayah sapta purve chatvaro manavastatha | , |
madbhava manasa jata yesham loka imah prajah | .6. |
etam vibhutim yogam cha mama yo vetti tattvatah | , |
so'vikampena yogena yujyate natra samshayah | .7. |
aham sarvasya prabhavo mattah sarvam pravartate | , |
iti matva bhajante mam budha bhavasamanvitah | .8. |
machchitta madgataprana bodhayantah parasparam | , |
kathayantashcha mam nityam tushyanti cha ramanti cha | .9. |
tesham satatayuktanam bhajatam pritipurvakam | , |
dadami buddhiyogam tam yena mamupayanti te | .10. |
teshamevanukamparthamahamagyanajam tamah | , |
nashayamyatmabhavastho gyanadipena bhasvata | .11. |
arjuna uvacha, | |
param brahma param dhama pavitram paramam bhavan | , |
purusham shashvatam divyamadidevamajam vibhum | .12. |
ahustvamrishayah sarve devarshirnaradastatha | , |
asito devalo vyasah svayam chaiva bravishi me | .13. |
sarvametadritam manye yanmam vadasi keshava | , |
na hi te bhagavanvyaktim vidurdeva na danavah | .14. |
svayamevatmanatmanam vettha tvam purushottama | , |
bhutabhavana bhutesha devadeva jagatpate | .15. |
vaktumarhasyasheshena divya hyatmavibhutayah | , |
yabhirvibhutibhirlokanimamstvam vyapya tishthasi | .16. |
katham vidyamaham yogimstvam sada parichintayan | , |
keshu keshu cha bhaveshu chintyo'si bhagavanmaya | .17. |
vistarenatmano yogam vibhutim cha janardana | , |
bhuyah kathaya triptirhi shrinvato nasti me'mritam | .18. |
shribhagavanuvacha, | |
hanta te kathayishyami divya hyatmavibhutayah | , |
pradhanyatah kurushreshtha nastyanto vistarasya me | .19. |
ahamatma gudakesha sarvabhutashayasthitah | , |
ahamadishcha madhyam cha bhutanamanta eva cha | .20. |
adityanamaham vishnurjyotisham raviramshuman | , |
marichirmarutamasmi nakshatranamaham shashi | .21. |
vedanam samavedo'smi devanamasmi vasavah | , |
indriyanam manashchasmi bhutanamasmi chetana | .22. |
rudranam shankarashchasmi vittesho yaksharakshasam | , |
vasunam pavakashchasmi meruh shikharinamaham | .23. |
purodhasam cha mukhyam mam viddhi partha brihaspatim | , |
senaninamaham skandah sarasamasmi sagarah | .24. |
maharshinam bhriguraham giramasmyekamaksharam | , |
yagyanam japayagyo'smi sthavaranam himalayah | .25. |
ashvatthah sarvavrikshanam devarshinam cha naradah | , |
gandharvanam chitrarathah siddhanam kapilo munih | .26. |
uchchaihshravasamashvanam viddhi mamamritodbhavam | , |
airavatam gajendranam naranam cha naradhipam | .27. |
ayudhanamaham vajram dhenunamasmi kamadhuk | , |
prajanashchasmi kandarpah sarpanamasmi vasukih | .28. |
anantashchasmi naganam varuno yadasamaham | , |
pitrinamaryama chasmi yamah samyamatamaham | .29. |
prahladashchasmi daityanam kalah kalayatamaham | , |
mriganam cha mrigendro'ham vainateyashcha pakshinam | .30. |
pavanah pavatamasmi ramah shastrabhritamaham | , |
jhashanam makarashchasmi srotasamasmi jahnavi | .31. |
sarganamadirantashcha madhyam chaivahamarjuna | , |
adhyatmavidya vidyanam vadah pravadatamaham | .32. |
aksharanamakaro'smi dvandvah samasikasya cha | , |
ahamevakshayah kalo dhataham vishvatomukhah | .33. |
mrityuh sarvaharashchahamudbhavashcha bhavishyatam | , |
kirtih shrirvakcha narinam smritirmedha dhritih kshama | .34. |
brihatsama tatha samnam gayatri chhandasamaham | , |
masanam margashirsho'hamritunam kusumakarah | .35. |
dyutam chhalayatamasmi tejastejasvinamaham | , |
jayo'smi vyavasayo'smi sattvam sattvavatamaham | .36. |
vrishninam vasudevo'smi pandavanam dhananjayah | , |
muninamapyaham vyasah kavinamushana kavih | .37. |
dando damayatamasmi nitirasmi jigishatam | , |
maunam chaivasmi guhyanam gyanam gyanavatamaham | .38. |
yachchapi sarvabhutanam bijam tadahamarjuna | , |
na tadasti vina yatsyanmaya bhutam characharam | .39. |
nanto'sti mama divyanam vibhutinam parantapa | , |
esha tuddeshatah prokto vibhutervistaro maya | .40. |
yadyadvibhutimatsattvam shrimadurjitameva va | , |
tattadevavagachchha tvam mama tejom'shasambhavam | .41. |
athava bahunaitena kim gyatena tavarjuna | , |
vishtabhyahamidam kritsnamekamshena sthito jagat | .42. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade vibhutiyogo nama dashamo'dhyayah .10.
ekadasho'dhyayah | |
arjuna uvacha, | |
madanugrahaya paramam guhyamadhyatmasangyitam | , |
yattvayoktam vachastena moho'yam vigato mama | .1. |
bhavapyayau hi bhutanam shrutau vistarasho maya | , |
tvattah kamalapatraksha mahatmyamapi chavyayam | .2. |
evametadyathattha tvamatmanam parameshvara | , |
drashtumichchhami te rupamaishvaram purushottama | .3. |
manyase yadi tachchhakyam maya drashtumiti prabho | , |
yogeshvara tato me tvam darshayatmanamavyayam | .4. |
shribhagavanuvacha, | |
pashya me partha rupani shatasho'tha sahasrashah | , |
nanavidhani divyani nanavarnakritini cha | .5. |
pashyadityanvasunrudranashvinau marutastatha | , |
bahunyadrishtapurvani pashyashcharyani bharata | .6. |
ihaikastham jagatkritsnam pashyadya sacharacharam | , |
mama dehe gudakesha yachchanyaddrashtumichchhasi | .7. |
na tu mam shakyase drashtumanenaiva svachakshusha | , |
divyam dadami te chakshuh pashya me yogamaishvaram | .8. |
sanjaya uvacha, | |
evamuktva tato rajanmahayogeshvaro harih | , |
darshayamasa parthaya paramam rupamaishvaram | .9. |
anekavaktranayanamanekadbhutadarshanam | , |
anekadivyabharanam divyanekodyatayudham | .10. |
divyamalyambaradharam divyagandhanulepanam | , |
sarvashcharyamayam devamanantam vishvatomukham | .11. |
divi suryasahasrasya bhavedyugapadutthita | , |
yadi bhah sadrishi sa syadbhasastasya mahatmanah | .12. |
tatraikastham jagatkritsnam pravibhaktamanekadha | , |
apashyaddevadevasya sharire pandavastada | .13. |
tatah sa vismayavishto hrishtaroma dhananjayah | , |
pranamya shirasa devam kritanjalirabhashata | .14. |
arjuna uvacha, | |
pashyami devamstava deva dehe sarvamstatha bhutavisheshasanghan | , |
brahmanamisham kamalasanasthamrishimshcha sarvanuragamshcha divyan | .15. |
anekabahudaravaktranetram pashyami tvam sarvato'nantarupam | , |
nantam na madhyam na punastavadim pashyami vishveshvara vishvarupa | .16. |
kiritinam gadinam chakrinam cha tejorashim sarvato diptimantam | , |
pashyami tvam durnirikshyam samantaddiptanalarkadyutimaprameyam | .17. |
tvamaksharam paramam veditavyam tvamasya vishvasya param nidhanam | , |
tvamavyayah shashvatadharmagopta sanatanastvam purusho mato me | .18. |
anadimadhyantamanantaviryamanantabahum shashisuryanetram | , |
pashyami tvam diptahutashavaktram svatejasa vishvamidam tapantam | .19. |
dyavaprithivyoridamantaram hi vyaptam tvayaikena dishashcha sarvah | , |
drishtvadbhutam rupamugram tavedam lokatrayam pravyathitam mahatman | .20. |
ami hi tvam surasangha vishanti kechidbhitah pranjalayo grinanti | , |
svastityuktva maharshisiddhasanghah stuvanti tvam stutibhih pushkalabhih | .21. |
rudraditya vasavo ye cha sadhya vishve'shvinau marutashchoshmapashcha | , |
gandharvayakshasurasiddhasangha vikshante tvam vismitashchaiva sarve | .22. |
rupam mahatte bahuvaktranetram mahabaho bahubahurupadam | , |
bahudaram bahudamshtrakaralam drishtva lokah pravyathitastathaham | .23. |
nabhahsprisham diptamanekavarnam vyattananam diptavishalanetram | , |
drishtva hi tvam pravyathitantaratma dhritim na vindami shamam cha vishno | .24. |
damshtrakaralani cha te mukhani drishtvaiva kalanalasamnibhani | , |
disho na jane na labhe cha sharma prasida devesha jagannivasa | .25. |
ami cha tvam dhritarashtrasya putrah sarve sahaivavanipalasanghaih | , |
bhishmo dronah sutaputrastathasau sahasmadiyairapi yodhamukhyaih | .26. |
vaktrani te tvaramana vishanti damshtrakaralani bhayanakani | , |
kechidvilagna dashanantareshu sandrishyante churnitairuttamangaih | .27. |
yatha nadinam bahavo'mbuvegah samudramevabhimukha dravanti | , |
tatha tavami naralokavira vishanti vaktranyabhivijvalanti | .28. |
yatha pradiptam jvalanam patanga vishanti nashaya samriddhavegah | , |
tathaiva nashaya vishanti lokastavapi vaktrani samriddhavegah | .29. |
lelihyase grasamanah samantallokansamagranvadanairjvaladbhih | , |
tejobhirapurya jagatsamagram bhasastavograh pratapanti vishno | .30. |
akhyahi me ko bhavanugrarupo namo'stu te devavara prasida | , |
vigyatumichchhami bhavantamadyam na hi prajanami tava pravrittim | .31. |
shribhagavanuvacha, | |
kalo'smi lokakshayakritpravriddho lokansamahartumiha pravrittah | , |
rite'pi tvam na bhavishyanti sarve ye'vasthitah pratyanikeshu yodhah | .32. |
tasmattvamuttishtha yasho labhasva jitva shatrunbhunkshva rajyam samriddham | , |
mayaivaite nihatah purvameva nimittamatram bhava savyasachin | .33. |
dronam cha bhishmam cha jayadratham cha karnam tathanyanapi yodhaviran | , |
maya hatamstvam jahi ma vyathishtha yudhyasva jetasi rane sapatnan | .34. |
sanjaya uvacha, | |
etachchhrutva vachanam keshavasya kritanjalirvepamanah kiriti | , |
namaskritva bhuya evaha krishnam sagadgadam bhitabhitah pranamya | .35. |
arjuna uvacha, | |
sthane hrishikesha tava prakirtya jagatprahrishyatyanurajyate cha | , |
rakshamsi bhitani disho dravanti sarve namasyanti cha siddhasanghah | .36. |
kasmachcha te na nameranmahatmangariyase brahmano'pyadikartre | , |
ananta devesha jagannivasa tvamaksharam sadasattatparam yat | .37. |
tvamadidevah purushah puranastvamasya vishvasya param nidhanam | , |
vettasi vedyam cha param cha dhama tvaya tatam vishvamanantarupa | .38. |
vayuryamo'gnirvarunah shashankah prajapatistvam prapitamahashcha | , |
namo namaste'stu sahasrakritvah punashcha bhuyo'pi namo namaste | .39. |
namah purastadatha prishthataste namo'stu te sarvata eva sarva | , |
anantaviryamitavikramastvam sarvam samapnoshi tato'si sarvah | .40. |
sakheti matva prasabham yaduktam he krishna he yadava he sakheti | , |
ajanata mahimanam tavedam maya pramadatpranayena vapi | .41. |
yachchavahasarthamasatkrito'si viharashayyasanabhojaneshu | , |
eko'thavapyachyuta tatsamaksham tatkshamaye tvamahamaprameyam | .42. |
pitasi lokasya characharasya tvamasya pujyashcha gururgariyan | , |
na tvatsamo'styabhyadhikah kuto'nyo lokatraye'pyapratimaprabhava | .43. |
tasmatpranamya pranidhaya kayam prasadaye tvamahamishamidyam | , |
piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum | .44. |
adrishtapurvam hrishito'smi drishtva bhayena cha pravyathitam mano me | , |
tadeva me darshaya devarupam prasida devesha jagannivasa | .45. |
kiritinam gadinam chakrahastamichchhami tvam drashtumaham tathaiva | , |
tenaiva rupena chaturbhujena sahasrabaho bhava vishvamurte | .46. |
shribhagavanuvacha, | |
maya prasannena tavarjunedam rupam param darshitamatmayogat | , |
tejomayam vishvamanantamadyam yanme tvadanyena na drishtapurvam | .47. |
na vedayagyadhyayanairna danairna cha kriyabhirna tapobhirugraih | , |
evamrupah shakya aham nriloke drashtum tvadanyena kurupravira | .48. |
ma te vyatha ma cha vimudhabhavo drishtva rupam ghoramidrinmamedam | , |
vyapetabhih pritamanah punastvam tadeva me rupamidam prapashya | .49. |
sanjaya uvacha, | |
ityarjunam vasudevastathoktva svakam rupam darshayamasa bhuyah | , |
ashvasayamasa cha bhitamenam bhutva punah saumyavapurmahatma | .50. |
arjuna uvacha, | |
drishtvedam manusham rupam tava saumyam janardana | , |
idanimasmi samvrittah sachetah prakritim gatah | .51. |
shribhagavanuvacha, | |
sudurdarshamidam rupam drishtavanasi yanmama | , |
deva apyasya rupasya nityam darshanakankshinah | .52. |
naham vedairna tapasa na danena na chejyaya | , |
shakya evamvidho drashtum drishtavanasi mam yatha | .53. |
bhaktya tvananyaya shakya ahamevamvidho'rjuna | , |
gyatum drashtum cha tattvena praveshtum cha parantapa | .54. |
matkarmakrinmatparamo madbhaktah sangavarjitah | , |
nirvairah sarvabhuteshu yah sa mameti pandava | .55. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade vishvarupadarshanayogo namaikadasho'dhyayah .11.
dvadasho'dhyayah | |
arjuna uvacha, | |
evam satatayukta ye bhaktastvam paryupasate | , |
ye chapyaksharamavyaktam tesham ke yogavittamah | .1. |
shribhagavanuvacha, | |
mayyaveshya mano ye mam nityayukta upasate | , |
shraddhaya parayopetaste me yuktatama matah | .2. |
ye tvaksharamanirdeshyamavyaktam paryupasate | , |
sarvatragamachintyam cha kutasthamachalam dhruvam | .3. |
samniyamyendriyagramam sarvatra samabuddhayah | , |
te prapnuvanti mameva sarvabhutahite ratah | .4. |
klesho'dhikatarasteshamavyaktasaktachetasam | , |
avyakta hi gatirduhkham dehavadbhiravapyate | .5. |
ye tu sarvani karmani mayi samnyasya matparah | , |
ananyenaiva yogena mam dhyayanta upasate | .6. |
teshamaham samuddharta mrityusamsarasagarat | , |
bhavamina chiratpartha mayyaveshitachetasam | .7. |
mayyeva mana adhatsva mayi buddhim niveshaya | , |
nivasishyasi mayyeva ata urdhvam na samshayah | .8. |
atha chittam samadhatum na shaknoshi mayi sthiram | , |
abhyasayogena tato mamichchhaptum dhananjaya | .9. |
abhyase'pyasamartho'si matkarmaparamo bhava | , |
madarthamapi karmani kurvansiddhimavapsyasi | .10. |
athaitadapyashakto'si kartum madyogamashritah | , |
sarvakarmaphalatyagam tatah kuru yatatmavan | .11. |
shreyo hi gyanamabhyasajgyanaddhyanam vishishyate | , |
dhyanatkarmaphalatyagastyagachchhantiranantaram | .12. |
adveshta sarvabhutanam maitrah karuna eva cha | , |
nirmamo nirahankarah samaduhkhasukhah kshami | .13. |
santushtah satatam yogi yatatma dridhanishchayah | , |
mayyarpitamanobuddhiryo madbhaktah sa me priyah | .14. |
yasmannodvijate loko lokannodvijate cha yah | , |
harshamarshabhayodvegairmukto yah sa cha me priyah | .15. |
anapekshah shuchirdaksha udasino gatavyathah | , |
sarvarambhaparityagi yo madbhaktah sa me priyah | .16. |
yo na hrishyati na dveshti na shochati na kankshati | , |
shubhashubhaparityagi bhaktimanyah sa me priyah | .17. |
samah shatrau cha mitre cha tatha manapamanayoh | , |
shitoshnasukhaduhkheshu samah sangavivarjitah | .18. |
tulyanindastutirmauni santushto yena kenachit | , |
aniketah sthiramatirbhaktimanme priyo narah | .19. |
ye tu dharmyamritamidam yathoktam paryupasate | , |
shraddadhana matparama bhaktaste'tiva me priyah | .20. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade bhaktiyogo nama dvadasho'dhyayah .12.
trayodasho'dhyayah | |
shribhagavanuvacha, | |
idam shariram kaunteya kshetramityabhidhiyate | , |
etadyo vetti tam prahuh kshetragya iti tadvidah | .1. |
kshetragyam chapi mam viddhi sarvakshetreshu bharata | , |
kshetrakshetragyayorgyanam yattajgyanam matam mama | .2. |
tatkshetram yachcha yadrikcha yadvikari yatashcha yat | , |
sa cha yo yatprabhavashcha tatsamasena me shrinu | .3. |
rishibhirbahudha gitam chhandobhirvividhaih prithak | , |
brahmasutrapadaishchaiva hetumadbhirvinishchitaih | .4. |
mahabhutanyahankaro buddhiravyaktameva cha | , |
indriyani dashaikam cha pancha chendriyagocharah | .5. |
ichchha dveshah sukham duhkham sanghatashchetana dhritih | , |
etatkshetram samasena savikaramudahritam | .6. |
amanitvamadambhitvamahimsa kshantirarjavam | , |
acharyopasanam shaucham sthairyamatmavinigrahah | .7. |
indriyartheshu vairagyamanahankara eva cha | , |
janmamrityujaravyadhiduhkhadoshanudarshanam | .8. |
asaktiranabhishvangah putradaragrihadishu | , |
nityam cha samachittatvamishtanishtopapattishu | .9. |
mayi chananyayogena bhaktiravyabhicharini | , |
viviktadeshasevitvamaratirjanasamsadi | .10. |
adhyatmagyananityatvam tattvagyanarthadarshanam | , |
etajgyanamiti proktamagyanam yadato'nyatha | .11. |
gyeyam yattatpravakshyami yajgyatvamritamashnute | , |
anadimatparam brahma na sattannasaduchyate | .12. |
sarvatahpanipadam tatsarvato'kshishiromukham | , |
sarvatahshrutimalloke sarvamavritya tishthati | .13. |
sarvendriyagunabhasam sarvendriyavivarjitam | , |
asaktam sarvabhrichchaiva nirgunam gunabhoktri cha | .14. |
bahirantashcha bhutanamacharam charameva cha | , |
sukshmatvattadavigyeyam durastham chantike cha tat | .15. |
avibhaktam cha bhuteshu vibhaktamiva cha sthitam | , |
bhutabhartri cha tajgyeyam grasishnu prabhavishnu cha | .16. |
jyotishamapi tajjyotistamasah paramuchyate | , |
gyanam gyeyam gyanagamyam hridi sarvasya vishthitam | .17. |
iti kshetram tatha gyanam gyeyam choktam samasatah | , |
madbhakta etadvigyaya madbhavayopapadyate | .18. |
prakritim purusham chaiva viddhyanadi ubhavapi | , |
vikaramshcha gunamshchaiva viddhi prakritisambhavan | .19. |
karyakaranakartritve hetuh prakritiruchyate | , |
purushah sukhaduhkhanam bhoktritve heturuchyate | .20. |
purushah prakritistho hi bhunkte prakritijangunan | , |
karanam gunasango'sya sadasadyonijanmasu | .21. |
upadrashtanumanta cha bharta bhokta maheshvarah | , |
paramatmeti chapyukto dehe'sminpurushah parah | .22. |
ya evam vetti purusham prakritim cha gunaih saha | , |
sarvatha vartamano'pi na sa bhuyo'bhijayate | .23. |
dhyanenatmani pashyanti kechidatmanamatmana | , |
anye sankhyena yogena karmayogena chapare | .24. |
anye tvevamajanantah shrutvanyebhya upasate | , |
te'pi chatitarantyeva mrityum shrutiparayanah | .25. |
yavatsanjayate kinckitsattvam sthavarajangamam | , |
kshetrakshetragyasamyogattadviddhi bharatarshabha | .26. |
samam sarveshu bhuteshu tishthantam parameshvaram | , |
vinashyatsvavinashyantam yah pashyati sa pashyati | .27. |
samam pashyanhi sarvatra samavasthitamishvaram | , |
na hinastyatmanatmanam tato yati param gatim | .28. |
prakrityaiva cha karmani kriyamanani sarvashah | , |
yah pashyati tathatmanamakartaram sa pashyati | .29. |
yada bhutaprithagbhavamekasthamanupashyati | , |
tata eva cha vistaram brahma sampadyate tada | .30. |
anaditvannirgunatvatparamatmayamavyayah | , |
sharirastho'pi kaunteya na karoti na lipyate | .31. |
yatha sarvagatam saukshmyadakasham nopalipyate | , |
sarvatravasthito dehe tathatma nopalipyate | .32. |
yatha prakashayatyekah kritsnam lokamimam ravih | , |
kshetram kshetri tatha kritsnam prakashayati bharata | .33. |
kshetrakshetragyayorevamantaram gyanachakshusha | , |
bhutaprakritimoksham cha ye viduryanti te param | .34. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade kshetrakshetragyavibhagayogo nama trayodasho'dhyayah .13.
chaturdasho'dhyayah | |
shribhagavanuvacha, | |
param bhuyah pravakshyami gyananam gyanamuttamam | , |
yajgyatva munayah sarve param siddhimito gatah | .1. |
idam gyanamupashritya mama sadharmyamagatah | , |
sarge'pi nopajayante pralaye na vyathanti cha | .2. |
mama yonirmahadbrahma tasmingarbham dadhamyaham | , |
sambhavah sarvabhutanam tato bhavati bharata | .3. |
sarvayonishu kaunteya murtayah sambhavanti yah | , |
tasam brahma mahadyoniraham bijapradah pita | .4. |
sattvam rajastama iti gunah prakritisambhavah | , |
nibadhnanti mahabaho dehe dehinamavyayam | .5. |
tatra sattvam nirmalatvatprakashakamanamayam | , |
sukhasangena badhnati gyanasangena chanagha | .6. |
rajo ragatmakam viddhi trishnasangasamudbhavam | , |
tannibadhnati kaunteya karmasangena dehinam | .7. |
tamastvagyanajam viddhi mohanam sarvadehinam | , |
pramadalasyanidrabhistannibadhnati bharata | .8. |
sattvam sukhe sanjayati rajah karmani bharata | , |
gyanamavritya tu tamah pramade sanjayatyuta | .9. |
rajastamashchabhibhuya sattvam bhavati bharata | , |
rajah sattvam tamashchaiva tamah sattvam rajastatha | .10. |
sarvadvareshu dehe'sminprakasha upajayate | , |
gyanam yada tada vidyadvivriddham sattvamityuta | .11. |
lobhah pravrittirarambhah karmanamashamah spriha | , |
rajasyetani jayante vivriddhe bharatarshabha | .12. |
aprakasho'pravrittishcha pramado moha eva cha | , |
tamasyetani jayante vivriddhe kurunandana | .13. |
yada sattve pravriddhe tu pralayam yati dehabhrit | , |
tadottamavidam lokanamalanpratipadyate | .14. |
rajasi pralayam gatva karmasangishu jayate | , |
tatha pralinastamasi mudhayonishu jayate | .15. |
karmanah sukritasyahuh sattvikam nirmalam phalam | , |
rajasastu phalam duhkhamagyanam tamasah phalam | .16. |
sattvatsanjayate gyanam rajaso lobha eva cha | , |
pramadamohau tamaso bhavato'gyanameva cha | .17. |
urdhvam gachchhanti sattvastha madhye tishthanti rajasah | , |
jaghanyagunavrittistha adho gachchhanti tamasah | .18. |
nanyam gunebhyah kartaram yada drashtanupashyati | , |
gunebhyashcha param vetti madbhavam so'dhigachchhati | .19. |
gunanetanatitya trindehi dehasamudbhavan | , |
janmamrityujaraduhkhairvimukto'mritamashnute | .20. |
arjuna uvacha, | |
kairlingaistringunanetanatito bhavati prabho | , |
kimacharah katham chaitamstringunanativartate | .21. |
shribhagavanuvacha, | |
prakasham cha pravrittim cha mohameva cha pandava | , |
ta dveshti sampravrittani na nivrittani kankshati | .22. |
udasinavadasino gunairyo na vichalyate | , |
guna vartanta ityeva yo'vatishthati nengate | .23. |
samaduhkhasukhah svasthah samaloshtashmakanchanah | , |
tulyapriyapriyo dhirastulyanindatmasamstutih | .24. |
manapamanayostulyastulyo mitraripakshayoh | , |
sarvarambhaparityagi gunatitah sa uchyate | .25. |
mam cha yo'vyabhicharena bhaktiyogena sevate | , |
sa gunansamatityaitanbrahmabhuyaya kalpate | .26. |
brahmano hi pratishthahamamritasyavyayasya cha | , |
shashvatasya cha dharmasya sukhasyaikantikasya cha | .27. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade gunatrayavibhagayogo nama chaturdasho'dhyayah .14.
panchadasho'dhyayah | |
shribhagavanuvacha, | |
urdhvamulamadhahshakhamashvattham prahuravyayam | , |
chhandamsi yasya parnani yastam veda sa vedavit | .1. |
adhashchordhvam prasritastasya shakha gunapravriddha vishayapravalah | , |
adhashcha mulanyanusantatani karmanubandhini manushyaloke | .2. |
na rupamasyeha tathopalabhyate nanto na chadirna cha sampratishtha | , |
ashvatthamenam suvirudhamulamasangashastrena dridhena chhittva | .3. |
tatah padam tatparimargitavyam yasmingata na nivartanti bhuyah | , |
tameva chadyam purusham prapadye yatah pravrittih prasrita purani | .4. |
nirmanamoha jitasangadosha adhyatmanitya vinivrittakamah | , |
dvandvairvimuktah sukhaduhkhasangyairgachchhantyamudhah padamavyayam tat | .5. |
na tadbhasayate suryo na shashanko na pavakah | , |
yadgatva na nivartante taddhama paramam mama | .6. |
mamaivamsho jivaloke jivabhutah sanatanah | , |
manahshashthanindriyani prakritisthani karshati | .7. |
shariram yadavapnoti yachchapyutkramatishvarah | , |
grihitvaitani samyati vayurgandhanivashayat | .8. |
shrotram chakshuh sparshanam cha rasanam ghranameva cha | , |
adhishthaya manashchayam vishayanupasevate | .9. |
utkramantam sthitam vapi bhunjanam va gunanvitam | , |
vimudha nanupashyanti pashyanti gyanachakshushah | .10. |
yatanto yoginashchainam pashyantyatmanyavasthitam | , |
yatanto'pyakritatmano nainam pashyantyachetasah | .11. |
yadadityagatam tejo jagadbhasayate'khilam | , |
yachchandramasi yachchagnau tattejo viddhi mamakam | .12. |
gamavishya cha bhutani dharayamyahamojasa | , |
pushnami chaushadhih sarvah somo bhutva rasatmakah | .13. |
aham vaishvanaro bhutva praninam dehamashritah | , |
pranapanasamayuktah pachamyannam chaturvidham | .14. |
sarvasya chaham hridi sannivishto mattah smritirgyanamapohanam cha | , |
vedaishcha sarvairahameva vedyo vedantakridvedavideva chaham | .15. |
dvavimau purushau loke ksharashchakshara eva cha | , |
ksharah sarvani bhutani kutastho'kshara uchyate | .16. |
uttamah purushastvanyah paramatmetyudhahritah | , |
yo lokatrayamavishya bibhartyavyaya ishvarah | .17. |
yasmatksharamatito'hamaksharadapi chottamah | , |
ato'smi loke vede cha prathitah purushottamah | .18. |
yo mamevamasammudho janati purushottamam | , |
sa sarvavidbhajati mam sarvabhavena bharata | .19. |
iti guhyatamam shastramidamuktam mayanagha | , |
etadbuddhva buddhimansyatkritakrityashcha bharata | .20. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade purushottamayogo nama panchadasho'dhyayah .15.
shodasho'dhyayah | |
shribhagavanuvacha, | |
abhayam sattvasamshuddhirgyanayogavyavasthitih | , |
danam damashcha yagyashcha svadhyayastapa arjavam | .1. |
ahimsa satyamakrodhastyagah shantirapaishunam | , |
daya bhuteshvaloluptvam mardavam hrirachapalam | .2. |
tejah kshama dhritih shauchamadroho natimanita | , |
bhavanti sampadam daivimabhijatasya bharata | .3. |
dambho darpo'bhimanashcha krodhah parushyameva cha | , |
agyanam chabhijatasya partha sampadamasurim | .4. |
daivi sampadvimokshaya nibandhayasuri mata | , |
ma shuchah sampadam daivimabhijato'si pandava | .5. |
dvau bhutasargau loke'smindaiva asura eva cha | , |
daivo vistarashah prokta asuram partha me shrinu | .6. |
pravrittim cha nivrittim cha jana na vidurasurah | , |
na shaucham napi chacharo na satyam teshu vidyate | .7. |
asatyamapratishtham te jagadahuranishvaram | , |
aparasparasambhutam kimanyatkamahaitukam | .8. |
etam drishtimavashtabhya nashtatmano'lpabuddhayah | , |
prabhavantyugrakarmanah kshayaya jagato'hitah | .9. |
kamamashritya dushpuram dambhamanamadanvitah | , |
mohadgrihitvasadgrahanpravartante'shuchivratah | .10. |
chintamaparimeyam cha pralayantamupashritah | , |
kamopabhogaparama etavaditi nishchitah | .11. |
ashapashashatairbaddhah kamakrodhaparayanah | , |
ihante kamabhogarthamanyayenarthasanckayan | .12. |
idamadya maya labdhamimam prapsye manoratham | , |
idamastidamapi me bhavishyati punardhanam | .13. |
asau maya hatah shatrurhanishye chaparanapi | , |
ishvaro'hamaham bhogi siddho'ham balavansukhi | .14. |
adhyo'bhijanavanasmi ko'nyosti sadrisho maya | , |
yakshye dasyami modishya ityagyanavimohitah | .15. |
anekachittavibhranta mohajalasamavritah | , |
prasaktah kamabhogeshu patanti narake'shuchau | .16. |
atmasambhavitah stabdha dhanamanamadanvitah | , |
yajante namayagyaiste dambhenavidhipurvakam | .17. |
ahankaram balam darpam kamam krodham cha samshritah | , |
mamatmaparadeheshu pradvishanto'bhyasuyakah | .18. |
tanaham dvishatah kruransamsareshu naradhaman | , |
kshipamyajasramashubhanasurishveva yonishu | .19. |
asurim yonimapanna mudha janmani janmani | , |
mamaprapyaiva kaunteya tato yantyadhamam gatim | .20. |
trividham narakasyedam dvaram nashanamatmanah | , |
kamah krodhastatha lobhastasmadetattrayam tyajet | .21. |
etairvimuktah kaunteya tamodvaraistribhirnarah | , |
acharatyatmanah shreyastato yati param gatim | .22. |
yah shastravidhimutsrijya vartate kamakaratah | , |
na sa siddhimavapnoti na sukham na param gatim | .23. |
tasmachchhastram pramanam te karyakaryavyavasthitau | , |
gyatva shastravidhanoktam karma kartumiharhasi | .24. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade daivasurasampadvibhagayogo nama shodasho'dhyayah .16.
saptadasho'dhyayah | |
arjuna uvacha, | |
ye shastravidhimutsrijya yajante shraddhayanvitah | , |
tesham nishtha tu ka krishna sattvamaho rajastamah | .1. |
shribhagavanuvacha, | |
trividha bhavati shraddha dehinam sa svabhavaja | , |
sattviki rajasi chaiva tamasi cheti tam shrinu | .2. |
sattvanurupa sarvasya shraddha bhavati bharata | , |
shraddhamayo'yam purusho yo yachchhraddhah sa eva sah | .3. |
yajante sattvika devanyaksharakshamsi rajasah | , |
pretanbhutaganamshchanye yajante tamasa janah | .4. |
ashastravihitam ghoram tapyante ye tapo janah | , |
dambhahankarasamyuktah kamaragabalanvitah | .5. |
karshayantah sharirastham bhutagramamachetasah | , |
mam chaivantahsharirastham tanviddhyasuranishchayan | .6. |
aharastvapi sarvasya trividho bhavati priyah | , |
yagyastapastatha danam tesham bhedamimam shrinu | .7. |
ayuhsattvabalarogyasukhapritivivardhanah | , |
rasyah snigdhah sthira hridya aharah sattvikapriyah | .8. |
katvamlalavanatyushnatikshnarukshavidahinah | , |
ahara rajasasyeshta duhkhashokamayapradah | .9. |
yatayamam gatarasam puti paryushitam cha yat | , |
uchchhishtamapi chamedhyam bhojanam tamasapriyam | .10. |
aphalakankshibhiryagyo vidhidrishto ya ijyate | , |
yashtavyameveti manah samadhaya sa sattvikah | .11. |
abhisandhaya tu phalam dambharthamapi chaiva yat | , |
ijyate bharatashreshtha tam yagyam viddhi rajasam | .12. |
vidhihinamasrishtannam mantrahinamadakshinam | , |
shraddhavirahitam yagyam tamasam parichakshate | .13. |
devadvijagurupragyapujanam shauchamarjavam | , |
brahmacharyamahimsa cha shariram tapa uchyate | .14. |
anudvegakaram vakyam satyam priyahitam cha yat | , |
svadhyayabhyasanam chaiva vanmayam tapa uchyate | .15. |
manah prasadah saumyatvam maunamatmavinigrahah | , |
bhavasamshuddhirityetattapo manasamuchyate | .16. |
shraddhaya paraya taptam tapastattrividham naraih | , |
aphalakankshibhiryuktaih sattvikam parichakshate | .17. |
satkaramanapujartham tapo dambhena chaiva yat | , |
kriyate tadiha proktam rajasam chalamadhruvam | .18. |
mudhagrahenatmano yatpidaya kriyate tapah | , |
parasyotsadanartham va tattamasamudahritam | .19. |
datavyamiti yaddanam diyate'nupakarine | , |
deshe kale cha patre cha taddanam sattvikam smritam | .20. |
yattu prattyupakarartham phalamuddishya va punah | , |
diyate cha pariklishtam taddanam rajasam smritam | .21. |
adeshakale yaddanamapatrebhyashcha diyate | , |
asatkritamavagyatam tattamasamudahritam | .22. |
om tatsaditi nirdesho brahmanastrividhah smritah | , |
brahmanastena vedashcha yagyashcha vihitah pura | .23. |
tasmadomityudahritya yagyadanatapahkriyah | , |
pravartante vidhanoktah satatam brahmavadinam | .24. |
tadityanabhisandhaya phalam yagyatapahkriyah | , |
danakriyashcha vividhah kriyante mokshakankshibhih | .25. |
sadbhave sadhubhave cha sadityetatprayujyate | , |
prashaste karmani tatha sachchhabdah partha yujyate | .26. |
yagye tapasi dane cha sthitih saditi chochyate | , |
karma chaiva tadarthiyam sadityevabhidhiyate | .27. |
ashraddhaya hutam dattam tapastaptam kritam cha yat | , |
asadityuchyate partha na cha tatprepya no iha | .28. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade shraddhatrayavibhagayogo nama saptadasho'dhyayah .17.
ashtadasho'dhyayah | |
arjuna uvacha, | |
samnyasasya mahabaho tattvamichchhami veditum | , |
tyagasya cha hrishikesha prithakkeshinishudana | .1. |
shribhagavanuvacha, | |
kamyanam karmanam nyasam samnyasam kavayo viduh | , |
sarvakarmaphalatyagam prahustyagam vichakshanah | .2. |
tyajyam doshavadityeke karma prahurmanishinah | , |
yagyadanatapahkarma na tyajyamiti chapare | .3. |
nishchayam shrinu me tatra tyage bharatasattama | , |
tyago hi purushavyaghra trividhah samprakirtitah | .4. |
yagyadanatapahkarma na tyajyam karyameva tat | , |
yagyo danam tapashchaiva pavanani manishinam | .5. |
etanyapi tu karmani sangam tyaktva phalani cha | , |
kartavyaniti me partha nishchitam matamuttamam | .6. |
niyatasya tu samnyasah karmano nopapadyate | , |
mohattasya parityagastamasah parikirtitah | .7. |
duhkhamityeva yatkarma kayakleshabhayattyajet | , |
sa kritva rajasam tyagam naiva tyagaphalam labhet | .8. |
karyamityeva yatkarma niyatam kriyate'rjuna | , |
sangam tyaktva phalam chaiva sa tyagah sattviko matah | .9. |
na dveshtyakushalam karma kushale nanushajjate | , |
tyagi sattvasamavishto medhavi chhinnasamshayah | .10. |
na hi dehabhrita shakyam tyaktum karmanyasheshatah | , |
yastu karmaphalatyagi sa tyagityabhidhiyate | .11. |
anishtamishtam mishram cha trividham karmanah phalam | , |
bhavatyatyaginam pretya na tu samnyasinam kvachit | .12. |
panchaitani mahabaho karanani nibodha me | , |
sankhye kritante proktani siddhaye sarvakarmanam | .13. |
adhishthanam tatha karta karanam cha prithagvidham | , |
vividhashcha prithakcheshta daivam chaivatra panchamam | .14. |
shariravanmanobhiryatkarma prarabhate narah | , |
nyayyam va viparitam va panchaite tasya hetavah | .15. |
tatraivam sati kartaramatmanam kevalam tu yah | , |
pashyatyakritabuddhitvanna sa pashyati durmatih | .16. |
yasya nahankrito bhavo buddhiryasya na lipyate | , |
hatva'pi sa imamllokanna hanti na nibadhyate | .17. |
gyanam gyeyam parigyata trividha karmachodana | , |
karanam karma karteti trividhah karmasangrahah | .18. |
gyanam karma cha karta cha tridhaiva gunabhedatah | , |
prochyate gunasankhyane yathavachchhrinu tanyapi | .19. |
sarvabhuteshu yenaikam bhavamavyayamikshate | , |
avibhaktam vibhakteshu tajgyanam viddhi sattvikam | .20. |
prithaktvena tu yajgyanam nanabhavanprithagvidhan | , |
vetti sarveshu bhuteshu tajgyanam viddhi rajasam | .21. |
yattu kritsnavadekasminkarye saktamahaitukam | , |
atattvarthavadalpam cha tattamasamudahritam | .22. |
niyatam sangarahitamaragadveshatah kritam | , |
aphalaprepsuna karma yattatsattvikamuchyate | .23. |
yattu kamepsuna karma sahankarena va punah | , |
kriyate bahulayasam tadrajasamudahritam | .24. |
anubandham kshayam himsamanapekshya cha paurusham | , |
mohadarabhyate karma yattattamasamuchyate | .25. |
muktasango'nahamvadi dhrityutsahasamanvitah | , |
siddhyasiddhyornirvikarah karta sattvika uchyate | .26. |
ragi karmaphalaprepsurlubdho himsatmako'shuchih | , |
harshashokanvitah karta rajasah parikirtitah | .27. |
ayuktah prakritah stabdhah shatho naishkritiko'lasah | , |
vishadi dirghasutri cha karta tamasa uchyate | .28. |
buddherbhedam dhriteshchaiva gunatastrividham shrinu | , |
prochyamanamasheshena prithaktvena dhananjaya | .29. |
pravrittim cha nivrittim cha karyakarye bhayabhaye | , |
bandham moksham cha ya vetti buddhih sa partha sattviki | .30. |
yaya dharmamadharmam cha karyam chakaryameva cha | , |
ayathavatprajanati buddhih sa partha rajasi | .31. |
adharmam dharmamiti ya manyate tamasavrita | , |
sarvarthanviparitamshcha buddhih sa partha tamasi | .32. |
dhritya yaya dharayate manahpranendriyakriyah | , |
yogenavyabhicharinya dhritih sa partha sattviki | .33. |
yaya tu dharmakamarthandhritya dharayate'rjuna | , |
prasangena phalakankshi dhritih sa partha rajasi | .34. |
yaya svapnam bhayam shokam vishadam madameva cha | , |
na vimunchati durmedha dhritih sa partha tamasi | .35. |
sukham tvidanim trividham shrinu me bharatarshabha | , |
abhyasadramate yatra duhkhantam cha nigachchhati | .36. |
yattadagre vishamiva pariname'mritopamam | , |
tatsukham sattvikam proktamatmabuddhiprasadajam | .37. |
vishayendriyasamyogadyattadagre'mritopamam | , |
pariname vishamiva tatsukham rajasam smritam | .38. |
yadagre chanubandhe cha sukham mohanamatmanah | , |
nidralasyapramadottham tattamasamudahritam | .39. |
na tadasti prithivyam va divi deveshu va punah | , |
sattvam prakritijairmuktam yadebhih syattribhirgunaih | .40. |
brahmanakshatriyavisham shudranam cha parantapa | , |
karmani pravibhaktani svabhavaprabhavairgunaih | .41. |
shamo damastapah shaucham kshantirarjavameva cha | , |
gyanam vigyanamastikyam brahmakarma svabhavajam | .42. |
shauryam tejo dhritirdakshyam yuddhe chapyapalayanam | , |
danamishvarabhavashcha kshatram karma svabhavajam | .43. |
krishigaurakshyavanijyam vaishyakarma svabhavajam | , |
paricharyatmakam karma shudrasyapi svabhavajam | .44. |
sve sve karmanyabhiratah samsiddhim labhate narah | , |
svakarmaniratah siddhim yatha vindati tachchhrinu | .45. |
yatah pravrittirbhutanam yena sarvamidam tatam | , |
svakarmana tamabhyarchya siddhim vindati manavah | .46. |
shreyansvadharmo vigunah paradharmotsvanushthitat | , |
svabhavaniyatam karma kurvannapnoti kilbisham | .47. |
sahajam karma kaunteya sadoshamapi na tyajet | , |
sarvarambha hi doshena dhumenagnirivavritah | .48. |
asaktabuddhih sarvatra jitatma vigatasprihah | , |
naishkarmyasiddhim paramam samnyasenadhigachchhati | .49. |
siddhim prapto yatha brahma tathapnoti nibodha me | , |
samasenaiva kaunteya nishtha gyanasya ya para | .50. |
buddhya vishuddhaya yukto dhrityatmanam niyamya cha | , |
shabdadinvishayamstyaktva ragadveshau vyudasya cha | .51. |
viviktasevi laghvashi yatavakkayamanasah | , |
dhyanayogaparo nityam vairagyam samupashritah | .52. |
ahankaram balam darpam kamam krodham parigraham | , |
vimuchya nirmamah shanto brahmabhuyaya kalpate | .53. |
brahmabhutah prasannatma na shochati na kankshati | , |
samah sarveshu bhuteshu madbhaktim labhate param | .54. |
bhaktya mamabhijanati yavanyashchasmi tattvatah | , |
tato mam tattvato gyatva vishate tadanantaram | .55. |
sarvakarmanyapi sada kurvano madvyapashrayah | , |
matprasadadavapnoti shashvatam padamavyayam | .56. |
chetasa sarvakarmani mayi samnyasya matparah | , |
buddhiyogamupashritya machchittah satatam bhava | .57. |
machchittah sarvadurgani matprasadattarishyasi | , |
atha chettvamahankaranna shroshyasi vinankshyasi | .58. |
yadahankaramashritya na yotsya iti manyase | , |
mithyaisha vyavasayaste prakritistvam niyokshyati | .59. |
svabhavajena kaunteya nibaddhah svena karmana | , |
kartum nechchhasi yanmohatkarishyasyavasho'pi tat | .60. |
ishvarah sarvabhutanam hriddeshe'rjuna tishthati | , |
bhramayansarvabhutani yantrarudhani mayaya | .61. |
tameva sharanam gachchha sarvabhavena bharata | , |
tatprasadatparam shantim sthanam prapsyasi shashvatam | .62. |
iti te gyanamakhyatam guhyadguhyataram maya | , |
vimrishyaitadasheshena yathechchhasi tatha kuru | .63. |
sarvaguhyatamam bhuyah shrinu me paramam vachah | , |
ishto'si me dridhamiti tato vakshyami te hitam | .64. |
manmana bhava madbhakto madyaji mam namaskuru | , |
mamevaishyasi satyam te pratijane priyo'si me | .65. |
sarvadharmanparityajya mamekam sharanam vraja | , |
aham tva sarvapapebhyo mokshayishyami ma shuchah | .66. |
idam te natapaskaya nabhaktaya kadachana | , |
na chashushrushave vachyam na cha mam yo'bhyasuyati | .67. |
ya imam paramam guhyam madbhakteshvabhidhasyati | , |
bhaktim mayi param kritva mamevaishyatyasamshayah | .68. |
na cha tasmanmanushyeshu kashchinme priyakrittamah | , |
bhavita na cha me tasmadanyah priyataro bhuvi | .69. |
adhyeshyate cha ya imam dharmyam samvadamavayoh | , |
gyanayagyena tenahamishtah syamiti me matih | .70. |
shraddhavananasuyashcha shrinuyadapi yo narah | , |
so'pi muktah shubhamllokanprapnuyatpunyakarmanam | .71. |
kachchidetachchhrutam partha tvayaikagrena chetasa | , |
kachchidagyanasammohah pranashtaste dhananjaya | .72. |
arjuna uvacha, | |
nashto mohah smritirlabdha tvatprasadanmayachyuta | , |
sthito'smi gatasandehah karishye vachanam tava | .73. |
sanjaya uvacha, | |
ityaham vasudevasya parthasya cha mahatmanah | , |
samvadamimamashraushamadbhutam romaharshanam | .74. |
vyasaprasadachchhrutavanetadguhyamaham param | , |
yogam yogeshvaratkrishnatsakshatkathayatah svayam | .75. |
rajansamsmritya samsmritya samvadamimamadbhutam | , |
keshavarjunayoh punyam hrishyami cha muhurmuhuh | .76. |
tachcha samsmritya samsmritya rupamatyadbhutam hareh | , |
vismayo me mahanrajanhrishyami cha punah punah | .77. |
yatra yogeshvarah krishno yatra partho dhanurdharah | , |
tatra shrirvijayo bhutirdhruva nitirmatirmama | .78. |
om tatsaditi shrimadbhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrishnarjunasamvade mokshasamnyasayogo namashtadasho'dhyayah .18.