श्रीमद् भगवद् गीता

Bhagavad Gita in Harvard-Kyoto romanization
Other scripts and font information

अध्याय 1  •  अर्जुनविषादयोग
प्रथमोऽध्यायः
 
धृतराष्ट्र उवाच-
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः-
मामकाः पाण्डवाश्चैव किमकुर्वत संजय--1--
संजय उवाच-
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा-
आचार्यमुपसंगम्य राजा वचनमब्रवीत्--2--
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्-
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता--3--
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि-
युयुधानो विराटश्च द्रुपदश्च महारथः--4--
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्-
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः--5--
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्-
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः--6--
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम-
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते--7--
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः-
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च--8--
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः-
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः--9--
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्-
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्--10--
अयनेषु च सर्वेषु यथाभागमवस्थिताः-
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि--11--
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः-
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्--12--
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः-
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्--13--
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ-
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः--14--
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः-
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः--15--
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः-
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ--16--
काश्यश्च परमेष्वासः शिखण्डी च महारथः-
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः--17--
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते-
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्--18--
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्-
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्--19--
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः-
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः--20--
हृषीकेशं तदा वाक्यमिदमाह महीपते-
अर्जुन उवाच-
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत--21--
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्-
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे--22--
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः-
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः--23--
संजय उवाच-
एवमुक्तो हृषीकेशो गुडाकेशेन भारत-
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्--24--
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्-
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति--25--
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्-
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा--26--
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि-
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्--27--
कृपया परयाविष्टो विषीदन्निदमब्रवीत्-
अर्जुन उवाच-
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्--28--
सीदन्ति मम गात्राणि मुखं च परिशुष्यति-
वेपथुश्च शरीरे मे रोमहर्षश्च जायते--29--
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते-
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः--30--
निमित्तानि च पश्यामि विपरीतानि केशव-
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे--31--
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च-
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा--32--
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च-
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च--33--
आचार्याः पितरः पुत्रास्तथैव च पितामहाः-
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा--34--
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन-
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते--35--
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन-
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः--36--
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्-
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव--37--
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः-
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्--38--
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्-
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन--39--
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः-
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत--40--
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः-
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः--41--
संकरो नरकायैव कुलघ्नानां कुलस्य च-
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः--42--
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः-
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः--43--
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन-
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम--44--
अहो बत महत्पापं कर्तुं व्यवसिता वयम्-
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः--45--
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः-
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्--46--
संजय उवाच-
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत्-
विसृज्य सशरं चापं शोकसंविग्नमानसः--47--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः --1--

अध्याय 2  •  सांख्ययोग
द्वितीयोऽध्यायः
 
संजय उवाच-
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्-
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः--1--
श्रीभगवानुवाच-
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्-
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन--2--
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते-
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप--3--
अर्जुन उवाच-
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन-
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन--4--
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके-
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय bhogAn'rudhirapradigdhAn--5--
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः-
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः--6--
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः-
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्--7--
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्-
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्--8--
संजय उवाच-
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप-
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह--9--
तमुवाच हृषीकेशः प्रहसन्निव भारत-
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः--10--
श्रीभगवानुवाच-
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे-
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः--11--
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः-
न चैव न भविष्यामः सर्वे वयमतः परम्--12--
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा-
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति--13--
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः-
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत--14--
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ-
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते--15--
नासतो विद्यते भावो नाभावो विद्यते सतः-
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः--16--
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्-
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति--17--
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः-
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत--18--
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्-
उभौ तौ न विजानीतो नायं हन्ति न हन्यते--19--
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः-
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे--20--
वेदाविनाशिनं नित्यं य एनमजमव्ययम्-
अथं स पुरुषः पार्थ कं घातयति हन्ति कम्--21--
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि-
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही--22--
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः-
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः--23--
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च-
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः--24--
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते-
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि--25--
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्-
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि--26--
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च-
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि--27--
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत-
अव्यक्तनिधनान्येव तत्र का परिदेवना--28--
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः-
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्--29--
देही नित्यमवध्योऽयं देहे सर्वस्य भारत-
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि--30--
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि-
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते--31--
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्-
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्--32--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि-
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि--33--
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्-
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते--34--
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः-
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्--35--
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः-
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्--36--
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्-
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः--37--
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ-
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि--38--
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु-
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि--39--
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते-
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्--40--
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन-
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्--41--
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः-
वेदवादरताः पार्थ नान्यदस्तीति वादिनः--42--
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्-
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति--43--
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्-
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते--44--
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन-
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्--45--
यावानर्थ उदपाने सर्वतः संप्लुतोदके-
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः--46--
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन-
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि--47--
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय-
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते--48--
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय-
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः--49--
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते-
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्--50--
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः-
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्--51--
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति-
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च--52--
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला-
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि--53--
अर्जुन उवाच-
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव-
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्--54--
श्रीभगवानुवाच-
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्-
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते--55--
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः-
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते--56--
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्-
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता--57--
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः-
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता--58--
विषया विनिवर्तन्ते निराहारस्य देहिनः-
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते--59--
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः-
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः--60--
तानि सर्वाणि संयम्य युक्त आसीत मत्परः-
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता--61--
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते-
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते--62--
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः-
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति--63--
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्-
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति--64--
प्रसादे सर्वदुःखानां हानिरस्योपजायते-
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते--65--
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना-
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्--66--
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते-
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि--67--
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः-
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता--68--
या निशा सर्वभूतानां तस्यां जागर्ति संयमी-
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः--69--
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्-
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी--70--
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः-
निर्ममो निरहंकारः स शान्तिमधिगच्छति--71--
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति-
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति--72--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः --2--

अध्याय 3  •  कर्मयोग
तृतीयोऽध्यायः
 
अर्जुन उवाच-
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन-
तत्किं कर्मणि घोरे मां नियोजयसि केशव--1--
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे-
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्--2--
श्रीभगवानुवाच-
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ-
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्--3--
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते-
न च संन्यसनादेव सिद्धिं समधिगच्छति--4--
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्-
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः--5--
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्-
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते--6--
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन-
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते--7--
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः-
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः--8--
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः-
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर--9--
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः-
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्--10--
देवान्भावयतानेन ते देवा भावयन्तु वः-
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ--11--
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः-
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः--12--
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः-
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्--13--
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः-
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः--14--
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्-
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्--15--
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः-
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति--16--
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः-
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते--17--
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन-
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः--18--
तस्मादसक्तः सततं कार्यं कर्म समाचर-
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः--19--
कर्मणैव हि संसिद्धिमास्थिता जनकादयः-
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि--20--
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः-
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते--21--
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन-
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि--22--
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः-
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः--23--
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्-
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः--24--
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत-
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्--25--
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्-
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्--26--
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः-
अहंकारविमूढात्मा कर्ताहमिति मन्यते--27--
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः-
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते--28--
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु-
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्--29--
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा-
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः--30--
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः-
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः--31--
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्-
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः--32--
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि-
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति--33--
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ-
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ--34--
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्-
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः--35--
अर्जुन उवाच-
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः-
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः--36--
श्रीभगवानुवाच-
काम एष क्रोध एष रजोगुणसमुद्भवः-
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्--37--
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च-
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्--38--
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा-
कामरूपेण कौन्तेय दुष्पूरेणानलेन च--39--
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते-
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्--40--
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ-
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्--41--
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः-
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः--42--
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना-
जहि शत्रुं महाबाहो कामरूपं दुरासदम्--43--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः --3--

अध्याय 4  •  ज्ञानकर्मसंन्यासयोग
चतुर्थोऽध्यायः
 
श्रीभगवानुवाच-
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्-
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्--1--
एवं परंपराप्राप्तमिमं राजर्षयो विदुः-
स कालेनेह महता योगो नष्टः परंतप--2--
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः-
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्--3--
अर्जुन उवाच-
अपरं भवतो जन्म परं जन्म विवस्वतः-
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति--4--
श्रीभगवानुवाच-
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन-
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप--5--
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्-
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया--6--
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत-
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्--7--
परित्राणाय साधूनां विनाशाय च दुष्कृताम्-
धर्मसंस्थापनार्थाय संभवामि युगे युगे--8--
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः-
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन--9--
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः-
बहवो ज्ञानतपसा पूता मद्भावमागताः--10--
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्-
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः--11--
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः-
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा--12--
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः-
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्--13--
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा-
इति मां योऽभिजानाति कर्मभिर्न स बध्यते--14--
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः-
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्--15--
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः-
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्--16--
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः-
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः--17--
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः-
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्--18--
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः-
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः--19--
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः-
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः--20--
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः-
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्--21--
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः-
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते--22--
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः-
यज्ञायाचरतः कर्म समग्रं प्रविलीयते--23--
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्-
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना--24--
दैवमेवापरे यज्ञं योगिनः पर्युपासते-
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति--25--
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति-
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति--26--
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे-
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते--27--
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे-
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः--28--
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे-
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः--29--
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति-
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः--30--
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्-
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम--31--
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे-
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे--32--
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप-
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते--33--
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया-
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः--34--
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव-
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि--35--
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः-
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि--36--
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन-
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा--37--
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते-
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति--38--
श्रद्धावा&ल्लभते ज्ञानं तत्परः संयतेन्द्रियः-
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति--39--
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति-
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः--40--
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्-
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय--41--
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः-
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत--42--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः --4--

अध्याय 5  •  कर्मसंन्यासयोग
पञ्चमोऽध्यायः
 
अर्जुन उवाच-
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि-
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्--1--
श्रीभगवानुवाच-
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ-
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते--2--
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति-
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते--3--
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः-
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्--4--
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते-
एकं सांख्यं च योगं च यः पश्यति स पश्यति--5--
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः-
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति--6--
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः-
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते--7--
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्-
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्--8--
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि-
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्--9--
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः-
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा--10--
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि-
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये--11--
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्-
अयुक्तः कामकारेण फले सक्तो निबध्यते--12--
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी-
नवद्वारे पुरे देही नैव कुर्वन्न कारयन्--13--
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः-
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते--14--
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः-
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः--15--
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः-
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्--16--
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः-
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः--17--
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि-
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः--18--
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः-
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः--19--
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्-
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः--20--
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्-
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते--21--
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते-
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः--22--
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्-
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः--23--
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः-
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति--24--
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः-
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः--25--
कामक्रोधवियुक्तानां यतीनां यतचेतसाम्-
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्--26--
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः-
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ--27--
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः-
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः--28--
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्-
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति--29--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः --5--

अध्याय 6  •  आत्मसंयमयोग
षष्ठोऽध्यायः
 
श्रीभगवानुवाच-
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः-
स संन्यासी च योगी च न निरग्निर्न चाक्रियः--1--
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव-
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन--2--
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते-
योगारूढस्य तस्यैव शमः कारणमुच्यते--3--
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते-
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते--4--
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्-
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः--5--
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः-
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्--6--
जितात्मनः प्रशान्तस्य परमात्मा समाहितः-
शीतोष्णसुखदुःखेषु तथा मानापमानयोः--7--
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः-
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः--8--
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु-
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते--9--
योगी युञ्जीत सततमात्मानं रहसि स्थितः-
एकाकी यतचित्तात्मा निराशीरपरिग्रहः--10--
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः-
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्--11--
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः-
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये--12--
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः-
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्--13--
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः-
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः--14--
युञ्जन्नेवं सदात्मानं योगी नियतमानसः-
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति--15--
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः-
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन--16--
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु-
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा--17--
यदा विनियतं चित्तमात्मन्येवावतिष्ठते-
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा--18--
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता-
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः--19--
यत्रोपरमते चित्तं निरुद्धं योगसेवया-
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति--20--
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्-
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः--21--
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः-
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते--22--
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम्-
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा--23--
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः-
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः--24--
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया-
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्--25--
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्-
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्--26--
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्-
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्--27--
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः-
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते--28--
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि-
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः--29--
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति-
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति--30--
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः-
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते--31--
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन-
सुखं वा यदि वा दुःखं स योगी परमो मतः--32--
अर्जुन उवाच-
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन-
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्--33--
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्-
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्--34--
श्रीभगवानुवाच-
असंशयं महाबाहो मनो दुर्निग्रहं चलम्-
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते--35--
असंयतात्मना योगो दुष्प्राप इति मे मतिः-
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः--36--
अर्जुन उवाच-
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः-
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति--37--
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति-
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि--38--
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः-
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते--39--
श्रीभगवानुवाच-
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते-
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति--40--
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः-
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते--41--
अथवा योगिनामेव कुले भवति धीमताम्-
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्--42--
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्-
यतते च ततो भूयः संसिद्धौ कुरुनन्दन--43--
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः-
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते--44--
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः-
अनेकजन्मसंसिद्धस्ततो याति परां गतिम्--45--
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः-
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन--46--
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना-
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः--47--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः --6--

अध्याय 7  •  ज्ञानविज्ञानयोग
सप्तमोऽध्यायः
 
श्रीभगवानुवाच-
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः-
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु--1--
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः-
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते--2--
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये-
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः--3--
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च-
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा--4--
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्-
जीवभूतां महाबाहो ययेदं धार्यते जगत्--5--
एतद्योनीनि भूतानि सर्वाणीत्युपधारय-
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा--6--
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय-
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव--7--
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः-
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु--8--
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ-
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु--9--
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्-
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्--10--
बलं बलवतां चाहं कामरागविवर्जितम्-
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ--11--
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये-
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि--12--
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्-
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्--13--
दैवी ह्येषा गुणमयी मम माया दुरत्यया-
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते--14--
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः-
माययापहृतज्ञाना आसुरं भावमाश्रिताः--15--
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन-
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ--16--
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते-
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः--17--
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्-
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्--18--
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते-
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः--19--
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः-
तं तं नियममास्थाय प्रकृत्या नियताः स्वया--20--
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति-
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्--21--
स तया श्रद्धया युक्तस्तस्याराधनमीहते-
लभते च ततः कामान्मयैव विहितान्हि तान्--22--
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्-
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि--23--
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः-
परं भावमजानन्तो ममाव्ययमनुत्तमम्--24--
नाहं प्रकाशः सर्वस्य योगमायासमावृतः-
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्--25--
वेदाहं समतीतानि वर्तमानानि चार्जुन-
भविष्याणि च भूतानि मां तु वेद न कश्चन--26--
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत-
सर्वभूतानि संमोहं सर्गे यान्ति परंतप--27--
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्-
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः--28--
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये-
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्--29--
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः-
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः--30--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः --7--

अध्याय 8  •  अक्षरब्रह्मयोग
अष्टमोऽध्यायः
 
अर्जुन उवाच-
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम-
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते--1--
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन-
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः--2--
श्रीभगवानुवाच-
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते-
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः--3--
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्-
अधियज्ञोऽहमेवात्र देहे देहभृतां वर--4--
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्-
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः--5--
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्-
तं तमेवैति कौन्तेय सदा तद्भावभावितः--6--
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च-
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्--7--
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना-
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्--8--
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः-
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात्--9--
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव-
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम्--10--
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः-
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये--11--
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च-
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्--12--
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्-
यः प्रयाति त्यजन्देहं स याति परमां गतिम्--13--
अनन्यचेताः सततं यो मां स्मरति नित्यशः-
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः--14--
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्-
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः--15--
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन-
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते--16--
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः-
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः--17--
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे-
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके--18--
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते-
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे--19--
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः-
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति--20--
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्-
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम--21--
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया-
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्--22--
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः-
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ--23--
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम्-
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः--24--
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्-
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते--25--
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते-
एकया यात्यनावृत्तिमन्ययावर्तते पुनः--26--
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन-
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन--27--
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्-
अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम्--28--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः --8--

अध्याय 9  •  राजविद्याराजगुह्ययोग
नवमोऽध्यायः
 
श्रीभगवानुवाच-
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे-
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्--1--
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्-
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्--2--
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप-
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि--3--
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना-
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः--4--
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्-
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः--5--
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्-
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय--6--
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्-
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्--7--
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः-
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्--8--
न च मां तानि कर्माणि निबध्नन्ति धनंजय-
उदासीनवदासीनमसक्तं तेषु कर्मसु--9--
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्-
हेतुनानेन कौन्तेय जगद्विपरिवर्तते--10--
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्-
परं भावमजानन्तो मम भूतमहेश्वरम्--11--
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः-
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः--12--
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः-
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्--13--
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः-
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते--14--
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते-
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्--15--
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्-
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्--16--
पिताहमस्य जगतो माता धाता पितामहः-
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च--17--
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्-
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्--18--
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च-
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन--19--
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते-
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्--20--
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति-
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते--21--
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते-
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्--22--
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः-
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्--23--
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च-
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते--24--
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः-
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्--25--
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति-
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः--26--
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्-
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्--27--
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः-
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि--28--
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः-
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्--29--
अपि चेत्सुदुराचारो भजते मामनन्यभाक्-
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः--30--
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति-
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति--31--
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः-
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्--32--
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा-
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्--33--
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु-
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः--34--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः --9--

अध्याय 10  •  विभूतियोग
दशमोऽध्यायः
 
श्रीभगवानुवाच-
भूय एव महाबाहो शृणु मे परमं वचः-
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया--1--
न मे विदुः सुरगणाः प्रभवं न महर्षयः-
अहमादिर्हि देवानां महर्षीणां च सर्वशः--2--
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्-
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते--3--
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः-
सुखं दुःखं भवोऽभावो भयं चाभयमेव च--4--
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः-
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः--5--
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा-
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः--6--
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः-
सोऽविकम्पेन योगेन युज्यते नात्र संशयः--7--
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते-
इति मत्वा भजन्ते मां बुधा भावसमन्विताः--8--
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्-
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च--9--
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्-
ददामि बुद्धियोगं तं येन मामुपयान्ति ते--10--
तेषामेवानुकम्पार्थमहमज्ञानजं तमः-
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता--11--
अर्जुन उवाच-
परं ब्रह्म परं धाम पवित्रं परमं भवान्-
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्--12--
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा-
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे--13--
सर्वमेतदृतं मन्ये यन्मां वदसि केशव-
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः--14--
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम-
भूतभावन भूतेश देवदेव जगत्पते--15--
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः-
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि--16--
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्-
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया--17--
विस्तरेणात्मनो योगं विभूतिं च जनार्दन-
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्--18--
श्रीभगवानुवाच-
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः-
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे--19--
अहमात्मा गुडाकेश सर्वभूताशयस्थितः-
अहमादिश्च मध्यं च भूतानामन्त एव च--20--
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्-
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी--21--
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः-
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना--22--
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्-
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्--23--
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्-
सेनानीनामहं स्कन्दः सरसामस्मि सागरः--24--
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्-
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः--25--
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः-
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः--26--
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्-
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्--27--
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्-
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः--28--
अनन्तश्चास्मि नागानां वरुणो यादसामहम्-
पितॄणामर्यमा चास्मि यमः संयमतामहम्--29--
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्-
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्--30--
पवनः पवतामस्मि रामः शस्त्रभृतामहम्-
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी--31--
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन-
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्--32--
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च-
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः--33--
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्-
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा--34--
बृहत्साम तथा साम्नां गायत्री छन्दसामहम्-
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः--35--
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्-
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्--36--
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः-
मुनीनामप्यहं व्यासः कवीनामुशना कविः--37--
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्-
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्--38--
यच्चापि सर्वभूतानां बीजं तदहमर्जुन-
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्--39--
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप-
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया--40--
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा-
तत्तदेवावगच्छ त्वं मम tejoM'zasaMbhavam--41--
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन-
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्--42--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः --10--

अध्याय 11  •  विश्वरूपदर्शनयोग
एकादशोऽध्यायः
 
अर्जुन उवाच-
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्-
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम--1--
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया-
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्--2--
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर-
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम--3--
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो-
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्--4--
श्रीभगवानुवाच-
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः-
नानाविधानि दिव्यानि नानावर्णाकृतीनि च--5--
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा-
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत--6--
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्-
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि--7--
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा-
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्--8--
संजय उवाच-
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः-
दर्शयामास पार्थाय परमं रूपमैश्वरम्--9--
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्-
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्--10--
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्-
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्--11--
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता-
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः--12--
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा-
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा--13--
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः-
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत--14--
अर्जुन उवाच-
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्-
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्--15--
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्-
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप--16--
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्-
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्--17--
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्-
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे--18--
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्-
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्--19--
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः-
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्--20--
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति-
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः--21--
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च-
गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे--22--
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्-
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्--23--
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्-
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो--24--
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि-
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास--25--
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः-
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः--26--
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि-
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः--27--
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति-
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति--28--
यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः-
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः--29--
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः-
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो--30--
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद-
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्--31--
श्रीभगवानुवाच-
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः-
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः--32--
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्-
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्--33--
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्-
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्--34--
संजय उवाच-
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी-
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य--35--
अर्जुन उवाच-
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च-
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः--36--
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे-
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्--37--
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्-
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप--38--
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च-
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते--39--
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व-
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः--40--
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति-
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि--41--
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु-
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्--42--
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्-
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव--43--
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्-
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्--44--
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे-
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास--45--
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव-
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते--46--
श्रीभगवानुवाच-
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्-
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्--47--
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः-
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर--48--
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्-
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य--49--
संजय उवाच-
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः-
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा--50--
अर्जुन उवाच-
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन-
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः--51--
श्रीभगवानुवाच-
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम-
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः--52--
नाहं वेदैर्न तपसा न दानेन न चेज्यया-
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा--53--
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन-
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप--54--
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः-
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव--55--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः --11--

अध्याय 12  •  भक्तियोग
द्वादशोऽध्यायः
 
अर्जुन उवाच-
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते-
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः--1--
श्रीभगवानुवाच-
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते-
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः--2--
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते-
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्--3--
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः-
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः--4--
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्-
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते--5--
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः-
अनन्येनैव योगेन मां ध्यायन्त उपासते--6--
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्-
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम्--7--
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय-
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः--8--
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्-
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय--9--
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव-
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि--10--
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः-
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्--11--
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते-
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्--12--
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च-
निर्ममो निरहंकारः समदुःखसुखः क्षमी--13--
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः-
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः--14--
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः-
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः--15--
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः-
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः--16--
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति-
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः--17--
समः शत्रौ च मित्रे च तथा मानापमानयोः-
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः--18--
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित्-
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः--19--
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते-
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः--20--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः --12--

अध्याय 13  •  क्षेत्रक्षेत्रज्ञविभागयोग
त्रयोदशोऽध्यायः
 
श्रीभगवानुवाच-
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते-
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः--1--
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत-
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम--2--
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्-
स च यो यत्प्रभावश्च तत्समासेन मे शृणु--3--
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्-
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः--4--
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च-
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः--5--
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः-
एतत्क्षेत्रं समासेन सविकारमुदाहृतम्--6--
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्-
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः--7--
इन्द्रियार्थेषु वैराग्यमनहंकार एव च-
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्--8--
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु-
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु--9--
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी-
विविक्तदेशसेवित्वमरतिर्जनसंसदि--10--
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्-
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा--11--
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते-
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते--12--
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्-
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति--13--
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्-
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च--14--
बहिरन्तश्च भूतानामचरं चरमेव च-
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्--15--
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्-
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च--16--
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते-
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्--17--
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः-
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते--18--
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि-
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान्--19--
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते-
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते--20--
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्-
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु--21--
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः-
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः--22--
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह-
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते--23--
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना-
अन्ये सांख्येन योगेन कर्मयोगेन चापरे--24--
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते-
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः--25--
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम्-
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ--26--
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्-
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति--27--
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्-
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्--28--
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः-
यः पश्यति तथात्मानमकर्तारं स पश्यति--29--
यदा भूतपृथग्भावमेकस्थमनुपश्यति-
तत एव च विस्तारं ब्रह्म संपद्यते तदा--30--
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः-
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते--31--
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते-
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते--32--
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः-
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत--33--
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा-
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्--34--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः --13--

अध्याय 14  •  गुणत्रयविभागयोग
चतुर्दशोऽध्यायः
 
श्रीभगवानुवाच-
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्-
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः--1--
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः-
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च--2--
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्-
संभवः सर्वभूतानां ततो भवति भारत--3--
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः-
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता--4--
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः-
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्--5--
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्-
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ--6--
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्-
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्--7--
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्-
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत--8--
सत्त्वं सुखे संजयति रजः कर्मणि भारत-
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत--9--
रजस्तमश्चाभिभूय सत्त्वं भवति भारत-
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा--10--
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते-
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत--11--
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा-
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ--12--
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च-
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन--13--
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्-
तदोत्तमविदां लोकानमलान्प्रतिपद्यते--14--
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते-
तथा प्रलीनस्तमसि मूढयोनिषु जायते--15--
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्-
रजसस्तु फलं दुःखमज्ञानं तमसः फलम्--16--
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च-
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च--17--
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः-
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः--18--
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति-
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति--19--
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्-
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते--20--
अर्जुन उवाच-
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो-
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते--21--
श्रीभगवानुवाच-
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव-
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति--22--
उदासीनवदासीनो गुणैर्यो न विचाल्यते-
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते--23--
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः-
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः--24--
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः-
सर्वारम्भपरित्यागी गुणातीतः स उच्यते--25--
मां च योऽव्यभिचारेण भक्तियोगेन सेवते-
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते--26--
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च-
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च--27--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः --14--

अध्याय 15  •  पुरुषोत्तमयोग
पञ्चदशोऽध्यायः
 
श्रीभगवानुवाच-
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्-
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्--1--
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः-
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके--2--
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा-
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा--3--
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः-
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी--4--
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः-
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्--5--
न तद्भासयते सूर्यो न शशाङ्को न पावकः-
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम--6--
ममैवांशो जीवलोके जीवभूतः सनातनः-
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति--7--
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः-
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्--8--
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च-
अधिष्ठाय मनश्चायं विषयानुपसेवते--9--
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्-
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः--10--
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्-
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः--11--
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्-
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्--12--
गामाविश्य च भूतानि धारयाम्यहमोजसा-
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः--13--
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः-
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्--14--
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च-
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्--15--
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च-
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते--16--
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः-
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः--17--
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः-
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः--18--
यो मामेवमसंमूढो जानाति पुरुषोत्तमम्-
स सर्वविद्भजति मां सर्वभावेन भारत--19--
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ-
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत--20--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः --15--

अध्याय 16  •  दैवासुरसंपद्विभागयोग
षोडशोऽध्यायः
 
श्रीभगवानुवाच-
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः-
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्--1--
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्-
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्--2--
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता-
भवन्ति संपदं दैवीमभिजातस्य भारत--3--
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च-
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम्--4--
दैवी संपद्विमोक्षाय निबन्धायासुरी मता-
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव--5--
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च-
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु--6--
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः-
न शौचं नापि चाचारो न सत्यं तेषु विद्यते--7--
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्-
अपरस्परसंभूतं किमन्यत्कामहइतुकम्--8--
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः-
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः--9--
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः-
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः--10--
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः-
कामोपभोगपरमा एतावदिति निश्चिताः--11--
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः-
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान्--12--
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्-
इदमस्तीदमपि मे भविष्यति पुनर्धनम्--13--
असौ मया हतः शत्रुर्हनिष्ये चापरानपि-
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी--14--
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया-
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः--15--
अनेकचित्तविभ्रान्ता मोहजालसमावृताः-
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ--16--
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः-
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्--17--
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः-
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः--18--
तानहं द्विषतः क्रूरान्संसारेषु नराधमान्-
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु--19--
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि-
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्--20--
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः-
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्--21--
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः-
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्--22--
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः-
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्--23--
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ-
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि--24--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः --16--

अध्याय 17  •  श्रद्धात्रयविभागयोग
सप्तदशोऽध्यायः
 
अर्जुन उवाच-
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः-
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः--1--
श्रीभगवानुवाच-
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा-
सात्त्विकी राजसी चैव तामसी चेति तां शृणु--2--
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत-
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः--3--
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः-
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः--4--
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः-
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः--5--
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः-
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्--6--
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः-
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु--7--
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः-
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः--8--
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः-
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः--9--
यातयामं गतरसं पूति पर्युषितं च यत्-
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्--10--
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते-
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः--11--
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्-
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्--12--
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्-
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते--13--
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्-
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते--14--
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्-
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते--15--
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः-
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते--16--
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः-
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते--17--
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्-
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्--18--
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः-
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्--19--
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे-
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्--20--
यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः-
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्--21--
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते-
असत्कृतमवज्ञातं तत्तामसमुदाहृतम्--22--
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः-
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा--23--
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः-
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्--24--
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः-
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः--25--
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते-
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते--26--
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते-
कर्म चैव तदर्थीयं सदित्येवाभिधीयते--27--
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्-
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह--28--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः --17--

अध्याय 18  •  मोक्षसंन्यासयोग
अष्टादशोऽध्यायः
 
अर्जुन उवाच-
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्-
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन--1--
श्रीभगवानुवाच-
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः-
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः--2--
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः-
यज्ञदानतपःकर्म न त्याज्यमिति चापरे--3--
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम-
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः--4--
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्-
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्--5--
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च-
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्--6--
नियतस्य तु संन्यासः कर्मणो नोपपद्यते-
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः--7--
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्-
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्--8--
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन-
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः--9--
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते-
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः--10--
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः-
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते--11--
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्-
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्--12--
पञ्चैतानि महाबाहो कारणानि निबोध मे-
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्--13--
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्-
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्--14--
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः-
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः--15--
तत्रैवं सति कर्तारमात्मानं केवलं तु यः-
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः--16--
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते-
हत्वाऽपि स इमा&ल्लोकान्न हन्ति न निबध्यते--17--
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना-
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः--18--
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः-
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि--19--
सर्वभूतेषु येनैकं भावमव्ययमीक्षते-
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्--20--
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्-
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्--21--
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम्-
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्--22--
नियतं सङ्गरहितमरागद्वेषतः कृतम्-
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते--23--
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः-
क्रियते बहुलायासं तद्राजसमुदाहृतम्--24--
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्-
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते--25--
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः-
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते--26--
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः-
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः--27--
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः-
विषादी दीर्घसूत्री च कर्ता तामस उच्यते--28--
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु-
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय--29--
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये-
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी--30--
यया धर्ममधर्मं च कार्यं चाकार्यमेव च-
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी--31--
अधर्मं धर्ममिति या मन्यते तमसावृता-
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी--32--
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः-
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी--33--
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन-
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी--34--
यया स्वप्नं भयं शोकं विषादं मदमेव च-
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी--35--
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ-
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति--36--
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्-
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्--37--
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्-
परिणामे विषमिव तत्सुखं राजसं स्मृतम्--38--
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः-
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्--39--
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः-
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः--40--
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप-
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः--41--
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च-
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्--42--
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्-
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्--43--
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्-
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्--44--
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः-
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु--45--
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्-
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः--46--
श्रेयान्स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात्-
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्--47--
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्-
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः--48--
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः-
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति--49--
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे-
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा--50--
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च-
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च--51--
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः-
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः--52--
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्-
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते--53--
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति-
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्--54--
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः-
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्--55--
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः-
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्--56--
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः-
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव--57--
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि-
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि--58--
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे-
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति--59--
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा-
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्--60--
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति-
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया--61--
तमेव शरणं गच्छ सर्वभावेन भारत-
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्--62--
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया-
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु--63--
सर्वगुह्यतमं भूयः शृणु मे परमं वचः-
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्--64--
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु-
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे--65--
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज-
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः--66--
इदं ते नातपस्काय नाभक्ताय कदाचन-
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति--67--
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति-
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः--68--
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः-
भविता न च मे तस्मादन्यः प्रियतरो भुवि--69--
अध्येष्यते च य इमं धर्म्यं संवादमावयोः-
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः--70--
श्रद्धावाननसूयश्च शृणुयादपि यो नरः-
सोऽपि मुक्तः शुभा&ल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्--71--
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा-
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय--72--
अर्जुन उवाच-
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत-
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव--73--
संजय उवाच-
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः-
संवादमिममश्रौषमद्भुतं रोमहर्षणम्--74--
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्-
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्--75--
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्-
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः--76--
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः-
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः--77--
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः-
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम--78--
 

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः --18--