Bhagavad Gita in Harvard-Kyoto romanization
Other scripts and font information
प्रथमोऽध्यायः । |
धृतराष्ट्र उवाच- | |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । - |
मामकाः पाण्डवाश्चैव किमकुर्वत संजय । --1-- |
संजय उवाच- | |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । - |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् । --2-- |
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । - |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता । --3-- |
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । - |
युयुधानो विराटश्च द्रुपदश्च महारथः । --4-- |
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । - |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः । --5-- |
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । - |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः । --6-- |
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । - |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते । --7-- |
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । - |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च । --8-- |
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । - |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः । --9-- |
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । - |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् । --10-- |
अयनेषु च सर्वेषु यथाभागमवस्थिताः । - |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि । --11-- |
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । - |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् । --12-- |
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । - |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् । --13-- |
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । - |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः । --14-- |
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । - |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः । --15-- |
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । - |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ । --16-- |
काश्यश्च परमेष्वासः शिखण्डी च महारथः । - |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः । --17-- |
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । - |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् । --18-- |
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । - |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् । --19-- |
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । - |
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः । --20-- |
हृषीकेशं तदा वाक्यमिदमाह महीपते । - |
अर्जुन उवाच- | |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । --21-- |
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । - |
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे । --22-- |
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । - |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः । --23-- |
संजय उवाच- | |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । - |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् । --24-- |
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । - |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति । --25-- |
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । - |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा । --26-- |
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । - |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । --27-- |
कृपया परयाविष्टो विषीदन्निदमब्रवीत् । - |
अर्जुन उवाच- | |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । --28-- |
सीदन्ति मम गात्राणि मुखं च परिशुष्यति । - |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । --29-- |
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । - |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । --30-- |
निमित्तानि च पश्यामि विपरीतानि केशव । - |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । --31-- |
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । - |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । --32-- |
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । - |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । --33-- |
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । - |
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा । --34-- |
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । - |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । --35-- |
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । - |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । --36-- |
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । - |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव । --37-- |
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । - |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् । --38-- |
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । - |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन । --39-- |
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । - |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत । --40-- |
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । - |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः । --41-- |
संकरो नरकायैव कुलघ्नानां कुलस्य च । - |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः । --42-- |
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । - |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः । --43-- |
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । - |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम । --44-- |
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । - |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः । --45-- |
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । - |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् । --46-- |
संजय उवाच- | |
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । - |
विसृज्य सशरं चापं शोकसंविग्नमानसः । --47-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः --1--
द्वितीयोऽध्यायः । |
संजय उवाच- | |
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । - |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः । --1-- |
श्रीभगवानुवाच- | |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । - |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन । --2-- |
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । - |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप । --3-- |
अर्जुन उवाच- | |
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन । - |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन । --4-- |
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके । - |
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय bhogAn'rudhirapradigdhAn | --5-- |
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । - |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः । --6-- |
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । - |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् । --7-- |
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् । - |
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् । --8-- |
संजय उवाच- | |
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप । - |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह । --9-- |
तमुवाच हृषीकेशः प्रहसन्निव भारत । - |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः । --10-- |
श्रीभगवानुवाच- | |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । - |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः । --11-- |
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । - |
न चैव न भविष्यामः सर्वे वयमतः परम् । --12-- |
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । - |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति । --13-- |
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । - |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत । --14-- |
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । - |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते । --15-- |
नासतो विद्यते भावो नाभावो विद्यते सतः । - |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । --16-- |
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । - |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति । --17-- |
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । - |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत । --18-- |
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । - |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते । --19-- |
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । - |
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । --20-- |
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । - |
अथं स पुरुषः पार्थ कं घातयति हन्ति कम् । --21-- |
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । - |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही । --22-- |
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । - |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । --23-- |
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । - |
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः । --24-- |
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । - |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि । --25-- |
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । - |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि । --26-- |
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । - |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि । --27-- |
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । - |
अव्यक्तनिधनान्येव तत्र का परिदेवना । --28-- |
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । - |
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् । --29-- |
देही नित्यमवध्योऽयं देहे सर्वस्य भारत । - |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि । --30-- |
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । - |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते । --31-- |
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । - |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् । --32-- |
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । - |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि । --33-- |
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । - |
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते । --34-- |
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । - |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् । --35-- |
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । - |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् । --36-- |
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । - |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः । --37-- |
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । - |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि । --38-- |
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । - |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि । --39-- |
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । - |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् । --40-- |
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । - |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् । --41-- |
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । - |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः । --42-- |
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । - |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति । --43-- |
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । - |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते । --44-- |
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । - |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । --45-- |
यावानर्थ उदपाने सर्वतः संप्लुतोदके । - |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः । --46-- |
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । - |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि । --47-- |
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । - |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते । --48-- |
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । - |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः । --49-- |
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । - |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् । --50-- |
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । - |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् । --51-- |
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । - |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च । --52-- |
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । - |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि । --53-- |
अर्जुन उवाच- | |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । - |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् । --54-- |
श्रीभगवानुवाच- | |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । - |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते । --55-- |
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । - |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते । --56-- |
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । - |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता । --57-- |
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । - |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । --58-- |
विषया विनिवर्तन्ते निराहारस्य देहिनः । - |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते । --59-- |
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । - |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः । --60-- |
तानि सर्वाणि संयम्य युक्त आसीत मत्परः । - |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता । --61-- |
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । - |
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते । --62-- |
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । - |
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति । --63-- |
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । - |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति । --64-- |
प्रसादे सर्वदुःखानां हानिरस्योपजायते । - |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते । --65-- |
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । - |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् । --66-- |
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । - |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि । --67-- |
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । - |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । --68-- |
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । - |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । --69-- |
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । - |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी । --70-- |
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । - |
निर्ममो निरहंकारः स शान्तिमधिगच्छति । --71-- |
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । - |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति । --72-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः --2--
तृतीयोऽध्यायः । |
अर्जुन उवाच- | |
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । - |
तत्किं कर्मणि घोरे मां नियोजयसि केशव । --1-- |
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । - |
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् । --2-- |
श्रीभगवानुवाच- | |
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । - |
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । --3-- |
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । - |
न च संन्यसनादेव सिद्धिं समधिगच्छति । --4-- |
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । - |
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः । --5-- |
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । - |
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते । --6-- |
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । - |
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते । --7-- |
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । - |
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः । --8-- |
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । - |
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर । --9-- |
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । - |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । --10-- |
देवान्भावयतानेन ते देवा भावयन्तु वः । - |
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ । --11-- |
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । - |
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः । --12-- |
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । - |
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् । --13-- |
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । - |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः । --14-- |
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । - |
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् । --15-- |
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । - |
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति । --16-- |
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । - |
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते । --17-- |
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । - |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः । --18-- |
तस्मादसक्तः सततं कार्यं कर्म समाचर । - |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः । --19-- |
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । - |
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि । --20-- |
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । - |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते । --21-- |
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । - |
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि । --22-- |
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । - |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । --23-- |
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । - |
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः । --24-- |
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । - |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् । --25-- |
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । - |
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् । --26-- |
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । - |
अहंकारविमूढात्मा कर्ताहमिति मन्यते । --27-- |
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । - |
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते । --28-- |
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । - |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् । --29-- |
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । - |
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः । --30-- |
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । - |
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः । --31-- |
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । - |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः । --32-- |
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । - |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति । --33-- |
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । - |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ । --34-- |
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । - |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । --35-- |
अर्जुन उवाच- | |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । - |
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः । --36-- |
श्रीभगवानुवाच- | |
काम एष क्रोध एष रजोगुणसमुद्भवः । - |
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् । --37-- |
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । - |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् । --38-- |
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । - |
कामरूपेण कौन्तेय दुष्पूरेणानलेन च । --39-- |
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । - |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् । --40-- |
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । - |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् । --41-- |
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । - |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः । --42-- |
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । - |
जहि शत्रुं महाबाहो कामरूपं दुरासदम् । --43-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः --3--
चतुर्थोऽध्यायः । |
श्रीभगवानुवाच- | |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । - |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् । --1-- |
एवं परंपराप्राप्तमिमं राजर्षयो विदुः । - |
स कालेनेह महता योगो नष्टः परंतप । --2-- |
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । - |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् । --3-- |
अर्जुन उवाच- | |
अपरं भवतो जन्म परं जन्म विवस्वतः । - |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति । --4-- |
श्रीभगवानुवाच- | |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । - |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप । --5-- |
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । - |
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया । --6-- |
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । - |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । --7-- |
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । - |
धर्मसंस्थापनार्थाय संभवामि युगे युगे । --8-- |
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । - |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन । --9-- |
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । - |
बहवो ज्ञानतपसा पूता मद्भावमागताः । --10-- |
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । - |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । --11-- |
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । - |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा । --12-- |
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । - |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । --13-- |
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । - |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते । --14-- |
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । - |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् । --15-- |
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । - |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । --16-- |
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । - |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः । --17-- |
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । - |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् । --18-- |
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । - |
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः । --19-- |
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । - |
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः । --20-- |
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । - |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् । --21-- |
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । - |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते । --22-- |
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । - |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते । --23-- |
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । - |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना । --24-- |
दैवमेवापरे यज्ञं योगिनः पर्युपासते । - |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति । --25-- |
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । - |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति । --26-- |
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । - |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते । --27-- |
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । - |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः । --28-- |
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । - |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः । --29-- |
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । - |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । --30-- |
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । - |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम । --31-- |
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । - |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे । --32-- |
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप । - |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते । --33-- |
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । - |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । --34-- |
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । - |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि । --35-- |
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । - |
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि । --36-- |
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । - |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा । --37-- |
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । - |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति । --38-- |
श्रद्धावा&ल्लभते ज्ञानं तत्परः संयतेन्द्रियः । - |
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति । --39-- |
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । - |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः । --40-- |
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । - |
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय । --41-- |
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । - |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत । --42-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः --4--
पञ्चमोऽध्यायः । |
अर्जुन उवाच- | |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । - |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् । --1-- |
श्रीभगवानुवाच- | |
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । - |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते । --2-- |
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । - |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते । --3-- |
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । - |
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् । --4-- |
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । - |
एकं सांख्यं च योगं च यः पश्यति स पश्यति । --5-- |
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । - |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति । --6-- |
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । - |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते । --7-- |
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । - |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् । --8-- |
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । - |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् । --9-- |
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । - |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । --10-- |
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । - |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये । --11-- |
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । - |
अयुक्तः कामकारेण फले सक्तो निबध्यते । --12-- |
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । - |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् । --13-- |
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । - |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते । --14-- |
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । - |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । --15-- |
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । - |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् । --16-- |
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । - |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः । --17-- |
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । - |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । --18-- |
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । - |
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः । --19-- |
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । - |
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । --20-- |
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । - |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते । --21-- |
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । - |
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः । --22-- |
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । - |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः । --23-- |
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । - |
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति । --24-- |
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । - |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः । --25-- |
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । - |
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् । --26-- |
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । - |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । --27-- |
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । - |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः । --28-- |
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । - |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति । --29-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः --5--
षष्ठोऽध्यायः । |
श्रीभगवानुवाच- | |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । - |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः । --1-- |
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । - |
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । --2-- |
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । - |
योगारूढस्य तस्यैव शमः कारणमुच्यते । --3-- |
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । - |
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते । --4-- |
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । - |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । --5-- |
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । - |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् । --6-- |
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । - |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः । --7-- |
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । - |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः । --8-- |
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । - |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते । --9-- |
योगी युञ्जीत सततमात्मानं रहसि स्थितः । - |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः । --10-- |
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । - |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् । --11-- |
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः । - |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये । --12-- |
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । - |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् । --13-- |
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । - |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः । --14-- |
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । - |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति । --15-- |
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । - |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन । --16-- |
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । - |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा । --17-- |
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । - |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा । --18-- |
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । - |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः । --19-- |
यत्रोपरमते चित्तं निरुद्धं योगसेवया । - |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति । --20-- |
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । - |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः । --21-- |
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । - |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते । --22-- |
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । - |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा । --23-- |
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । - |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः । --24-- |
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । - |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । --25-- |
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । - |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् । --26-- |
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । - |
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् । --27-- |
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । - |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते । --28-- |
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । - |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । --29-- |
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । - |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । --30-- |
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । - |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते । --31-- |
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । - |
सुखं वा यदि वा दुःखं स योगी परमो मतः । --32-- |
अर्जुन उवाच- | |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । - |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् । --33-- |
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । - |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् । --34-- |
श्रीभगवानुवाच- | |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । - |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते । --35-- |
असंयतात्मना योगो दुष्प्राप इति मे मतिः । - |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः । --36-- |
अर्जुन उवाच- | |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । - |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति । --37-- |
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । - |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि । --38-- |
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । - |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते । --39-- |
श्रीभगवानुवाच- | |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । - |
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति । --40-- |
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । - |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । --41-- |
अथवा योगिनामेव कुले भवति धीमताम् । - |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । --42-- |
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । - |
यतते च ततो भूयः संसिद्धौ कुरुनन्दन । --43-- |
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । - |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते । --44-- |
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । - |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् । --45-- |
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । - |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन । --46-- |
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । - |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः । --47-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः --6--
सप्तमोऽध्यायः । |
श्रीभगवानुवाच- | |
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । - |
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु । --1-- |
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । - |
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते । --2-- |
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । - |
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । --3-- |
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । - |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा । --4-- |
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । - |
जीवभूतां महाबाहो ययेदं धार्यते जगत् । --5-- |
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । - |
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । --6-- |
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । - |
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । --7-- |
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । - |
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु । --8-- |
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । - |
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु । --9-- |
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । - |
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् । --10-- |
बलं बलवतां चाहं कामरागविवर्जितम् । - |
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । --11-- |
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । - |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि । --12-- |
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । - |
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् । --13-- |
दैवी ह्येषा गुणमयी मम माया दुरत्यया । - |
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । --14-- |
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । - |
माययापहृतज्ञाना आसुरं भावमाश्रिताः । --15-- |
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । - |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । --16-- |
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । - |
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । --17-- |
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । - |
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् । --18-- |
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । - |
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः । --19-- |
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । - |
तं तं नियममास्थाय प्रकृत्या नियताः स्वया । --20-- |
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । - |
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् । --21-- |
स तया श्रद्धया युक्तस्तस्याराधनमीहते । - |
लभते च ततः कामान्मयैव विहितान्हि तान् । --22-- |
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । - |
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि । --23-- |
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । - |
परं भावमजानन्तो ममाव्ययमनुत्तमम् । --24-- |
नाहं प्रकाशः सर्वस्य योगमायासमावृतः । - |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् । --25-- |
वेदाहं समतीतानि वर्तमानानि चार्जुन । - |
भविष्याणि च भूतानि मां तु वेद न कश्चन । --26-- |
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । - |
सर्वभूतानि संमोहं सर्गे यान्ति परंतप । --27-- |
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । - |
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः । --28-- |
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । - |
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् । --29-- |
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । - |
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः । --30-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः --7--
अष्टमोऽध्यायः । |
अर्जुन उवाच- | |
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । - |
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते । --1-- |
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । - |
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः । --2-- |
श्रीभगवानुवाच- | |
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । - |
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । --3-- |
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । - |
अधियज्ञोऽहमेवात्र देहे देहभृतां वर । --4-- |
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । - |
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः । --5-- |
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । - |
तं तमेवैति कौन्तेय सदा तद्भावभावितः । --6-- |
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । - |
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् । --7-- |
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । - |
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् । --8-- |
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः । - |
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् । --9-- |
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । - |
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् । --10-- |
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । - |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये । --11-- |
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । - |
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् । --12-- |
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । - |
यः प्रयाति त्यजन्देहं स याति परमां गतिम् । --13-- |
अनन्यचेताः सततं यो मां स्मरति नित्यशः । - |
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः । --14-- |
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । - |
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः । --15-- |
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । - |
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । --16-- |
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । - |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः । --17-- |
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । - |
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके । --18-- |
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । - |
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे । --19-- |
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । - |
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति । --20-- |
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । - |
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम । --21-- |
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । - |
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् । --22-- |
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । - |
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ । --23-- |
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् । - |
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । --24-- |
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । - |
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । --25-- |
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । - |
एकया यात्यनावृत्तिमन्ययावर्तते पुनः । --26-- |
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । - |
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन । --27-- |
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । - |
अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् । --28-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः --8--
नवमोऽध्यायः । |
श्रीभगवानुवाच- | |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । - |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । --1-- |
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । - |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् । --2-- |
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । - |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि । --3-- |
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । - |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । --4-- |
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । - |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । --5-- |
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । - |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय । --6-- |
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । - |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् । --7-- |
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । - |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् । --8-- |
न च मां तानि कर्माणि निबध्नन्ति धनंजय । - |
उदासीनवदासीनमसक्तं तेषु कर्मसु । --9-- |
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । - |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते । --10-- |
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । - |
परं भावमजानन्तो मम भूतमहेश्वरम् । --11-- |
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । - |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः । --12-- |
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । - |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । --13-- |
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । - |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते । --14-- |
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । - |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् । --15-- |
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । - |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् । --16-- |
पिताहमस्य जगतो माता धाता पितामहः । - |
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च । --17-- |
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । - |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् । --18-- |
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । - |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन । --19-- |
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । - |
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् । --20-- |
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । - |
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते । --21-- |
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । - |
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् । --22-- |
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । - |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । --23-- |
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । - |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । --24-- |
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । - |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् । --25-- |
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । - |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः । --26-- |
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । - |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् । --27-- |
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । - |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि । --28-- |
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । - |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् । --29-- |
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । - |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः । --30-- |
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । - |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति । --31-- |
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । - |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । --32-- |
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । - |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् । --33-- |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । - |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः । --34-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः --9--
दशमोऽध्यायः । |
श्रीभगवानुवाच- | |
भूय एव महाबाहो शृणु मे परमं वचः । - |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया । --1-- |
न मे विदुः सुरगणाः प्रभवं न महर्षयः । - |
अहमादिर्हि देवानां महर्षीणां च सर्वशः । --2-- |
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । - |
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते । --3-- |
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । - |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च । --4-- |
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । - |
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः । --5-- |
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । - |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः । --6-- |
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । - |
सोऽविकम्पेन योगेन युज्यते नात्र संशयः । --7-- |
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । - |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः । --8-- |
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । - |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च । --9-- |
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । - |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते । --10-- |
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । - |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता । --11-- |
अर्जुन उवाच- | |
परं ब्रह्म परं धाम पवित्रं परमं भवान् । - |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् । --12-- |
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । - |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे । --13-- |
सर्वमेतदृतं मन्ये यन्मां वदसि केशव । - |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः । --14-- |
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । - |
भूतभावन भूतेश देवदेव जगत्पते । --15-- |
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । - |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि । --16-- |
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । - |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया । --17-- |
विस्तरेणात्मनो योगं विभूतिं च जनार्दन । - |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् । --18-- |
श्रीभगवानुवाच- | |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । - |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे । --19-- |
अहमात्मा गुडाकेश सर्वभूताशयस्थितः । - |
अहमादिश्च मध्यं च भूतानामन्त एव च । --20-- |
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । - |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी । --21-- |
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । - |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना । --22-- |
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । - |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् । --23-- |
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । - |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः । --24-- |
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । - |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः । --25-- |
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । - |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः । --26-- |
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । - |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् । --27-- |
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । - |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः । --28-- |
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । - |
पितॄणामर्यमा चास्मि यमः संयमतामहम् । --29-- |
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । - |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् । --30-- |
पवनः पवतामस्मि रामः शस्त्रभृतामहम् । - |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी । --31-- |
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । - |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् । --32-- |
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । - |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः । --33-- |
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । - |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा । --34-- |
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । - |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः । --35-- |
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । - |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् । --36-- |
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । - |
मुनीनामप्यहं व्यासः कवीनामुशना कविः । --37-- |
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । - |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् । --38-- |
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । - |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् । --39-- |
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । - |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया । --40-- |
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । - |
तत्तदेवावगच्छ त्वं मम tejoM'zasaMbhavam | --41-- |
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । - |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । --42-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः --10--
एकादशोऽध्यायः । |
अर्जुन उवाच- | |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । - |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम । --1-- |
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । - |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् । --2-- |
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । - |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम । --3-- |
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । - |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् । --4-- |
श्रीभगवानुवाच- | |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । - |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च । --5-- |
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । - |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत । --6-- |
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । - |
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि । --7-- |
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । - |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् । --8-- |
संजय उवाच- | |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । - |
दर्शयामास पार्थाय परमं रूपमैश्वरम् । --9-- |
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । - |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् । --10-- |
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । - |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् । --11-- |
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । - |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः । --12-- |
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । - |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा । --13-- |
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । - |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत । --14-- |
अर्जुन उवाच- | |
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । - |
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् । --15-- |
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । - |
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप । --16-- |
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । - |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् । --17-- |
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । - |
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे । --18-- |
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । - |
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् । --19-- |
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । - |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् । --20-- |
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । - |
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः । --21-- |
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । - |
गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे । --22-- |
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । - |
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् । --23-- |
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । - |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो । --24-- |
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि । - |
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास । --25-- |
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । - |
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः । --26-- |
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । - |
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः । --27-- |
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । - |
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति । --28-- |
यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः । - |
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः । --29-- |
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । - |
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो । --30-- |
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । - |
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् । --31-- |
श्रीभगवानुवाच- | |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । - |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः । --32-- |
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । - |
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् । --33-- |
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । - |
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् । --34-- |
संजय उवाच- | |
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । - |
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य । --35-- |
अर्जुन उवाच- | |
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । - |
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः । --36-- |
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । - |
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् । --37-- |
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । - |
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप । --38-- |
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । - |
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते । --39-- |
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । - |
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः । --40-- |
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । - |
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि । --41-- |
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । - |
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् । --42-- |
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । - |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव । --43-- |
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । - |
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् । --44-- |
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । - |
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास । --45-- |
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । - |
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते । --46-- |
श्रीभगवानुवाच- | |
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । - |
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् । --47-- |
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । - |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर । --48-- |
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । - |
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य । --49-- |
संजय उवाच- | |
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । - |
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा । --50-- |
अर्जुन उवाच- | |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । - |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः । --51-- |
श्रीभगवानुवाच- | |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । - |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः । --52-- |
नाहं वेदैर्न तपसा न दानेन न चेज्यया । - |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । --53-- |
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । - |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप । --54-- |
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । - |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव । --55-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः --11--
द्वादशोऽध्यायः । |
अर्जुन उवाच- | |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । - |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः । --1-- |
श्रीभगवानुवाच- | |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । - |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । --2-- |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । - |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । --3-- |
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । - |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । --4-- |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । - |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते । --5-- |
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । - |
अनन्येनैव योगेन मां ध्यायन्त उपासते । --6-- |
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । - |
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् । --7-- |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । - |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः । --8-- |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । - |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय । --9-- |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । - |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि । --10-- |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । - |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् । --11-- |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । - |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् । --12-- |
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । - |
निर्ममो निरहंकारः समदुःखसुखः क्षमी । --13-- |
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । - |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः । --14-- |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । - |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः । --15-- |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । - |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः । --16-- |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । - |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः । --17-- |
समः शत्रौ च मित्रे च तथा मानापमानयोः । - |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः । --18-- |
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् । - |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः । --19-- |
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । - |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः । --20-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः --12--
त्रयोदशोऽध्यायः । |
श्रीभगवानुवाच- | |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । - |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः । --1-- |
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । - |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम । --2-- |
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । - |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु । --3-- |
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । - |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः । --4-- |
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । - |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः । --5-- |
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । - |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् । --6-- |
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । - |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः । --7-- |
इन्द्रियार्थेषु वैराग्यमनहंकार एव च । - |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । --8-- |
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । - |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु । --9-- |
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । - |
विविक्तदेशसेवित्वमरतिर्जनसंसदि । --10-- |
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । - |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा । --11-- |
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । - |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते । --12-- |
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । - |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति । --13-- |
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । - |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । --14-- |
बहिरन्तश्च भूतानामचरं चरमेव च । - |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् । --15-- |
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । - |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । --16-- |
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । - |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् । --17-- |
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । - |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते । --18-- |
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि । - |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् । --19-- |
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । - |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते । --20-- |
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । - |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु । --21-- |
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । - |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः । --22-- |
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । - |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । --23-- |
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । - |
अन्ये सांख्येन योगेन कर्मयोगेन चापरे । --24-- |
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । - |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः । --25-- |
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । - |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ । --26-- |
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । - |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति । --27-- |
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । - |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् । --28-- |
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । - |
यः पश्यति तथात्मानमकर्तारं स पश्यति । --29-- |
यदा भूतपृथग्भावमेकस्थमनुपश्यति । - |
तत एव च विस्तारं ब्रह्म संपद्यते तदा । --30-- |
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । - |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते । --31-- |
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । - |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते । --32-- |
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । - |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत । --33-- |
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । - |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् । --34-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः --13--
चतुर्दशोऽध्यायः । |
श्रीभगवानुवाच- | |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । - |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः । --1-- |
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । - |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च । --2-- |
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । - |
संभवः सर्वभूतानां ततो भवति भारत । --3-- |
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । - |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता । --4-- |
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । - |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् । --5-- |
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । - |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ । --6-- |
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । - |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् । --7-- |
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । - |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत । --8-- |
सत्त्वं सुखे संजयति रजः कर्मणि भारत । - |
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत । --9-- |
रजस्तमश्चाभिभूय सत्त्वं भवति भारत । - |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा । --10-- |
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । - |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत । --11-- |
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । - |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ । --12-- |
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । - |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन । --13-- |
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । - |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते । --14-- |
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । - |
तथा प्रलीनस्तमसि मूढयोनिषु जायते । --15-- |
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । - |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् । --16-- |
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । - |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च । --17-- |
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । - |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः । --18-- |
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । - |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति । --19-- |
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । - |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते । --20-- |
अर्जुन उवाच- | |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । - |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते । --21-- |
श्रीभगवानुवाच- | |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । - |
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति । --22-- |
उदासीनवदासीनो गुणैर्यो न विचाल्यते । - |
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । --23-- |
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । - |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । --24-- |
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । - |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते । --25-- |
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । - |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते । --26-- |
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । - |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । --27-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः --14--
पञ्चदशोऽध्यायः । |
श्रीभगवानुवाच- | |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । - |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् । --1-- |
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । - |
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके । --2-- |
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । - |
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा । --3-- |
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । - |
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी । --4-- |
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । - |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् । --5-- |
न तद्भासयते सूर्यो न शशाङ्को न पावकः । - |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । --6-- |
ममैवांशो जीवलोके जीवभूतः सनातनः । - |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । --7-- |
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । - |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् । --8-- |
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । - |
अधिष्ठाय मनश्चायं विषयानुपसेवते । --9-- |
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । - |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः । --10-- |
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । - |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः । --11-- |
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । - |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् । --12-- |
गामाविश्य च भूतानि धारयाम्यहमोजसा । - |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः । --13-- |
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । - |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् । --14-- |
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । - |
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । --15-- |
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । - |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । --16-- |
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः । - |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । --17-- |
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । - |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । --18-- |
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । - |
स सर्वविद्भजति मां सर्वभावेन भारत । --19-- |
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । - |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत । --20-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः --15--
षोडशोऽध्यायः । |
श्रीभगवानुवाच- | |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । - |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् । --1-- |
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । - |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् । --2-- |
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । - |
भवन्ति संपदं दैवीमभिजातस्य भारत । --3-- |
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । - |
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् । --4-- |
दैवी संपद्विमोक्षाय निबन्धायासुरी मता । - |
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव । --5-- |
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । - |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु । --6-- |
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । - |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते । --7-- |
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । - |
अपरस्परसंभूतं किमन्यत्कामहइतुकम् । --8-- |
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । - |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः । --9-- |
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । - |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः । --10-- |
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । - |
कामोपभोगपरमा एतावदिति निश्चिताः । --11-- |
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । - |
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् । --12-- |
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । - |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् । --13-- |
असौ मया हतः शत्रुर्हनिष्ये चापरानपि । - |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी । --14-- |
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया । - |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः । --15-- |
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । - |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ । --16-- |
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । - |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् । --17-- |
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । - |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । --18-- |
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । - |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । --19-- |
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । - |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । --20-- |
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । - |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् । --21-- |
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । - |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् । --22-- |
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । - |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् । --23-- |
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । - |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि । --24-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः --16--
सप्तदशोऽध्यायः । |
अर्जुन उवाच- | |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । - |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः । --1-- |
श्रीभगवानुवाच- | |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । - |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु । --2-- |
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । - |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः । --3-- |
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । - |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः । --4-- |
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । - |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः । --5-- |
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । - |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् । --6-- |
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । - |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु । --7-- |
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । - |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः । --8-- |
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । - |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः । --9-- |
यातयामं गतरसं पूति पर्युषितं च यत् । - |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् । --10-- |
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । - |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः । --11-- |
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । - |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् । --12-- |
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । - |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते । --13-- |
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । - |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । --14-- |
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । - |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते । --15-- |
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । - |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते । --16-- |
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । - |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते । --17-- |
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । - |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् । --18-- |
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । - |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् । --19-- |
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । - |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् । --20-- |
यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः । - |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् । --21-- |
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । - |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् । --22-- |
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । - |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा । --23-- |
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । - |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् । --24-- |
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । - |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः । --25-- |
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । - |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते । --26-- |
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । - |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते । --27-- |
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । - |
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह । --28-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः --17--
अष्टादशोऽध्यायः । |
अर्जुन उवाच- | |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । - |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन । --1-- |
श्रीभगवानुवाच- | |
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । - |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः । --2-- |
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । - |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे । --3-- |
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । - |
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः । --4-- |
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । - |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । --5-- |
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । - |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । --6-- |
नियतस्य तु संन्यासः कर्मणो नोपपद्यते । - |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः । --7-- |
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । - |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् । --8-- |
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । - |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः । --9-- |
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । - |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः । --10-- |
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । - |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते । --11-- |
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । - |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् । --12-- |
पञ्चैतानि महाबाहो कारणानि निबोध मे । - |
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् । --13-- |
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । - |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् । --14-- |
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । - |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः । --15-- |
तत्रैवं सति कर्तारमात्मानं केवलं तु यः । - |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः । --16-- |
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । - |
हत्वाऽपि स इमा&ल्लोकान्न हन्ति न निबध्यते । --17-- |
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । - |
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः । --18-- |
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । - |
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि । --19-- |
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । - |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् । --20-- |
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । - |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् । --21-- |
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् । - |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् । --22-- |
नियतं सङ्गरहितमरागद्वेषतः कृतम् । - |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते । --23-- |
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । - |
क्रियते बहुलायासं तद्राजसमुदाहृतम् । --24-- |
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । - |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते । --25-- |
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । - |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते । --26-- |
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । - |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः । --27-- |
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । - |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते । --28-- |
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । - |
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय । --29-- |
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । - |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी । --30-- |
यया धर्ममधर्मं च कार्यं चाकार्यमेव च । - |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी । --31-- |
अधर्मं धर्ममिति या मन्यते तमसावृता । - |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी । --32-- |
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । - |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी । --33-- |
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । - |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी । --34-- |
यया स्वप्नं भयं शोकं विषादं मदमेव च । - |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी । --35-- |
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । - |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति । --36-- |
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । - |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् । --37-- |
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । - |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् । --38-- |
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । - |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् । --39-- |
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । - |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः । --40-- |
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । - |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः । --41-- |
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । - |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । --42-- |
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । - |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् । --43-- |
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । - |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । --44-- |
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । - |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु । --45-- |
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । - |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः । --46-- |
श्रेयान्स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात् । - |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् । --47-- |
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । - |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः । --48-- |
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । - |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति । --49-- |
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । - |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा । --50-- |
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । - |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च । --51-- |
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । - |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः । --52-- |
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । - |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते । --53-- |
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । - |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् । --54-- |
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । - |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् । --55-- |
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । - |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् । --56-- |
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । - |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव । --57-- |
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । - |
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि । --58-- |
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । - |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति । --59-- |
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । - |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् । --60-- |
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । - |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । --61-- |
तमेव शरणं गच्छ सर्वभावेन भारत । - |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । --62-- |
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । - |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु । --63-- |
सर्वगुह्यतमं भूयः शृणु मे परमं वचः । - |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् । --64-- |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । - |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे । --65-- |
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । - |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । --66-- |
इदं ते नातपस्काय नाभक्ताय कदाचन । - |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति । --67-- |
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । - |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । --68-- |
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । - |
भविता न च मे तस्मादन्यः प्रियतरो भुवि । --69-- |
अध्येष्यते च य इमं धर्म्यं संवादमावयोः । - |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः । --70-- |
श्रद्धावाननसूयश्च शृणुयादपि यो नरः । - |
सोऽपि मुक्तः शुभा&ल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् । --71-- |
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । - |
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय । --72-- |
अर्जुन उवाच- | |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । - |
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव । --73-- |
संजय उवाच- | |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । - |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् । --74-- |
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । - |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् । --75-- |
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । - |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः । --76-- |
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । - |
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः । --77-- |
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । - |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम । --78-- |
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः --18--